| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext |
| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| ÅK, 1, 26, 204.2 |
| dohalyadho vidhātavyaṃ dhamanāya yathocitam // | Kontext |
| ÅK, 1, 26, 245.1 |
| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // | Kontext |
| ÅK, 2, 1, 63.2 |
| puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // | Kontext |
| ÅK, 2, 1, 112.1 |
| abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / | Kontext |
| ÅK, 2, 1, 116.1 |
| pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / | Kontext |
| ÅK, 2, 1, 125.1 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / | Kontext |
| ÅK, 2, 1, 224.1 |
| evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / | Kontext |
| ÅK, 2, 1, 230.1 |
| evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / | Kontext |
| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext |
| RArṇ, 15, 109.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 111.2 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 112.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 113.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 115.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext |
| RArṇ, 6, 16.1 |
| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 4, 9.2 |
| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Kontext |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RCūM, 5, 130.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RKDh, 1, 1, 174.1 |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / | Kontext |
| RKDh, 1, 1, 174.3 |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // | Kontext |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext |
| RPSudh, 10, 32.1 |
| adhobhāge vidhātavyā dehalī dhamanāya vai / | Kontext |
| RRÅ, R.kh., 2, 29.2 |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Kontext |
| RRÅ, R.kh., 6, 18.2 |
| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 7, 47.1 |
| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Kontext |
| RRÅ, R.kh., 7, 54.1 |
| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, V.kh., 13, 25.3 |
| pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 32.3 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext |
| RRÅ, V.kh., 13, 36.2 |
| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 49.0 |
| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext |
| RRÅ, V.kh., 13, 70.3 |
| pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 72.3 |
| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // | Kontext |
| RRÅ, V.kh., 13, 89.3 |
| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Kontext |
| RRÅ, V.kh., 13, 91.2 |
| sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // | Kontext |
| RRÅ, V.kh., 14, 25.1 |
| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 15, 101.1 |
| pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / | Kontext |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÅ, V.kh., 17, 56.3 |
| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 171.1 |
| pūrvavatkramayogena dhamanātsvedanena vā / | Kontext |
| RRÅ, V.kh., 5, 35.2 |
| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 9, 24.1 |
| jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / | Kontext |
| RRÅ, V.kh., 9, 36.1 |
| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext |
| RRS, 10, 35.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |