| ÅK, 1, 26, 216.2 |
| gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // | Kontext |
| ÅK, 2, 1, 320.3 |
| vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext |
| KaiNigh, 2, 137.1 |
| śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā / | Kontext |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext |