| Ã…K, 1, 25, 49.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / | Context |
| Ã…K, 1, 25, 115.1 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Context |
| Ã…K, 1, 26, 13.2 |
| kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // | Context |
| Ã…K, 1, 26, 29.1 |
| pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / | Context |
| Ã…K, 1, 26, 75.1 |
| karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / | Context |
| Ã…K, 1, 26, 219.2 |
| lohāderapunarbhāvo guṇādhikyaṃ tathogratā // | Context |
| Ã…K, 1, 26, 221.1 |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ / | Context |
| Ã…K, 1, 26, 222.1 |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / | Context |
| Ã…K, 1, 26, 228.1 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / | Context |
| Ã…K, 2, 1, 3.2 |
| saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // | Context |
| Ã…K, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Context |
| Ã…K, 2, 1, 77.1 |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / | Context |
| Ã…K, 2, 1, 91.2 |
| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // | Context |
| Ã…K, 2, 1, 140.2 |
| durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // | Context |
| Ã…K, 2, 1, 141.2 |
| adhunā sampravakṣyāmi tatkriyās tadguṇānapi // | Context |
| Ã…K, 2, 1, 192.1 |
| ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / | Context |
| Ã…K, 2, 1, 192.1 |
| ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / | Context |
| Ã…K, 2, 1, 194.1 |
| pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Context |
| Ã…K, 2, 1, 208.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| Ã…K, 2, 1, 217.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| Ã…K, 2, 1, 275.2 |
| hiṅgule ye guṇāḥ santi te priye // | Context |
| Ã…K, 2, 1, 319.1 |
| nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / | Context |
| Ã…K, 2, 1, 323.2 |
| mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // | Context |
| Ã…K, 2, 1, 338.2 |
| rasavīryavipākeṣu guṇāḍhyaṃ sitam // | Context |
| BhPr, 1, 8, 36.2 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 1, 8, 52.3 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam // | Context |
| BhPr, 1, 8, 54.1 |
| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Context |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Context |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Context |
| BhPr, 1, 8, 58.2 |
| na kevalaṃ svarṇaguṇā vartante svarṇamākṣike // | Context |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Context |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 63.2 |
| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Context |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Context |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Context |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Context |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Context |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Context |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Context |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Context |
| BhPr, 1, 8, 76.2 |
| sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam // | Context |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Context |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Context |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Context |
| BhPr, 1, 8, 139.1 |
| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Context |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Context |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Context |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Context |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Context |
| BhPr, 1, 8, 154.2 |
| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Context |
| BhPr, 1, 8, 189.1 |
| guṇā yathaiva ratnānāmuparatneṣu te tathā / | Context |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context |
| BhPr, 2, 3, 35.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| BhPr, 2, 3, 80.2 |
| vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha // | Context |
| BhPr, 2, 3, 87.0 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| BhPr, 2, 3, 114.1 |
| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / | Context |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Context |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Context |
| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Context |
| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Context |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| BhPr, 2, 3, 258.2 |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Context |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Context |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Context |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Context |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Context |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Context |
| MPālNigh, 4, 13.3 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Context |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Context |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Context |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context |
| RAdhy, 1, 175.2 |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Context |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Context |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Context |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context |
| RArṇ, 12, 345.1 |
| śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam / | Context |
| RArṇ, 12, 346.2 |
| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Context |
| RArṇ, 13, 24.1 |
| saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / | Context |
| RArṇ, 14, 11.1 |
| pañcadaśaguṇeneśi pañcamī saṃkalī bhavet / | Context |
| RArṇ, 14, 11.2 |
| ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā // | Context |
| RArṇ, 14, 12.1 |
| aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā / | Context |
| RArṇ, 14, 12.2 |
| ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī // | Context |
| RArṇ, 14, 13.1 |
| pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā / | Context |
| RArṇ, 14, 13.2 |
| pañcapañcāśadguṇena daśamī saṃkalī smṛtā // | Context |
| RArṇ, 16, 9.1 |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / | Context |
| RArṇ, 6, 75.1 |
| rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / | Context |
| RArṇ, 6, 78.1 |
| yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / | Context |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 6, 109.2 |
| ekamāse gate devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Context |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Context |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Context |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Context |
| RājNigh, 13, 201.2 |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Context |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Context |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Context |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Context |
| RājNigh, 13, 221.1 |
| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Context |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Context |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Context |
| RCint, 3, 52.1 |
| hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / | Context |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Context |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context |
| RCint, 3, 121.2 |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Context |
| RCint, 3, 123.1 |
| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Context |
| RCint, 3, 125.2 |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Context |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context |
| RCint, 3, 157.7 |
| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Context |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Context |
| RCint, 4, 21.2 |
| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context |
| RCint, 6, 12.2 |
| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Context |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Context |
| RCint, 6, 22.2 |
| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Context |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Context |
| RCint, 6, 86.1 |
| vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 6, 87.0 |
| yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // | Context |
| RCint, 7, 23.2 |
| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Context |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Context |
| RCint, 7, 111.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context |
| RCint, 8, 10.2 |
| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Context |
| RCint, 8, 151.1 |
| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Context |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Context |
| RCint, 8, 156.2 |
| etattato guṇottaramityamunā snehanīyaṃ tat // | Context |
| RCint, 8, 157.2 |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCint, 8, 239.2 |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Context |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Context |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Context |
