| ÅK, 2, 1, 41.1 | 
	|   mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / | Kontext | 
	| BhPr, 1, 8, 12.1 | 
	|   balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	|   kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 1, 8, 94.1 | 
	|   mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext | 
	| BhPr, 1, 8, 99.2 | 
	|   tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // | Kontext | 
	| BhPr, 1, 8, 125.2 | 
	|   dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| BhPr, 1, 8, 130.2 | 
	|   haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext | 
	| BhPr, 1, 8, 131.1 | 
	|   harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| BhPr, 2, 3, 5.1 | 
	|   balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext | 
	| BhPr, 2, 3, 47.2 | 
	|   dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext | 
	| BhPr, 2, 3, 145.2 | 
	|   vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // | Kontext | 
	| BhPr, 2, 3, 165.1 | 
	|   gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext | 
	| BhPr, 2, 3, 189.2 | 
	|   khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Kontext | 
	| BhPr, 2, 3, 218.2 | 
	|   dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| BhPr, 2, 3, 227.1 | 
	|   haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext | 
	| BhPr, 2, 3, 228.1 | 
	|   tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Kontext | 
	| KaiNigh, 2, 47.2 | 
	|   haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext | 
	| RArṇ, 1, 19.1 | 
	|   mūrchito harati vyādhiṃ mṛto jīvayati svayam / | Kontext | 
	| RArṇ, 1, 53.2 | 
	|   tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext | 
	| RArṇ, 11, 218.2 | 
	|   rasendro harati vyādhīn narakuñjaravājinām // | Kontext | 
	| RArṇ, 12, 10.1 | 
	|   punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext | 
	| RArṇ, 12, 81.1 | 
	|   parasya harate kālaṃ kālikārahito rasaḥ / | Kontext | 
	| RArṇ, 12, 215.2 | 
	|   gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext | 
	| RArṇ, 5, 23.2 | 
	|   doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext | 
	| RArṇ, 7, 151.2 | 
	|   haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext | 
	| RājNigh, 13, 58.2 | 
	|   tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext | 
	| RājNigh, 13, 110.1 | 
	|   mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Kontext | 
	| RCint, 3, 73.1 | 
	|   saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCint, 5, 9.2 | 
	|   mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Kontext | 
	| RCint, 5, 23.1 | 
	|   śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext | 
	| RCint, 7, 28.2 | 
	|   caturmāse haredrogān kuṣṭhalūtādikānapi // | Kontext | 
	| RCint, 8, 5.2 | 
	|   jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext | 
	| RCint, 8, 115.2 | 
	|   kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / | Kontext | 
	| RCint, 8, 268.1 | 
	|   asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Kontext | 
	| RCūM, 10, 42.1 | 
	|   koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RCūM, 13, 77.2 | 
	|   haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // | Kontext | 
	| RCūM, 13, 78.1 | 
	|   harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / | Kontext | 
	| RCūM, 14, 70.2 | 
	|   gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 14, 122.2 | 
	|   līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext | 
	| RCūM, 15, 56.1 | 
	|   sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Kontext | 
	| RCūM, 16, 37.2 | 
	|   khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext | 
	| RCūM, 16, 73.2 | 
	|   yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // | Kontext | 
	| RCūM, 16, 93.1 | 
	|   dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext | 
	| RCūM, 3, 20.1 | 
	|   tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Kontext | 
	| RCūM, 4, 116.1 | 
	|   rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Kontext | 
	| RHT, 2, 6.1 | 
	|   gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Kontext | 
	| RMañj, 1, 5.1 | 
	|   harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext | 
	| RMañj, 2, 62.2 | 
	|   rasendro harate rogānnarakuñjaravājinām // | Kontext | 
	| RMañj, 3, 71.1 | 
	|   tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Kontext | 
	| RMañj, 3, 73.2 | 
	|   galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Kontext | 
	| RMañj, 4, 15.2 | 
	|   cāturmāsye hared rogān kuṣṭhalūtādikānapi // | Kontext | 
	| RMañj, 4, 28.0 | 
	|   no preview | Kontext | 
	| RMañj, 4, 28.0 | 
	|   no preview | Kontext | 
	| RMañj, 4, 28.0 | 
	|   no preview | Kontext | 
	| RMañj, 4, 28.0 | 
	|   no preview | Kontext | 
	| RMañj, 4, 32.1 | 
	|   goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Kontext | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 83.3 | 
	|   guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext | 
	| RMañj, 6, 120.2 | 
	|   haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / | Kontext | 
	| RMañj, 6, 173.2 | 
	|   guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext | 
	| RMañj, 6, 337.1 | 
	|   māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext | 
	| RPSudh, 4, 92.0 | 
	|   sarvarogān haratyāśu śaktidāyi guṇādhikam // | Kontext | 
	| RPSudh, 5, 51.1 | 
	|   mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / | Kontext | 
	| RRÅ, R.kh., 1, 8.2 | 
	|   mūrchito harate vyādhīn dehe carannapi // | Kontext | 
	| RRÅ, R.kh., 3, 31.2 | 
	|   tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 19.2 | 
	|   sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Kontext | 
	| RRÅ, R.kh., 5, 8.1 | 
	|   tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Kontext | 
	| RRÅ, R.kh., 5, 9.1 | 
	|   śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext | 
	| RRÅ, R.kh., 6, 43.2 | 
	|   mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext | 
	| RRÅ, R.kh., 7, 8.1 | 
	|   tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 40.2 | 
	|   puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext | 
	| RRÅ, V.kh., 15, 79.1 | 
	|   śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Kontext | 
	| RRÅ, V.kh., 19, 31.1 | 
	|   sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / | Kontext | 
	| RRÅ, V.kh., 19, 33.2 | 
	|   prasūtāyā mahiṣyāstu pañcame divase haret // | Kontext | 
	| RRÅ, V.kh., 19, 111.2 | 
	|   dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext | 
	| RRÅ, V.kh., 6, 47.2 | 
	|   śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Kontext | 
	| RRS, 2, 32.1 | 
	|   koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RRS, 3, 45.1 | 
	|   śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Kontext | 
	| RRS, 4, 15.2 | 
	|   vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext | 
	| RRS, 5, 20.1 | 
	|   balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext | 
	| RRS, 5, 66.2 | 
	|   gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RRS, 5, 223.1 | 
	|   dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RRS, 5, 241.0 | 
	|   mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Kontext | 
	| RRS, 7, 13.3 | 
	|   tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Kontext | 
	| RRS, 8, 100.1 | 
	|   rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext | 
	| RSK, 1, 48.2 | 
	|   dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.2 | 
	|   mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 55.1 | 
	|   dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Kontext | 
	| ŚdhSaṃh, 2, 12, 206.1 | 
	|   niṣkamātro harenmehānmehabaddho raso mahān / | Kontext |