| ÅK, 1, 25, 87.1 | 
	|   jalasaindhavayuktasya rasasya divasatrayam // | Kontext | 
	| ÅK, 2, 1, 110.1 | 
	|   saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / | Kontext | 
	| ÅK, 2, 1, 336.1 | 
	|   saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / | Kontext | 
	| ÅK, 2, 1, 337.1 | 
	|   saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / | Kontext | 
	| ÅK, 2, 1, 338.1 | 
	|   saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / | Kontext | 
	| BhPr, 2, 3, 108.1 | 
	|   mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / | Kontext | 
	| BhPr, 2, 3, 244.1 | 
	|   hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Kontext | 
	| KaiNigh, 2, 94.2 | 
	|   saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Kontext | 
	| KaiNigh, 2, 97.2 | 
	|   saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext | 
	| KaiNigh, 2, 98.1 | 
	|   saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / | Kontext | 
	| KaiNigh, 2, 99.2 | 
	|   saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // | Kontext | 
	| KaiNigh, 2, 118.1 | 
	|   lavaṇānāṃ prayoge tu saindhavādi prayojayet / | Kontext | 
	| RAdhy, 1, 61.2 | 
	|   kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext | 
	| RAdhy, 1, 83.1 | 
	|   uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext | 
	| RAdhy, 1, 84.2 | 
	|   rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext | 
	| RAdhy, 1, 85.1 | 
	|   gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext | 
	| RAdhy, 1, 102.1 | 
	|   saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / | Kontext | 
	| RAdhy, 1, 189.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext | 
	| RArṇ, 11, 67.1 | 
	|   iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / | Kontext | 
	| RArṇ, 11, 87.2 | 
	|   sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext | 
	| RArṇ, 14, 172.1 | 
	|   saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Kontext | 
	| RArṇ, 15, 165.2 | 
	|   saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 15, 175.2 | 
	|   śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Kontext | 
	| RArṇ, 15, 183.2 | 
	|   vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Kontext | 
	| RArṇ, 15, 187.1 | 
	|   dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Kontext | 
	| RArṇ, 15, 189.2 | 
	|   sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // | Kontext | 
	| RArṇ, 15, 192.1 | 
	|   kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext | 
	| RArṇ, 15, 194.1 | 
	|   tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext | 
	| RArṇ, 15, 195.2 | 
	|   saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext | 
	| RArṇ, 16, 100.1 | 
	|   kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext | 
	| RArṇ, 16, 108.1 | 
	|   gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext | 
	| RArṇ, 17, 37.1 | 
	|   daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 38.1 | 
	|   kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 68.2 | 
	|   saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // | Kontext | 
	| RArṇ, 17, 92.1 | 
	|   rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext | 
	| RArṇ, 17, 99.1 | 
	|   śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext | 
	| RArṇ, 17, 113.1 | 
	|   madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / | Kontext | 
	| RArṇ, 17, 125.1 | 
	|   athavā viṭkapotasya rājāvartakasaindhavam / | Kontext | 
	| RArṇ, 17, 128.1 | 
	|   kārpāsabījadaradatutthasaindhavagairikaiḥ / | Kontext | 
	| RArṇ, 5, 32.1 | 
	|   sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / | Kontext | 
	| RArṇ, 6, 27.3 | 
	|   taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext | 
	| RArṇ, 6, 32.1 | 
	|   gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Kontext | 
	| RArṇ, 7, 90.2 | 
	|   ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Kontext | 
	| RArṇ, 8, 47.2 | 
	|   bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Kontext | 
	| RArṇ, 9, 2.2 | 
	|   kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Kontext | 
	| RArṇ, 9, 16.2 | 
	|   devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Kontext | 
	| RCint, 2, 24.2 | 
	|   saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Kontext | 
	| RCint, 2, 25.1 | 
	|   mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext | 
	| RCint, 2, 27.1 | 
	|   sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext | 
	| RCint, 2, 27.2 | 
	|   sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext | 
	| RCint, 2, 28.2 | 
	|   sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext | 
	| RCint, 3, 34.3 | 
	|   vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext | 
	| RCint, 3, 63.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext | 
	| RCint, 3, 76.1 | 
	|   etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext | 
	| RCint, 3, 176.1 | 
	|   samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext | 
	| RCint, 3, 183.1 | 
	|   no preview | Kontext | 
	| RCint, 3, 219.1 | 
	|   saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Kontext | 
	| RCint, 3, 221.2 | 
	|   gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Kontext | 
	| RCint, 6, 42.2 | 
	|   jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext | 
	| RCint, 7, 60.1 | 
	|   hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Kontext | 
	| RCint, 7, 98.1 | 
	|   naramūtre ca gomūtre jalāmle vā sasaindhave / | Kontext | 
	| RCint, 8, 99.1 | 
	|   pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / | Kontext | 
	| RCint, 8, 236.2 | 
	|   rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // | Kontext | 
	| RCūM, 15, 53.1 | 
	|   sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext | 
	| RCūM, 4, 88.1 | 
	|   jalasaindhavayuktasya rasasya divasatrayam / | Kontext | 
	| RHT, 18, 35.2 | 
	|   gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext | 
	| RHT, 18, 49.2 | 
	|   puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext | 
