| ÅK, 1, 26, 25.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / | Kontext | 
	| ÅK, 1, 26, 39.1 | 
	| tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext | 
	| ÅK, 1, 26, 50.1 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext | 
	| ÅK, 1, 26, 80.2 | 
	| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Kontext | 
	| ÅK, 1, 26, 85.1 | 
	| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext | 
	| ÅK, 1, 26, 97.2 | 
	| kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // | Kontext | 
	| ÅK, 1, 26, 105.1 | 
	| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / | Kontext | 
	| ÅK, 1, 26, 124.2 | 
	| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Kontext | 
	| ÅK, 1, 26, 127.2 | 
	| bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // | Kontext | 
	| ÅK, 1, 26, 147.1 | 
	| uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / | Kontext | 
	| ÅK, 1, 26, 155.2 | 
	| laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // | Kontext | 
	| ÅK, 1, 26, 156.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| ÅK, 1, 26, 159.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // | Kontext | 
	| ÅK, 1, 26, 166.2 | 
	| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 1, 26, 188.1 | 
	| vāśā vajralatā patraṃ valmīkasya mṛdā saha / | Kontext | 
	| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext | 
	| ÅK, 1, 26, 215.1 | 
	| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| ÅK, 1, 26, 238.1 | 
	| kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / | Kontext | 
	| ÅK, 2, 1, 67.2 | 
	| sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 2, 3, 65.2 | 
	| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext | 
	| BhPr, 2, 3, 75.1 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| BhPr, 2, 3, 84.2 | 
	| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext | 
	| BhPr, 2, 3, 131.2 | 
	| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext | 
	| BhPr, 2, 3, 146.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext | 
	| BhPr, 2, 3, 177.0 | 
	| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext | 
	| BhPr, 2, 3, 180.2 | 
	| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| BhPr, 2, 3, 185.2 | 
	| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext | 
	| KaiNigh, 2, 78.2 | 
	| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Kontext | 
	| RAdhy, 1, 52.3 | 
	| vastrāntāni mṛdā limpej jāritānīva bundhake // | Kontext | 
	| RAdhy, 1, 53.2 | 
	| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext | 
	| RAdhy, 1, 90.1 | 
	| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext | 
	| RAdhy, 1, 213.1 | 
	| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext | 
	| RAdhy, 1, 227.2 | 
	| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext | 
	| RAdhy, 1, 245.1 | 
	| sādhite ye mṛdo mūṣe kacūlākāravartule / | Kontext | 
	| RAdhy, 1, 252.1 | 
	| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext | 
	| RAdhy, 1, 321.2 | 
	| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext | 
	| RAdhy, 1, 341.1 | 
	| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext | 
	| RArṇ, 11, 38.2 | 
	| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext | 
	| RArṇ, 15, 178.2 | 
	| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext | 
	| RArṇ, 15, 187.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Kontext | 
	| RArṇ, 15, 196.1 | 
	| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Kontext | 
	| RArṇ, 16, 61.3 | 
	| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext | 
	| RArṇ, 17, 156.1 | 
	| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Kontext | 
	| RArṇ, 4, 4.1 | 
	| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / | Kontext | 
	| RArṇ, 4, 11.2 | 
	| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext | 
	| RArṇ, 4, 33.1 | 
	| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / | Kontext | 
	| RArṇ, 4, 43.2 | 
	| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext | 
	| RArṇ, 6, 98.2 | 
	| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Kontext | 
	| RArṇ, 6, 100.2 | 
	| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Kontext | 
	| RArṇ, 7, 95.2 | 
	| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext | 
	| RājNigh, 13, 62.1 | 
	| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Kontext | 
	| RājNigh, 13, 182.1 | 
	| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Kontext | 
	| RājNigh, 13, 193.1 | 
	| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 3, 15.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext | 
	| RCint, 3, 39.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Kontext | 
	| RCint, 3, 55.1 | 
	| vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / | Kontext | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext | 
	| RCint, 6, 41.1 | 
	| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Kontext | 
	| RCint, 7, 89.1 | 
	| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext | 
	| RCint, 7, 93.1 | 
	| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext | 
	| RCint, 8, 121.1 | 
	| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 146.1 | 
	| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext | 
	| RCūM, 11, 44.2 | 
	| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext | 
	| RCūM, 14, 148.3 | 
	| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext | 
	| RCūM, 15, 15.1 | 
	| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext | 
	| RCūM, 3, 10.2 | 
	| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RCūM, 5, 25.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext | 
	| RCūM, 5, 39.1 | 
	| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext | 
	| RCūM, 5, 44.2 | 
	| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext | 
	| RCūM, 5, 50.1 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext | 
	| RCūM, 5, 64.1 | 
	| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext | 
	| RCūM, 5, 82.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 102.2 | 
	| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RCūM, 5, 103.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RCūM, 5, 106.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RCūM, 5, 111.2 | 
	| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // | Kontext | 
	| RCūM, 5, 114.2 | 
	| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext | 
	| RCūM, 5, 128.2 | 
	| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // | Kontext | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext | 
	| RCūM, 5, 141.1 | 
	| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| RHT, 14, 4.1 | 
	| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / | Kontext | 
	| RHT, 16, 13.2 | 
	| mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // | Kontext | 
	| RHT, 5, 26.1 | 
	| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext | 
	| RHT, 6, 17.1 | 
	| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext | 
	| RKDh, 1, 1, 3.2 | 
	| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // | Kontext | 
	| RKDh, 1, 1, 4.2 | 
	| saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // | Kontext | 
	| RKDh, 1, 1, 9.1 | 
	| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Kontext | 
	| RKDh, 1, 1, 16.2 | 
	| kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // | Kontext | 
	| RKDh, 1, 1, 34.1 | 
	| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext | 
	| RKDh, 1, 1, 36.1 | 
	| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext | 
	| RKDh, 1, 1, 36.2 | 
	| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext | 
	| RKDh, 1, 1, 49.1 | 
	| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Kontext | 
	| RKDh, 1, 1, 81.1 | 
	| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / | Kontext | 
	| RKDh, 1, 1, 82.2 | 
	| no preview | Kontext | 
	| RKDh, 1, 1, 85.1 | 
	| bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / | Kontext | 
	| RKDh, 1, 1, 89.1 | 
	| savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / | Kontext | 
	| RKDh, 1, 1, 90.1 | 
	| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / | Kontext | 
	| RKDh, 1, 1, 92.2 | 
	| prādeśamātrā nalikā mṛdā saṃliptarandhrakā // | Kontext | 
	| RKDh, 1, 1, 96.2 | 
	| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Kontext | 
	| RKDh, 1, 1, 103.5 | 
	| ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // | Kontext | 
	| RKDh, 1, 1, 112.2 | 
	| tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // | Kontext | 
	| RKDh, 1, 1, 113.1 | 
	| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / | Kontext | 
	| RKDh, 1, 1, 114.2 | 
	| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext | 
	| RKDh, 1, 1, 122.1 | 
	| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RKDh, 1, 1, 135.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext | 
	| RKDh, 1, 1, 171.2 | 
	| mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // | Kontext | 
	| RKDh, 1, 1, 175.1 | 
	| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RKDh, 1, 1, 196.1 | 
	| dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / | Kontext | 
	| RKDh, 1, 1, 201.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // | Kontext | 
	| RKDh, 1, 1, 202.1 | 
	| vāsakasya ca patrāṇi valmīkasya mṛdā saha / | Kontext | 
	| RKDh, 1, 1, 207.1 | 
	| mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / | Kontext | 
	| RKDh, 1, 1, 207.2 | 
	| lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ // | Kontext | 
	| RKDh, 1, 1, 210.1 | 
	| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Kontext | 
	| RKDh, 1, 1, 210.2 | 
	| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // | Kontext | 
	| RKDh, 1, 1, 211.1 | 
	| kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / | Kontext | 
	| RKDh, 1, 1, 211.1 | 
	| kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / | Kontext | 
	| RKDh, 1, 1, 212.1 | 
	| drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / | Kontext | 
	| RKDh, 1, 1, 212.3 | 
	| etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // | Kontext | 
	| RKDh, 1, 1, 214.2 | 
	| mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī // | Kontext | 
	| RKDh, 1, 1, 217.1 | 
	| viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe / | Kontext | 
	| RKDh, 1, 1, 222.1 | 
	| atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam / | Kontext | 
	| RKDh, 1, 1, 222.2 | 
	| saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // | Kontext | 
	| RKDh, 1, 1, 224.4 | 
	| laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi // | Kontext | 
	| RKDh, 1, 1, 225.5 | 
	| evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam / | Kontext | 
	| RKDh, 1, 1, 225.12 | 
	| mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // | Kontext | 
	| RKDh, 1, 1, 226.2 | 
	| yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // | Kontext | 
	| RKDh, 1, 1, 227.2 | 
	| evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet // | Kontext | 
	| RKDh, 1, 1, 263.1 | 
	| niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / | Kontext | 
	| RKDh, 1, 1, 264.1 | 
	| ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet / | Kontext | 
	| RKDh, 1, 1, 270.1 | 
	| mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet / | Kontext | 
	| RKDh, 1, 1, 270.2 | 
	| chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet // | Kontext | 
	| RKDh, 1, 2, 41.1 | 
	| no preview | Kontext | 
	| RKDh, 1, 2, 71.2 | 
	| kharparā bahudhā sthālī lohodumbaramṛnmayī // | Kontext | 
	| RMañj, 1, 27.2 | 
	| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext | 
	| RMañj, 2, 3.1 | 
	| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext | 
	| RMañj, 2, 13.1 | 
	| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Kontext | 
	| RMañj, 2, 25.1 | 
	| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext | 
	| RMañj, 3, 24.1 | 
	| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RMañj, 6, 8.2 | 
	| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext | 
	| RMañj, 6, 29.2 | 
	| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext | 
	| RMañj, 6, 38.1 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext | 
	| RMañj, 6, 59.2 | 
	| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext | 
	| RMañj, 6, 186.1 | 
	| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext | 
	| RMañj, 6, 261.1 | 
	| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Kontext | 
	| RMañj, 6, 275.1 | 
	| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / | Kontext | 
