| ÅK, 1, 25, 52.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Context |
| ÅK, 1, 26, 8.2 |
| utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / | Context |
| ÅK, 1, 26, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipiṭā tale // | Context |
| ÅK, 1, 26, 41.2 |
| pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // | Context |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Context |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context |
| RArṇ, 6, 61.1 |
| sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / | Context |
| RArṇ, 6, 62.1 |
| trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca / | Context |
| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Context |
| RājNigh, 13, 44.3 |
| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // | Context |
| RājNigh, 13, 68.2 |
| kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // | Context |
| RājNigh, 13, 87.2 |
| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context |
| RājNigh, 13, 173.3 |
| ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // | Context |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCūM, 10, 126.1 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Context |
| RCūM, 11, 15.1 |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RCūM, 11, 82.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 13, 1.1 |
| sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / | Context |
| RCūM, 13, 30.2 |
| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // | Context |
| RCūM, 13, 33.2 |
| citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // | Context |
| RCūM, 13, 49.1 |
| guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / | Context |
| RCūM, 13, 73.2 |
| śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // | Context |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Context |
| RCūM, 16, 53.2 |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Context |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Context |
| RCūM, 5, 6.2 |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Context |
| RCūM, 5, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Context |
| RCūM, 5, 41.2 |
| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Context |
| RKDh, 1, 1, 7.7 |
| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Context |
| RKDh, 1, 1, 8.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / | Context |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context |
| RKDh, 1, 1, 82.2 |
| no preview | Context |
| RKDh, 1, 1, 137.2 |
| aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // | Context |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Context |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Context |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context |
| RMañj, 6, 94.2 |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Context |
| RMañj, 6, 123.1 |
| devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / | Context |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Context |
| RMañj, 6, 219.2 |
| mahānimbasya bījāni piṣṭvā karṣamitāni ca // | Context |
| RMañj, 6, 280.2 |
| melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // | Context |
| RMañj, 6, 293.2 |
| pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // | Context |
| RPSudh, 10, 52.1 |
| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Context |
| RPSudh, 2, 93.2 |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 12.2 |
| magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Context |
| RPSudh, 3, 20.1 |
| dinamitaṃ suvimardya ca viśoṣayet / | Context |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Context |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Context |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Context |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Context |
| RPSudh, 3, 42.0 |
| kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // | Context |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Context |
| RPSudh, 6, 51.1 |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Context |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Context |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Context |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context |
| RRS, 2, 160.2 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Context |
| RRS, 3, 28.1 |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RRS, 3, 59.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Context |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Context |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Context |
| ŚdhSaṃh, 2, 12, 57.1 |
| phalāni cendravāruṇyāścaturbhāgamitā amī / | Context |
| ŚdhSaṃh, 2, 12, 59.1 |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Context |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Context |
| ŚdhSaṃh, 2, 12, 273.1 |
| etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / | Context |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Context |