	| RHT, 18, 71.1 | 
	|   tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext | 
	| RKDh, 1, 1, 237.2 | 
	|   sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext | 
	| RKDh, 1, 1, 240.1 | 
	|   saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / | Kontext | 
	| RKDh, 1, 1, 245.1 | 
	|   bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Kontext | 
	| RMañj, 2, 39.2 | 
	|   khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // | Kontext | 
	| RMañj, 2, 59.2 | 
	|   saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Kontext | 
	| RMañj, 6, 55.1 | 
	|   saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext | 
	| RMañj, 6, 83.2 | 
	|   śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Kontext | 
	| RMañj, 6, 126.1 | 
	|   vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / | Kontext | 
	| RMañj, 6, 195.2 | 
	|   saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext | 
	| RMañj, 6, 201.3 | 
	|   māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext | 
	| RMañj, 6, 203.2 | 
	|   sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // | Kontext | 
	| RMañj, 6, 216.2 | 
	|   saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / | Kontext | 
	| RMañj, 6, 289.2 | 
	|   mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Kontext | 
	| RMañj, 6, 310.2 | 
	|   rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // | Kontext | 
	| RMañj, 6, 328.1 | 
	|   ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext | 
	| RPSudh, 1, 65.2 | 
	|   jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Kontext | 
	| RPSudh, 1, 105.2 | 
	|   tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext | 
	| RPSudh, 2, 105.1 | 
	|   kumārī meghanādā ca madhusaiṃdhavasaṃyutā / | Kontext | 
	| RPSudh, 4, 47.1 | 
	|   viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Kontext | 
	| RPSudh, 4, 52.1 | 
	|   sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext | 
	| RPSudh, 5, 125.1 | 
	|   śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 17.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Kontext | 
	| RRÅ, R.kh., 3, 38.2 | 
	|   saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // | Kontext | 
	| RRÅ, R.kh., 4, 7.2 | 
	|   śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 24.2 | 
	|   kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 7, 22.2 | 
	|   mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext | 
	| RRÅ, R.kh., 8, 9.0 | 
	|   saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext | 
	| RRÅ, R.kh., 8, 36.1 | 
	|   bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 61.2 | 
	|   sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 65.1 | 
	|   etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext | 
	| RRÅ, V.kh., 10, 68.2 | 
	|   saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 10, 78.1 | 
	|   devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 10, 86.1 | 
	|   saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext | 
	| RRÅ, V.kh., 14, 11.2 | 
	|   saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // | Kontext | 
	| RRÅ, V.kh., 15, 8.1 | 
	|   saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 15, 14.1 | 
	|   sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Kontext | 
	| RRÅ, V.kh., 17, 11.1 | 
	|   dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Kontext | 
	| RRÅ, V.kh., 17, 16.1 | 
	|   saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext | 
	| RRÅ, V.kh., 17, 69.1 | 
	|   ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / | Kontext | 
	| RRÅ, V.kh., 19, 59.1 | 
	|   palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / | Kontext | 
	| RRÅ, V.kh., 2, 8.2 | 
	|   sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext | 
	| RRÅ, V.kh., 20, 122.1 | 
	|   tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext | 
	| RRÅ, V.kh., 3, 14.2 | 
	|   eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Kontext | 
	| RRÅ, V.kh., 3, 29.2 | 
	|   guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // | Kontext | 
	| RRÅ, V.kh., 3, 87.1 | 
	|   saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext | 
	| RRÅ, V.kh., 5, 21.2 | 
	|   saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // | Kontext | 
	| RRÅ, V.kh., 6, 76.2 | 
	|   mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext | 
	| RRÅ, V.kh., 7, 10.2 | 
	|   gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // | Kontext | 
	| RRÅ, V.kh., 7, 11.2 | 
	|   pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	|   abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 8, 9.1 | 
	|   śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 8, 77.2 | 
	|   tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext | 
	| RRS, 10, 67.1 | 
	|   lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Kontext | 
	| RRS, 11, 40.2 | 
	|   taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // | Kontext | 
	| RRS, 11, 124.1 | 
	|   ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / | Kontext | 
	| RRS, 4, 72.1 | 
	|   ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / | Kontext | 
	| RRS, 8, 68.1 | 
	|   jalasaindhavayuktasya rasasya divasatrayam / | Kontext | 
	| RSK, 1, 50.1 | 
	|   tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 54.2 | 
	|   mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext | 
	| ŚdhSaṃh, 2, 11, 77.1 | 
	|   piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 83.2 | 
	|   hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 8.1 | 
	|   tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.1 | 
	|   tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 211.2 | 
	|   virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 217.1 | 
	|   saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 222.2 | 
	|   svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.2 | 
	|   saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 261.1 | 
	|   vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Kontext |