	| RPSudh, 1, 17.1 | 
	| tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 10, 12.2 | 
	| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext | 
	| RPSudh, 10, 18.2 | 
	| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext | 
	| RPSudh, 10, 49.1 | 
	| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext | 
	| RPSudh, 2, 67.1 | 
	| aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / | Kontext | 
	| RPSudh, 3, 23.1 | 
	| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext | 
	| RPSudh, 3, 24.2 | 
	| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext | 
	| RPSudh, 3, 36.1 | 
	| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext | 
	| RRÅ, R.kh., 2, 9.1 | 
	| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext | 
	| RRÅ, R.kh., 4, 18.2 | 
	| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Kontext | 
	| RRÅ, R.kh., 4, 34.1 | 
	| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext | 
	| RRÅ, R.kh., 5, 29.1 | 
	| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 5, 44.2 | 
	| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext | 
	| RRÅ, R.kh., 8, 15.1 | 
	| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext | 
	| RRÅ, R.kh., 9, 21.1 | 
	| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext | 
	| RRÅ, V.kh., 1, 61.2 | 
	| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Kontext | 
	| RRÅ, V.kh., 1, 63.2 | 
	| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext | 
	| RRÅ, V.kh., 11, 4.2 | 
	| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext | 
	| RRÅ, V.kh., 11, 35.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 4.1 | 
	| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext | 
	| RRÅ, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Kontext | 
	| RRÅ, V.kh., 17, 12.1 | 
	| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 17, 27.1 | 
	| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext | 
	| RRÅ, V.kh., 19, 2.2 | 
	| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 19, 52.2 | 
	| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 83.2 | 
	| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext | 
	| RRÅ, V.kh., 19, 110.2 | 
	| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 130.1 | 
	| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext | 
	| RRÅ, V.kh., 2, 5.2 | 
	| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext | 
	| RRÅ, V.kh., 20, 51.1 | 
	| kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 20, 53.2 | 
	| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Kontext | 
	| RRÅ, V.kh., 20, 55.1 | 
	| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Kontext | 
	| RRÅ, V.kh., 20, 56.2 | 
	| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext | 
	| RRÅ, V.kh., 3, 23.1 | 
	| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 3, 47.2 | 
	| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 34.1 | 
	| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 4, 58.2 | 
	| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext | 
	| RRÅ, V.kh., 4, 159.2 | 
	| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 6, 18.1 | 
	| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext | 
	| RRÅ, V.kh., 6, 21.1 | 
	| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 6, 31.2 | 
	| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext | 
	| RRÅ, V.kh., 6, 40.1 | 
	| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 6, 41.1 | 
	| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 6, 76.3 | 
	| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext | 
	| RRÅ, V.kh., 6, 78.1 | 
	| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 7, 60.2 | 
	| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 8, 119.2 | 
	| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext | 
	| RRS, 10, 8.2 | 
	| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Kontext | 
	| RRS, 10, 9.1 | 
	| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RRS, 10, 12.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 10, 16.2 | 
	| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext | 
	| RRS, 10, 17.2 | 
	| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext | 
	| RRS, 10, 18.1 | 
	| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RRS, 10, 19.2 | 
	| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext | 
	| RRS, 10, 45.1 | 
	| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext | 
	| RRS, 3, 87.2 | 
	| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext | 
	| RRS, 5, 173.2 | 
	| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext | 
	| RRS, 7, 14.1 | 
	| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Kontext | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext | 
	| RRS, 9, 11.1 | 
	| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext | 
	| RRS, 9, 20.2 | 
	| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Kontext | 
	| RRS, 9, 29.2 | 
	| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext | 
	| RRS, 9, 35.1 | 
	| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext | 
	| RRS, 9, 48.1 | 
	| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext | 
	| RRS, 9, 54.2 | 
	| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Kontext | 
	| RRS, 9, 70.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Kontext | 
	| RSK, 1, 40.1 | 
	| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext | 
	| RSK, 2, 27.1 | 
	| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 11.2 | 
	| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 38.1 | 
	| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.2 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 95.2 | 
	| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 102.1 | 
	| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 25.2 | 
	| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 37.1 | 
	| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.1 | 
	| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext | 
	| ŚdhSaṃh, 2, 12, 90.2 | 
	| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 150.2 | 
	| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 219.1 | 
	| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Kontext |