| ÅK, 1, 25, 14.1 |
| mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / | Kontext |
| ÅK, 1, 25, 15.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| ÅK, 1, 26, 158.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext |
| ÅK, 1, 26, 165.1 |
| mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| ÅK, 1, 26, 212.2 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| ÅK, 1, 26, 237.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| BhPr, 2, 3, 137.1 |
| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / | Kontext |
| RAdhy, 1, 185.2 |
| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Kontext |
| RAdhy, 1, 245.1 |
| sādhite ye mṛdo mūṣe kacūlākāravartule / | Kontext |
| RAdhy, 1, 312.1 |
| sadvajrāṇi mriyante ca sukhasādhyāni niścitam / | Kontext |
| RAdhy, 1, 463.1 |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
| RArṇ, 1, 59.2 |
| bhairavīṃ tanum āśritya sādhayed rasabhairavam // | Kontext |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Kontext |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext |
| RArṇ, 7, 133.2 |
| kadalī potakī dālī kṣārameṣāṃ tu sādhayet // | Kontext |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 3, 96.3 |
| pūrvasādhitakāñjikenāpi // | Kontext |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Kontext |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Kontext |
| RCūM, 10, 27.2 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam // | Kontext |
| RCūM, 14, 181.1 |
| tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RCūM, 14, 208.1 |
| rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / | Kontext |
| RCūM, 14, 208.2 |
| rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // | Kontext |
| RCūM, 15, 17.2 |
| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 16, 42.2 |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Kontext |
| RCūM, 4, 16.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RCūM, 4, 17.2 |
| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext |
| RCūM, 4, 28.1 |
| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RCūM, 5, 105.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RCūM, 5, 138.1 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / | Kontext |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RKDh, 1, 1, 207.1 |
| mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / | Kontext |
| RKDh, 1, 1, 255.2 |
| athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // | Kontext |
| RKDh, 1, 2, 42.2 |
| anuktapuṭamāne tu sādhyadravyabalābalam / | Kontext |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext |
| RMañj, 6, 11.1 |
| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / | Kontext |
| RMañj, 6, 183.3 |
| sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // | Kontext |
| RMañj, 6, 263.2 |
| asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // | Kontext |
| RPSudh, 1, 90.1 |
| tathā ca samabhāgena grāsenaiva ca sādhayet / | Kontext |
| RPSudh, 1, 102.2 |
| evaṃ ghanasatvaṃ hi sādhayet // | Kontext |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RRÅ, R.kh., 3, 13.2 |
| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Kontext |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 4, 94.2 |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |
| RRS, 10, 11.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RRS, 10, 16.2 |
| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 17.2 |
| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / | Kontext |
| RRS, 10, 42.3 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Kontext |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Kontext |
| RRS, 2, 42.1 |
| evaṃ cecchatavārāṇi puṭapākena sādhitam / | Kontext |
| RRS, 5, 214.1 |
| tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Kontext |
| RRS, 8, 17.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RRS, 8, 18.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RRS, 8, 25.1 |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| RSK, 2, 46.2 |
| tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 1.2 |
| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 142.1 |
| vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 192.2 |
| śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |