| ÅK, 1, 25, 15.1 |
| ābhāsamṛtabandhena rasena saha yojitam / | Kontext |
| ÅK, 1, 25, 29.2 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // | Kontext |
| ÅK, 1, 25, 59.2 |
| yojayitvādyakalkena yathāpūrvaṃ vimardayet // | Kontext |
| ÅK, 1, 25, 60.2 |
| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // | Kontext |
| ÅK, 1, 26, 97.1 |
| pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / | Kontext |
| ÅK, 1, 26, 138.1 |
| chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / | Kontext |
| ÅK, 2, 1, 15.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 36.2 |
| idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 38.2 |
| tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 56.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 80.2 |
| kṣālayedāranālena sarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 103.2 |
| śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 127.2 |
| yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // | Kontext |
| ÅK, 2, 1, 146.1 |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / | Kontext |
| ÅK, 2, 1, 154.1 |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / | Kontext |
| ÅK, 2, 1, 156.1 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / | Kontext |
| ÅK, 2, 1, 167.2 |
| pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 170.2 |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 184.1 |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Kontext |
| ÅK, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Kontext |
| ÅK, 2, 1, 219.4 |
| baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // | Kontext |
| ÅK, 2, 1, 326.1 |
| evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / | Kontext |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 14.1 |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Kontext |
| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 149.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext |
| BhPr, 2, 3, 174.2 |
| yathocitānupānena sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 199.1 |
| yasya rogasya yo yogastenaiva saha yojitaḥ / | Kontext |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext |
| BhPr, 2, 3, 233.2 |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 11, 167.2 |
| caturthāṃśapramāṇena gandhakasya tu yojayet // | Kontext |
| RArṇ, 11, 218.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Kontext |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext |
| RArṇ, 12, 163.2 |
| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Kontext |
| RArṇ, 12, 209.2 |
| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Kontext |
| RArṇ, 12, 248.1 |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Kontext |
| RArṇ, 12, 330.2 |
| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Kontext |
| RArṇ, 12, 351.1 |
| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Kontext |
| RArṇ, 14, 83.2 |
| īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Kontext |
| RArṇ, 14, 142.1 |
| hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / | Kontext |
| RArṇ, 14, 147.0 |
| tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // | Kontext |
| RArṇ, 15, 11.1 |
| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Kontext |
| RArṇ, 15, 77.2 |
| yathā hemni tathā tāre'pyādibījāni yojayet // | Kontext |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 17, 49.2 |
| anena siddhakalkena tārāriṣṭaṃ tu yojayet // | Kontext |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 17, 163.1 |
| ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Kontext |
| RArṇ, 8, 34.1 |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Kontext |
| RCint, 3, 18.2 |
| svedanādiṣu sarvatra rasarājasya yojayet // | Kontext |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Kontext |
| RCint, 3, 190.2 |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // | Kontext |
| RCint, 4, 20.2 |
| mriyate nātra sandehaḥ sarvarogeṣu yojayet // | Kontext |
| RCint, 4, 23.3 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // | Kontext |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext |
| RCint, 4, 33.2 |
| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 6, 74.2 |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Kontext |
| RCint, 7, 24.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti tat // | Kontext |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RCint, 8, 48.2 |
| guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Kontext |
| RCint, 8, 57.2 |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Kontext |
| RCint, 8, 85.2 |
| matsyarājā ime proktā hitamatsyeṣu yojayet // | Kontext |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext |
| RCint, 8, 271.2 |
| etadrasāyanavaraṃ sarvarogeṣu yojayet // | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext |
| RCūM, 10, 125.2 |
| tadbhasma mṛtakāntena samena saha yojitam // | Kontext |
| RCūM, 10, 143.1 |
| sarvamekatra saṃmelya samagandhena yojayet / | Kontext |
| RCūM, 14, 105.1 |
| evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / | Kontext |
| RCūM, 14, 141.2 |
| viśoṣya paricūrṇyātha samabhāgena yojayet // | Kontext |
| RCūM, 14, 157.2 |
| vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // | Kontext |
| RCūM, 15, 22.2 |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Kontext |
| RCūM, 16, 6.1 |
| jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / | Kontext |
| RCūM, 4, 17.1 |
| ābhāsakṛtabaddhena rasena saha yojitam / | Kontext |
| RCūM, 4, 32.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext |
| RCūM, 4, 61.2 |
| yojayitvātha kalkena yathāpūrvaṃ vimardayet // | Kontext |
| RCūM, 4, 62.2 |
| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // | Kontext |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext |
| RHT, 10, 15.2 |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Kontext |
| RHT, 12, 8.1 |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext |
| RHT, 15, 11.1 |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Kontext |
| RHT, 18, 1.1 |
| anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / | Kontext |
| RHT, 18, 73.1 |
| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Kontext |
| RHT, 5, 41.2 |
| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext |
| RHT, 5, 45.2 |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Kontext |
| RKDh, 1, 1, 10.2 |
| tattadaucityayogena khalveṣvanyeṣu yojayet // | Kontext |
| RKDh, 1, 1, 131.2 |
| tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 2, 27.2 |
| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // | Kontext |
| RMañj, 2, 29.3 |
| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // | Kontext |
| RMañj, 2, 34.3 |
| āraktaṃ jāyate bhasma sarvayogeṣu yojayet // | Kontext |
| RMañj, 2, 49.2 |
| ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // | Kontext |
| RMañj, 2, 62.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RMañj, 3, 45.2 |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // | Kontext |
| RMañj, 3, 48.1 |
| mriyate nāma sandehaḥ sarvarogeṣu yojayet / | Kontext |
| RMañj, 3, 76.2 |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 4, 11.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti hi // | Kontext |
| RMañj, 5, 12.2 |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // | Kontext |
| RMañj, 5, 31.2 |
| mriyate nātra sandehaḥ sarvayogeṣu yojayet // | Kontext |
| RMañj, 5, 33.2 |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext |
| RMañj, 6, 11.2 |
| yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // | Kontext |
| RMañj, 6, 12.2 |
| poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // | Kontext |
| RMañj, 6, 78.2 |
| navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 114.2 |
| tattadrogānupānena sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
| RPSudh, 4, 83.1 |
| svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / | Kontext |
| RPSudh, 4, 100.3 |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 5, 131.1 |
| mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / | Kontext |
| RPSudh, 6, 80.3 |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Kontext |
| RRÅ, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext |
| RRÅ, R.kh., 2, 41.1 |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext |
| RRÅ, R.kh., 3, 45.1 |
| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 3, 46.0 |
| mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // | Kontext |
| RRÅ, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 28.2 |
| dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 4, 36.3 |
| nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 4, 45.2 |
| yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // | Kontext |
| RRÅ, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 13.1 |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 16.2 |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 32.0 |
| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 42.1 |
| drave jīrṇe samādāya sarvaṃ rogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 43.1 |
| yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / | Kontext |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 12.0 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 24.2 |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 66.2 |
| mriyate nātra saṃdehaḥ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 25.1 |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 9, 52.0 |
| triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 58.1 |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Kontext |
| RRÅ, R.kh., 9, 59.0 |
| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 62.2 |
| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 10, 43.2 |
| pratyekaṃ yojayettasmin sarvamekatra pācayet // | Kontext |
| RRÅ, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÅ, V.kh., 10, 53.2 |
| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Kontext |
| RRÅ, V.kh., 10, 57.2 |
| mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // | Kontext |
| RRÅ, V.kh., 11, 7.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Kontext |
| RRÅ, V.kh., 13, 35.2 |
| yojayedvāpane caiva bījānāṃ yatra yatra vai // | Kontext |
| RRÅ, V.kh., 15, 37.2 |
| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Kontext |
| RRÅ, V.kh., 15, 122.1 |
| tāre tāmre bhujaṃge vā koṭibhāgena yojayet / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 16, 54.1 |
| yojayellakṣabhāgena caṃdrārke drāvite tu tam / | Kontext |
| RRÅ, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext |
| RRÅ, V.kh., 19, 104.2 |
| muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 38.1 |
| mriyate nātra sandehaḥ sarvakarmasu yojayet / | Kontext |
| RRÅ, V.kh., 3, 63.1 |
| bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / | Kontext |
| RRÅ, V.kh., 3, 66.3 |
| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 81.2 |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext |
| RRÅ, V.kh., 5, 27.2 |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext |
| RRÅ, V.kh., 6, 99.2 |
| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 7, 25.1 |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Kontext |
| RRÅ, V.kh., 7, 32.1 |
| tāre tāmre bhujaṅge vā candrārke vātha yojayet / | Kontext |
| RRÅ, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRÅ, V.kh., 7, 64.2 |
| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÅ, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext |
| RRÅ, V.kh., 8, 112.1 |
| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Kontext |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext |
| RRÅ, V.kh., 9, 45.0 |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 9, 72.2 |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 10, 73.2 |
| etebhyastailamādāya rasakarmaṇi yojayet // | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 11, 86.2 |
| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext |
| RRS, 2, 160.1 |
| tadbhasma mṛtakāntena samena saha yojayet / | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 97.3 |
| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext |
| RRS, 5, 60.2 |
| pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 137.2 |
| triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRS, 5, 166.1 |
| viśoṣya paricūrṇyātha samabhāgena yojayet / | Kontext |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext |
| RRS, 8, 18.1 |
| māsakṛtabaddhena rasena saha yojitam / | Kontext |
| RRS, 8, 29.1 |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Kontext |
| RRS, 9, 82.2 |
| tattadaucityayogena khalleṣvanyeṣu yojayet // | Kontext |
| RSK, 1, 41.2 |
| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Kontext |
| RSK, 2, 33.2 |
| parasparamalābhe ca yojayettat parasparam // | Kontext |
| ŚdhSaṃh, 2, 11, 13.1 |
| nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 64.1 |
| mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Kontext |
| ŚdhSaṃh, 2, 11, 70.1 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 83.1 |
| evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 160.1 |
| triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Kontext |