| ÅK, 1, 25, 11.2 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // | Kontext |
| ÅK, 1, 25, 34.2 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| ÅK, 1, 25, 41.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext |
| ÅK, 1, 25, 98.1 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / | Kontext |
| ÅK, 1, 26, 64.1 |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam / | Kontext |
| ÅK, 1, 26, 162.1 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / | Kontext |
| ÅK, 1, 26, 164.2 |
| varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // | Kontext |
| ÅK, 1, 26, 167.1 |
| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
| BhPr, 2, 3, 40.2 |
| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
| MPālNigh, 4, 64.2 |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Kontext |
| RArṇ, 13, 11.0 |
| drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // | Kontext |
| RArṇ, 15, 104.3 |
| kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RArṇ, 8, 66.2 |
| triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // | Kontext |
| RArṇ, 8, 71.3 |
| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext |
| RCūM, 14, 8.1 |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RCūM, 14, 81.2 |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RCūM, 14, 212.1 |
| etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / | Kontext |
| RCūM, 4, 14.1 |
| tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam / | Kontext |
| RCūM, 4, 36.3 |
| pradhmānād vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| RCūM, 4, 43.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext |
| RCūM, 5, 65.2 |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Kontext |
| RCūM, 5, 108.2 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // | Kontext |
| RCūM, 5, 113.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RCūM, 9, 25.2 |
| sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // | Kontext |
| RCūM, 9, 26.2 |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Kontext |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext |
| RKDh, 1, 1, 148.6 |
| vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / | Kontext |
| RPSudh, 10, 5.1 |
| vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / | Kontext |
| RPSudh, 10, 17.2 |
| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRÅ, V.kh., 19, 54.2 |
| sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 2, 38.2 |
| taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 75.2 |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 124.2 |
| tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 12.2 |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 5, 7.1 |
| evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / | Kontext |
| RRÅ, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRS, 10, 14.2 |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / | Kontext |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRS, 10, 90.2 |
| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // | Kontext |
| RRS, 10, 91.2 |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Kontext |
| RRS, 5, 9.1 |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RRS, 5, 75.2 |
| namane bhaṅguraṃ yattatkharalohamudāhṛtam // | Kontext |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RRS, 8, 14.0 |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // | Kontext |
| RRS, 8, 34.0 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Kontext |
| RRS, 8, 40.2 |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |