| ÅK, 2, 1, 351.1 |
| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / | Kontext |
| RCūM, 13, 32.2 |
| saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // | Kontext |
| RCūM, 3, 10.2 |
| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Kontext |
| RCūM, 3, 21.2 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Kontext |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Kontext |
| RCūM, 5, 163.1 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Kontext |
| RKDh, 1, 1, 240.2 |
| piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari // | Kontext |
| RKDh, 1, 2, 23.5 |
| piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / | Kontext |
| RPSudh, 10, 53.1 |
| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / | Kontext |
| RRS, 10, 65.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Kontext |
| RRS, 7, 14.1 |
| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Kontext |
| RRS, 7, 17.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Kontext |