| ÅK, 2, 1, 147.2 |
| tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // | Kontext |
| ÅK, 2, 1, 148.1 |
| yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / | Kontext |
| ÅK, 2, 1, 148.2 |
| ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // | Kontext |
| ÅK, 2, 1, 154.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| ÅK, 2, 1, 156.2 |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // | Kontext |
| ÅK, 2, 1, 182.1 |
| sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / | Kontext |
| ÅK, 2, 1, 192.2 |
| navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // | Kontext |
| ÅK, 2, 1, 195.2 |
| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // | Kontext |
| ÅK, 2, 1, 219.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / | Kontext |
| ÅK, 2, 1, 263.1 |
| sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / | Kontext |
| ÅK, 2, 1, 279.1 |
| kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / | Kontext |
| ÅK, 2, 1, 284.1 |
| sauvīramañjanaṃ caiva raktapittaharaṃ hitam / | Kontext |
| ÅK, 2, 1, 304.1 |
| tathā viṣaharā rucyā pācanī baladāyinī / | Kontext |
| ÅK, 2, 1, 320.1 |
| vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / | Kontext |
| ÅK, 2, 1, 328.2 |
| āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // | Kontext |
| ÅK, 2, 1, 349.2 |
| kaphārśaḥsamagulmāmam arocakaharaṃ param // | Kontext |
| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| BhPr, 1, 8, 92.2 |
| sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // | Kontext |
| BhPr, 1, 8, 152.2 |
| vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Kontext |
| BhPr, 1, 8, 159.2 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 1, 8, 186.3 |
| maṅgalyāni manojñāni grahadoṣaharāṇi ca // | Kontext |
| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| BhPr, 2, 3, 249.3 |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Kontext |
| BhPr, 2, 3, 253.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| KaiNigh, 2, 81.2 |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| MPālNigh, 4, 9.2 |
| kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // | Kontext |
| MPālNigh, 4, 26.1 |
| manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| MPālNigh, 4, 31.2 |
| kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // | Kontext |
| MPālNigh, 4, 45.1 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Kontext |
| RArṇ, 15, 49.1 |
| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 5, 43.1 |
| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Kontext |
| RArṇ, 7, 14.3 |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // | Kontext |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext |
| RājNigh, 13, 16.2 |
| vātapittaharaṃ rucyaṃ valīpalitanāśanam // | Kontext |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Kontext |
| RājNigh, 13, 78.2 |
| kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // | Kontext |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Kontext |
| RājNigh, 13, 122.2 |
| gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // | Kontext |
| RājNigh, 13, 129.2 |
| viṣadoṣaharā rucyā pācanī baladāyinī // | Kontext |
| RājNigh, 13, 164.2 |
| āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RājNigh, 13, 204.2 |
| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Kontext |
| RCint, 3, 47.2 |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext |
| RCint, 3, 49.2 |
| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext |
| RCint, 4, 29.1 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCint, 6, 81.0 |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Kontext |
| RCint, 7, 20.2 |
| avyāhataṃ viṣaharairvātādibhir aśoṣitam // | Kontext |
| RCint, 7, 26.1 |
| sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / | Kontext |
| RCint, 7, 108.2 |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // | Kontext |
| RCint, 7, 118.2 |
| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Kontext |
| RCint, 8, 38.1 |
| dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / | Kontext |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext |
| RCūM, 10, 28.3 |
| tattadrogaharair yogaiḥ sarvaroganikṛntanam // | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 83.1 |
| sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / | Kontext |
| RCūM, 10, 86.2 |
| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 51.1 |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / | Kontext |
| RCūM, 11, 63.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext |
| RCūM, 11, 109.1 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate / | Kontext |
| RCūM, 12, 47.1 |
| kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / | Kontext |
| RCūM, 13, 39.1 |
| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / | Kontext |
| RCūM, 13, 40.1 |
| rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ / | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RCūM, 14, 164.2 |
| krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // | Kontext |
| RCūM, 14, 165.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Kontext |
| RMañj, 3, 53.2 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RMañj, 3, 84.2 |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // | Kontext |
| RMañj, 3, 94.2 |
| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Kontext |
| RMañj, 6, 92.1 |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Kontext |
| RMañj, 6, 211.2 |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Kontext |
| RMañj, 6, 216.3 |
| paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // | Kontext |
| RMañj, 6, 256.2 |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Kontext |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
| RMañj, 6, 337.3 |
| jalodaraharaṃ caiva tīvreṇa recanena tu // | Kontext |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Kontext |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext |
| RPSudh, 3, 44.1 |
| sannipātaharā sā tu pañcakolena saṃyutā / | Kontext |
| RPSudh, 3, 46.2 |
| vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Kontext |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 4, 110.2 |
| kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // | Kontext |
| RPSudh, 4, 113.1 |
| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Kontext |
| RPSudh, 4, 116.1 |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / | Kontext |
| RPSudh, 4, 116.1 |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 5, 25.2 |
| sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RPSudh, 5, 27.1 |
| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / | Kontext |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Kontext |
| RPSudh, 5, 102.0 |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext |
| RPSudh, 5, 120.1 |
| sarvamehaharaścaiva pittaśleṣmavināśanaḥ / | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 14.2 |
| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RPSudh, 6, 40.1 |
| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / | Kontext |
| RPSudh, 6, 75.1 |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / | Kontext |
| RPSudh, 6, 79.1 |
| sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / | Kontext |
| RPSudh, 6, 86.1 |
| tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / | Kontext |
| RPSudh, 6, 90.1 |
| nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / | Kontext |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext |
| RPSudh, 7, 44.1 |
| saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / | Kontext |
| RPSudh, 7, 48.1 |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext |
| RRÅ, R.kh., 1, 1.2 |
| bhavarogaharau vande caṇḍikācandraśekharau // | Kontext |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
| RRÅ, R.kh., 6, 43.1 |
| yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / | Kontext |
| RRÅ, R.kh., 8, 69.1 |
| nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / | Kontext |
| RRÅ, R.kh., 8, 70.2 |
| śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // | Kontext |
| RRÅ, R.kh., 9, 4.2 |
| sarvarogaharam etat sarvakuṣṭhaharaṃ param // | Kontext |
| RRÅ, R.kh., 9, 4.2 |
| sarvarogaharam etat sarvakuṣṭhaharaṃ param // | Kontext |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Kontext |
| RRÅ, R.kh., 9, 60.3 |
| āmavātaharaṃ lauhaṃ valīpalitanāśanam // | Kontext |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext |
| RRÅ, V.kh., 16, 1.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / | Kontext |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 90.2 |
| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Kontext |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext |
| RRS, 2, 133.2 |
| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 64.2 |
| vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // | Kontext |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext |
| RRS, 3, 150.2 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate // | Kontext |
| RRS, 4, 52.1 |
| śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / | Kontext |
| RRS, 4, 77.1 |
| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 28.1 |
| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Kontext |
| RRS, 5, 55.1 |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 114.2 |
| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Kontext |
| RRS, 5, 114.4 |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Kontext |
| RRS, 5, 193.2 |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // | Kontext |
| RRS, 5, 194.2 |
| yakṛtplīhaharā śītavīryā ca parikīrtitā // | Kontext |
| RRS, 5, 207.2 |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Kontext |
| RSK, 2, 2.1 |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Kontext |
| RSK, 3, 16.2 |
| sarvarogaharī kāmajananī kṣutprabodhanī // | Kontext |
| ŚdhSaṃh, 2, 11, 66.1 |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 217.2 |
| paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |