| ÅK, 1, 25, 43.1 |
| śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| ÅK, 1, 26, 137.2 |
| bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // | Kontext |
| ÅK, 1, 26, 181.2 |
| prakāśamūṣā vijñeyā śarāvākārasaṃyutā // | Kontext |
| ÅK, 1, 26, 222.2 |
| pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // | Kontext |
| ÅK, 2, 1, 14.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| BhPr, 2, 3, 86.2 |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext |
| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| RAdhy, 1, 221.1 |
| śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / | Kontext |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext |
| RAdhy, 1, 228.1 |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Kontext |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 331.1 |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Kontext |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Kontext |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Kontext |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext |
| RArṇ, 7, 125.1 |
| śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 86.1 |
| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Kontext |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Kontext |
| RCint, 8, 107.1 |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Kontext |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RCint, 8, 110.1 |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Kontext |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Kontext |
| RCint, 8, 112.2 |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RCūM, 13, 24.2 |
| śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // | Kontext |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Kontext |
| RKDh, 1, 1, 110.2 |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Kontext |
| RKDh, 1, 1, 187.2 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Kontext |
| RKDh, 1, 1, 190.2 |
| saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // | Kontext |
| RKDh, 1, 2, 48.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RKDh, 1, 2, 50.1 |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Kontext |
| RKDh, 1, 2, 50.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Kontext |
| RKDh, 1, 2, 52.2 |
| dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // | Kontext |
| RKDh, 1, 2, 72.2 |
| śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Kontext |
| RMañj, 2, 4.2 |
| samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // | Kontext |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext |
| RMañj, 3, 72.2 |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Kontext |
| RMañj, 3, 83.1 |
| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Kontext |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Kontext |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RMañj, 5, 47.1 |
| nūtanena śarāveṇa rodhayedantare bhiṣak / | Kontext |
| RPSudh, 4, 42.1 |
| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Kontext |
| RPSudh, 5, 82.2 |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 15, 81.2 |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| RSK, 2, 8.1 |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 11, 40.1 |
| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| ŚdhSaṃh, 2, 12, 27.2 |
| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 61.2 |
| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 121.2 |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |