| BhPr, 1, 8, 69.1 | 
	| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext | 
	| KaiNigh, 2, 13.1 | 
	| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Kontext | 
	| MPālNigh, 4, 9.1 | 
	| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Kontext | 
	| RAdhy, 1, 231.2 | 
	| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Kontext | 
	| RAdhy, 1, 237.2 | 
	| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Kontext | 
	| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 15, 71.2 | 
	| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 16, 37.1 | 
	| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Kontext | 
	| RArṇ, 17, 62.1 | 
	| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Kontext | 
	| RājNigh, 13, 32.1 | 
	| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Kontext | 
	| RCint, 4, 8.2 | 
	| mitrapañcakayugdhmātamekībhavati ghoṣavat // | Kontext | 
	| RCint, 6, 12.1 | 
	| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Kontext | 
	| RCint, 6, 13.1 | 
	| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RHT, 18, 23.2 | 
	| sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // | Kontext | 
	| RHT, 9, 14.1 | 
	| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Kontext | 
	| RMañj, 5, 37.1 | 
	| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / | Kontext | 
	| RRÅ, R.kh., 9, 61.2 | 
	| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Kontext | 
	| RRÅ, V.kh., 14, 21.2 | 
	| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 18, 4.1 | 
	| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext | 
	| RRÅ, V.kh., 18, 79.1 | 
	| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 83.1 | 
	| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 3, 107.2 | 
	| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 3, 127.3 | 
	| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 4, 118.2 | 
	| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 4, 126.2 | 
	| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 5, 44.1 | 
	| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext | 
	| RRS, 5, 158.1 | 
	| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext | 
	| RSK, 2, 1.2 | 
	| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Kontext |