| ÅK, 1, 26, 45.1 | 
	| kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / | Context | 
	| ÅK, 1, 26, 123.1 | 
	| adho mṛdvagninā pākastvetat khecarayantrakam / | Context | 
	| ÅK, 1, 26, 125.1 | 
	| kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / | Context | 
	| ÅK, 1, 26, 218.2 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // | Context | 
	| ÅK, 1, 26, 219.1 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / | Context | 
	| ÅK, 1, 26, 219.1 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / | Context | 
	| ÅK, 1, 26, 233.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context | 
	| ÅK, 2, 1, 46.1 | 
	| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / | Context | 
	| ÅK, 2, 1, 145.1 | 
	| peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Context | 
	| ÅK, 2, 1, 145.1 | 
	| peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Context | 
	| ÅK, 2, 1, 149.2 | 
	| sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // | Context | 
	| ÅK, 2, 1, 179.1 | 
	| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Context | 
	| ÅK, 2, 1, 179.1 | 
	| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Context | 
	| BhPr, 1, 8, 10.2 | 
	| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Context | 
	| BhPr, 1, 8, 20.1 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Context | 
	| BhPr, 1, 8, 26.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Context | 
	| BhPr, 1, 8, 38.1 | 
	| pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Context | 
	| BhPr, 1, 8, 64.1 | 
	| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Context | 
	| BhPr, 1, 8, 80.2 | 
	| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Context | 
	| BhPr, 1, 8, 111.2 | 
	| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Context | 
	| BhPr, 2, 3, 18.2 | 
	| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Context | 
	| BhPr, 2, 3, 52.1 | 
	| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Context | 
	| BhPr, 2, 3, 68.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Context | 
	| BhPr, 2, 3, 208.1 | 
	| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Context | 
	| BhPr, 2, 3, 259.1 | 
	| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context | 
	| KaiNigh, 2, 4.2 | 
	| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Context | 
	| KaiNigh, 2, 8.2 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Context | 
	| KaiNigh, 2, 12.1 | 
	| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / | Context | 
	| KaiNigh, 2, 34.1 | 
	| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / | Context | 
	| KaiNigh, 2, 37.1 | 
	| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Context | 
	| KaiNigh, 2, 41.2 | 
	| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Context | 
	| KaiNigh, 2, 62.2 | 
	| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Context | 
	| KaiNigh, 2, 65.1 | 
	| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Context | 
	| KaiNigh, 2, 93.1 | 
	| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Context | 
	| KaiNigh, 2, 97.2 | 
	| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Context | 
	| KaiNigh, 2, 102.1 | 
	| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Context | 
	| KaiNigh, 2, 107.2 | 
	| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Context | 
	| KaiNigh, 2, 112.1 | 
	| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Context | 
	| KaiNigh, 2, 119.2 | 
	| kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ // | Context | 
	| KaiNigh, 2, 129.2 | 
	| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Context | 
	| KaiNigh, 2, 134.2 | 
	| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Context | 
	| MPālNigh, 4, 22.1 | 
	| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Context | 
	| MPālNigh, 4, 61.2 | 
	| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Context | 
	| RAdhy, 1, 96.2 | 
	| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Context | 
	| RArṇ, 12, 77.1 | 
	| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Context | 
	| RCint, 2, 5.2 | 
	| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Context | 
	| RCint, 3, 2.1 | 
	| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Context | 
	| RCint, 3, 37.1 | 
	| āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / | Context | 
	| RCint, 3, 85.2 | 
	| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Context | 
	| RCint, 6, 72.1 | 
	| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Context | 
	| RCint, 7, 20.1 | 
	| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Context | 
	| RCint, 7, 109.2 | 
	| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Context | 
	| RCint, 8, 74.1 | 
	| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Context | 
	| RCint, 8, 74.2 | 
	| mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // | Context | 
	| RCint, 8, 104.1 | 
	| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Context | 
	| RCint, 8, 106.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Context | 
	| RCint, 8, 110.1 | 
	| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context | 
	| RCint, 8, 111.2 | 
	| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Context | 
	| RCint, 8, 112.1 | 
	| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Context | 
	| RCint, 8, 145.2 | 
	| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Context | 
	| RCint, 8, 148.1 | 
	| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Context | 
	| RCint, 8, 151.1 | 
	| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Context | 
	| RCint, 8, 152.1 | 
	| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Context | 
	| RCūM, 11, 5.1 | 
	| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Context | 
	| RCūM, 14, 22.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Context | 
	| RCūM, 14, 44.2 | 
	| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Context | 
	| RCūM, 14, 69.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Context | 
	| RCūM, 14, 87.1 | 
	| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Context | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Context | 
	| RCūM, 3, 28.1 | 
	| rasapākāvasāne hi sadāghoraṃ ca jāpayet / | Context | 
	| RCūM, 5, 45.1 | 
	| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Context | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Context | 
	| RCūM, 5, 144.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context | 
	| RCūM, 5, 144.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context | 
	| RCūM, 5, 158.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context | 
	| RHT, 18, 62.2 | 
	| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Context | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Context | 
	| RHT, 3, 26.2 | 
	| bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // | Context | 
	| RHT, 5, 48.2 | 
	| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Context | 
	| RHT, 5, 55.1 | 
	| pāko vaṭakavidhinā kartavyastailayogena / | Context | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context | 
	| RKDh, 1, 1, 114.2 | 
	| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Context | 
	| RKDh, 1, 1, 271.2 | 
	| evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // | Context | 
	| RKDh, 1, 2, 26.8 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context | 
	| RKDh, 1, 2, 26.9 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context | 
	| RKDh, 1, 2, 26.9 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context | 
	| RKDh, 1, 2, 41.4 | 
	| vahninā vihite pāke tad bhāṇḍapuṭam ucyate // | Context | 
	| RKDh, 1, 2, 43.6 | 
	| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Context | 
	| RKDh, 1, 2, 44.3 | 
	| mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk / | Context | 
	| RKDh, 1, 2, 46.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Context | 
	| RKDh, 1, 2, 49.2 | 
	| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Context | 
	| RKDh, 1, 2, 50.1 | 
	| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context | 
	| RKDh, 1, 2, 51.2 | 
	| ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // | Context | 
	| RKDh, 1, 2, 52.1 | 
	| pākārtham aśmasāre pañcapalādau trayodaśapalānte / | Context | 
	| RPSudh, 6, 71.2 | 
	| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Context | 
	| RPSudh, 7, 21.1 | 
	| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context | 
	| RRÅ, R.kh., 6, 38.2 | 
	| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Context | 
	| RRÅ, R.kh., 8, 63.2 | 
	| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Context | 
	| RRÅ, R.kh., 8, 73.1 | 
	| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Context | 
	| RRÅ, R.kh., 8, 80.2 | 
	| evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // | Context | 
	| RRÅ, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Context | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context | 
	| RRÅ, V.kh., 10, 76.1 | 
	| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Context | 
	| RRÅ, V.kh., 15, 74.1 | 
	| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 16, 39.1 | 
	| svedayenmṛdupākena samuddhṛtyātha mardayet / | Context | 
	| RRÅ, V.kh., 8, 4.1 | 
	| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context | 
	| RRS, 10, 47.1 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context | 
	| RRS, 10, 47.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Context | 
	| RRS, 10, 47.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Context | 
	| RRS, 10, 60.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context | 
	| RRS, 2, 74.2 | 
	| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Context | 
	| RRS, 3, 17.1 | 
	| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Context | 
	| RRS, 5, 10.2 | 
	| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Context | 
	| RRS, 5, 46.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Context | 
	| RRS, 5, 48.2 | 
	| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Context | 
	| RRS, 5, 81.1 | 
	| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Context | 
	| RRS, 5, 95.2 | 
	| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Context | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context | 
	| RRS, 7, 25.0 | 
	| rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // | Context | 
	| RSK, 2, 2.2 | 
	| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Context | 
	| RSK, 2, 9.1 | 
	| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Context | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Context | 
	| RSK, 2, 38.2 | 
	| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Context |