| ÅK, 1, 25, 40.1 |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Kontext |
| ÅK, 1, 25, 80.2 |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| ÅK, 1, 25, 104.2 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Kontext |
| ÅK, 1, 26, 93.2 |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| ÅK, 1, 26, 221.2 |
| yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // | Kontext |
| ÅK, 2, 1, 35.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| ÅK, 2, 1, 109.2 |
| punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // | Kontext |
| ÅK, 2, 1, 126.2 |
| kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // | Kontext |
| ÅK, 2, 1, 178.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / | Kontext |
| ÅK, 2, 1, 226.1 |
| raktabhūmijabhūnāgān pañjarasthena barhiṇā / | Kontext |
| BhPr, 1, 8, 3.1 |
| purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / | Kontext |
| BhPr, 1, 8, 198.2 |
| tejasā yasya dahyante samīpasthā drumādayaḥ / | Kontext |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext |
| RAdhy, 1, 210.1 |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Kontext |
| RArṇ, 1, 41.2 |
| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Kontext |
| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Kontext |
| RArṇ, 11, 77.1 |
| samajīrṇo bhaved bālo yauvanasthaścaturguṇam / | Kontext |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Kontext |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 12, 313.2 |
| iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam / | Kontext |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext |
| RArṇ, 12, 347.2 |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / | Kontext |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 12, 374.2 |
| ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Kontext |
| RArṇ, 14, 25.2 |
| māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // | Kontext |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RArṇ, 14, 31.2 |
| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Kontext |
| RArṇ, 14, 32.2 |
| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Kontext |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Kontext |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Kontext |
| RArṇ, 14, 44.2 |
| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Kontext |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Kontext |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 15, 46.1 |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Kontext |
| RArṇ, 15, 105.2 |
| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Kontext |
| RArṇ, 4, 22.1 |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Kontext |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Kontext |
| RArṇ, 6, 117.1 |
| asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / | Kontext |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Kontext |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext |
| RArṇ, 7, 6.3 |
| muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // | Kontext |
| RArṇ, 7, 32.0 |
| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Kontext |
| RArṇ, 7, 42.1 |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RArṇ, 7, 146.1 |
| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Kontext |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext |
| RArṇ, 8, 78.1 |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Kontext |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Kontext |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Kontext |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext |
| RCint, 6, 41.1 |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Kontext |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext |
| RCūM, 10, 66.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext |
| RCūM, 11, 42.2 |
| svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // | Kontext |
| RCūM, 13, 68.1 |
| vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / | Kontext |
| RCūM, 14, 113.2 |
| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Kontext |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Kontext |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 16, 58.1 |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Kontext |
| RCūM, 16, 79.2 |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Kontext |
| RCūM, 4, 42.1 |
| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Kontext |
| RCūM, 4, 81.1 |
| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Kontext |
| RCūM, 4, 105.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RCūM, 5, 147.1 |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext |
| RHT, 16, 10.1 |
| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Kontext |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 41.1 |
| uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / | Kontext |
| RKDh, 1, 1, 49.2 |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // | Kontext |
| RKDh, 1, 1, 58.2 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |
| RKDh, 1, 1, 71.5 |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RKDh, 1, 1, 73.1 |
| haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RMañj, 2, 13.1 |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RMañj, 5, 43.2 |
| tārastho rañjano nāgo vātapittakaphāpahaḥ // | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RPSudh, 1, 51.1 |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / | Kontext |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Kontext |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Kontext |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 2, 98.2 |
| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Kontext |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 5, 65.2 |
| śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // | Kontext |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Kontext |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext |
| RRÅ, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext |
| RRÅ, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 21.1 |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 65.1 |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Kontext |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Kontext |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Kontext |
| RRÅ, V.kh., 1, 29.2 |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Kontext |
| RRÅ, V.kh., 10, 19.1 |
| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Kontext |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Kontext |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 62.2 |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // | Kontext |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 86.2 |
| punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Kontext |
| RRÅ, V.kh., 4, 153.1 |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Kontext |
| RRÅ, V.kh., 6, 3.2 |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Kontext |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext |
| RRS, 2, 69.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RRS, 2, 80.2 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Kontext |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Kontext |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Kontext |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Kontext |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RRS, 8, 39.1 |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Kontext |
| RRS, 8, 60.0 |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| RRS, 8, 88.1 |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext |
| RRS, 9, 13.1 |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Kontext |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 123.1 |
| tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Kontext |