| RCūM, 10, 96.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RCūM, 10, 131.2 |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RCūM, 11, 87.2 |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Context |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Context |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Context |
| RCūM, 13, 1.1 |
| sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / | Context |
| RCūM, 13, 60.2 |
| nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // | Context |
| RCūM, 14, 3.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Context |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Context |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RCūM, 14, 116.2 |
| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Context |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Context |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RCūM, 14, 222.1 |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Context |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context |
| RCūM, 15, 32.2 |
| sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Context |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Context |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Context |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Context |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context |
| RCūM, 16, 7.2 |
| utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // | Context |
| RCūM, 16, 55.1 |
| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Context |
| RCūM, 16, 55.2 |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Context |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context |
| RCūM, 16, 72.2 |
| koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / | Context |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 16, 92.2 |
| uttarottaratastasya guṇaḥ keneha varṇyate / | Context |
| RCūM, 16, 92.3 |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context |
| RCūM, 16, 92.3 |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context |
| RCūM, 3, 16.2 |
| vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // | Context |
| RCūM, 4, 51.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Context |
| RCūM, 4, 115.2 |
| guṇaprabhāvajananau śīghravyāptikarau tathā // | Context |
| RCūM, 5, 3.2 |
| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Context |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Context |
| RCūM, 5, 76.2 |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // | Context |
| RCūM, 5, 145.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RCūM, 5, 147.2 |
| cūrṇatvādiguṇāvāptistathā loheṣu niścitam // | Context |
| RCūM, 5, 152.2 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 18, 1.2 |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Context |
| RHT, 18, 31.1 |
| yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / | Context |
| RHT, 3, 12.2 |
| aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // | Context |
| RHT, 5, 16.1 |
| vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context |
| RHT, 5, 52.2 |
| phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // | Context |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Context |
| RKDh, 1, 1, 9.2 |
| anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ // | Context |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context |
| RKDh, 1, 1, 27.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Context |
| RKDh, 1, 1, 115.1 |
| pītā vā tadguṇairyuktā sikatādivivarjitā / | Context |
| RKDh, 1, 1, 204.1 |
| cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / | Context |
| RKDh, 1, 1, 271.2 |
| evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // | Context |
| RKDh, 1, 2, 27.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tathogratā / | Context |
| RKDh, 1, 2, 28.2 |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ // | Context |
| RKDh, 1, 2, 37.1 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / | Context |
| RMañj, 1, 3.1 |
| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Context |
| RMañj, 2, 15.2 |
| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Context |
| RMañj, 2, 18.2 |
| anupānaviśeṣeṇa karoti vividhān guṇān // | Context |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context |
| RMañj, 3, 86.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 37.2 |
| tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam // | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Context |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Context |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Context |
| RPSudh, 1, 14.1 |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Context |
| RPSudh, 1, 34.1 |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Context |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Context |
| RPSudh, 4, 32.2 |
| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Context |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Context |
| RPSudh, 4, 65.1 |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context |
| RPSudh, 4, 65.2 |
| koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Context |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Context |
| RPSudh, 5, 1.1 |
| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Context |
| RPSudh, 5, 1.2 |
| teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 5, 64.2 |
| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Context |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Context |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Context |
| RPSudh, 6, 53.2 |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Context |
| RPSudh, 6, 80.1 |
| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Context |
| RPSudh, 6, 83.2 |
| pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Context |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Context |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Context |
| RPSudh, 7, 20.2 |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Context |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Context |
| RRÃ…, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRÃ…, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Context |
| RRÃ…, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
| RRÃ…, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Context |
| RRÃ…, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context |
| RRÃ…, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context |
| RRÃ…, V.kh., 12, 61.2 |
| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context |
| RRÃ…, V.kh., 12, 68.2 |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Context |
| RRÃ…, V.kh., 14, 1.1 |
| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Context |
| RRÃ…, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Context |
| RRÃ…, V.kh., 16, 119.1 |
| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Context |
| RRÃ…, V.kh., 18, 75.2 |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context |
| RRÃ…, V.kh., 18, 110.2 |
| arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Context |
| RRÃ…, V.kh., 18, 111.2 |
| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Context |
| RRÃ…, V.kh., 18, 112.1 |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Context |
| RRÃ…, V.kh., 18, 113.2 |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Context |
| RRÃ…, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÃ…, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÃ…, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÃ…, V.kh., 19, 120.1 |
| kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam / | Context |
| RRÃ…, V.kh., 20, 3.2 |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Context |
| RRÃ…, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Context |
| RRÃ…, V.kh., 9, 24.2 |
| evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // | Context |
| RRÃ…, V.kh., 9, 67.2 |
| ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Context |
| RRS, 10, 48.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 10, 50.2 |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // | Context |
| RRS, 10, 54.3 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Context |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RRS, 3, 11.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Context |
| RRS, 3, 48.3 |
| pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // | Context |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Context |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Context |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RRS, 5, 4.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| RRS, 5, 44.2 |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RRS, 7, 10.2 |
| vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / | Context |
| RRS, 8, 99.2 |
| guṇaprabhāvajanakau śīghravyāptikarau tathā // | Context |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Context |
| RSK, 1, 36.2 |
| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Context |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Context |
| RSK, 2, 23.2 |
| aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // | Context |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Context |
| RSK, 2, 32.2 |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Context |
| RSK, 2, 33.1 |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Context |
| RSK, 2, 37.2 |
| cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // | Context |
| RSK, 2, 50.2 |
| svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // | Context |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |