| ÅK, 1, 25, 5.1 |
| sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Kontext |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 26, 47.1 |
| ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / | Kontext |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 99.1 |
| gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / | Kontext |
| ÅK, 1, 26, 101.1 |
| svedayettattalagataṃ ḍolāyantramiti smṛtam / | Kontext |
| ÅK, 1, 26, 181.1 |
| prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / | Kontext |
| ÅK, 1, 26, 225.2 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext |
| ÅK, 2, 1, 189.1 |
| rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / | Kontext |
| ÅK, 2, 1, 207.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // | Kontext |
| ÅK, 2, 1, 231.2 |
| agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // | Kontext |
| ÅK, 2, 1, 233.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Kontext |
| ÅK, 2, 1, 301.2 |
| jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // | Kontext |
| ÅK, 2, 1, 339.2 |
| kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 23.1 |
| tāmram audumbaraṃ śulbamudumbaramapi smṛtam / | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 63.1 |
| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 74.0 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 77.1 |
| saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Kontext |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext |
| BhPr, 1, 8, 132.2 |
| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Kontext |
| BhPr, 1, 8, 136.2 |
| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 137.2 |
| srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // | Kontext |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 1, 8, 150.2 |
| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext |
| BhPr, 1, 8, 160.2 |
| tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| BhPr, 2, 3, 24.0 |
| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Kontext |
| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Kontext |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| KaiNigh, 2, 49.2 |
| raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam // | Kontext |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Kontext |
| KaiNigh, 2, 86.2 |
| medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // | Kontext |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| KaiNigh, 2, 147.2 |
| nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 86.2 |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 231.1 |
| nāgarājistu sāmānyā mākṣikī madhyamā smṛtā / | Kontext |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Kontext |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext |
| RArṇ, 12, 214.1 |
| tatra gatvā vanoddeśe smaredghorasahasrakam / | Kontext |
| RArṇ, 14, 12.1 |
| aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā / | Kontext |
| RArṇ, 14, 13.2 |
| pañcapañcāśadguṇena daśamī saṃkalī smṛtā // | Kontext |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Kontext |
| RArṇ, 4, 7.3 |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Kontext |
| RArṇ, 4, 38.0 |
| prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // | Kontext |
| RArṇ, 6, 126.2 |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 56.2 |
| rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // | Kontext |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext |
| RArṇ, 7, 107.2 |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext |
| RājNigh, 13, 25.1 |
| mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / | Kontext |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Kontext |
| RājNigh, 13, 50.2 |
| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext |
| RājNigh, 13, 51.1 |
| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / | Kontext |
| RājNigh, 13, 56.1 |
| hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / | Kontext |
| RājNigh, 13, 72.2 |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // | Kontext |
| RājNigh, 13, 126.3 |
| jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RājNigh, 13, 173.2 |
| abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / | Kontext |
| RCint, 3, 82.1 |
| rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / | Kontext |
| RCint, 3, 83.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Kontext |
| RCint, 3, 85.2 |
| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| RCūM, 14, 2.2 |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Kontext |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 7.0 |
| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 5, 7.2 |
| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // | Kontext |
| RCūM, 5, 150.1 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Kontext |
| RKDh, 1, 1, 21.2 |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Kontext |
| RKDh, 1, 1, 23.1 |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Kontext |
| RKDh, 1, 1, 24.2 |
| baddhvā tu svedayedevaṃ dolāyantram iti smṛtam // | Kontext |
| RKDh, 1, 1, 26.2 |
| baddhvā tu svedayedetad dolāyantram iti smṛtam // | Kontext |
| RKDh, 1, 1, 32.1 |
| svedayecca tataścaitad dolāyantramiti smṛtam / | Kontext |
| RKDh, 1, 1, 73.2 |
| tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 75.3 |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 94.1 |
| gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / | Kontext |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 166.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // | Kontext |
| RKDh, 1, 1, 187.1 |
| prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / | Kontext |
| RKDh, 1, 2, 6.1 |
| mahāsvedādiṣu tathā culhī tu trimukhī smṛtā / | Kontext |
| RKDh, 1, 2, 22.3 |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ // | Kontext |
| RKDh, 1, 2, 35.1 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Kontext |
| RKDh, 1, 2, 35.2 |
| gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // | Kontext |
| RMañj, 1, 30.2 |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Kontext |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext |
| RMañj, 3, 5.1 |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Kontext |
| RMañj, 4, 8.2 |
| hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // | Kontext |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 181.2 |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // | Kontext |
| RMañj, 6, 242.2 |
| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // | Kontext |
| RMañj, 6, 254.1 |
| bhāgā daśa daśa smṛtāḥ / | Kontext |
| RPSudh, 1, 144.1 |
| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Kontext |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Kontext |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext |
| RPSudh, 5, 61.2 |
| karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // | Kontext |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext |
| RRÅ, R.kh., 7, 49.3 |
| ciñcā nāraṅgaṃ varga iti smṛtam / | Kontext |
| RRÅ, R.kh., 9, 57.1 |
| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Kontext |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
| RRÅ, V.kh., 2, 8.1 |
| ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / | Kontext |
| RRÅ, V.kh., 20, 123.2 |
| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRS, 10, 29.2 |
| sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / | Kontext |
| RRS, 10, 52.3 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |
| RRS, 2, 58.2 |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext |
| RRS, 3, 127.1 |
| modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ / | Kontext |
| RRS, 3, 128.2 |
| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Kontext |
| RRS, 5, 2.2 |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Kontext |
| RRS, 8, 6.0 |
| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RRS, 9, 2.2 |
| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext |
| RRS, 9, 4.2 |
| baddhvā tu svedayedetaddolāyantramiti smṛtam // | Kontext |
| RRS, 9, 43.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Kontext |
| RRS, 9, 51.2 |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RRS, 9, 66.2 |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // | Kontext |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RSK, 2, 2.1 |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 1.1 |
| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 3.2 |
| kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |