| ÅK, 2, 1, 88.1 |
| manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Kontext |
| ÅK, 2, 1, 139.1 |
| kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / | Kontext |
| ÅK, 2, 1, 214.1 |
| sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // | Kontext |
| ÅK, 2, 1, 274.2 |
| sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // | Kontext |
| ÅK, 2, 1, 282.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / | Kontext |
| ÅK, 2, 1, 309.2 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // | Kontext |
| BhPr, 1, 8, 10.2 |
| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Kontext |
| BhPr, 1, 8, 26.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 1, 8, 33.2 |
| yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 1, 8, 41.1 |
| lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru / | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 1, 8, 59.2 |
| suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 71.1 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext |
| BhPr, 1, 8, 75.1 |
| rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / | Kontext |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 83.2 |
| madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // | Kontext |
| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| BhPr, 1, 8, 143.3 |
| rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| BhPr, 1, 8, 152.1 |
| kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā / | Kontext |
| BhPr, 1, 8, 159.3 |
| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Kontext |
| BhPr, 1, 8, 163.1 |
| kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / | Kontext |
| BhPr, 2, 3, 18.2 |
| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Kontext |
| BhPr, 2, 3, 68.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 2, 3, 81.1 |
| yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| BhPr, 2, 3, 102.1 |
| lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru / | Kontext |
| BhPr, 2, 3, 115.0 |
| mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // | Kontext |
| BhPr, 2, 3, 125.1 |
| rītikā tu bhaved rūkṣā satiktā lavaṇā rase / | Kontext |
| BhPr, 2, 3, 128.2 |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| KaiNigh, 2, 4.2 |
| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Kontext |
| KaiNigh, 2, 11.2 |
| tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // | Kontext |
| KaiNigh, 2, 13.2 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // | Kontext |
| KaiNigh, 2, 16.2 |
| rītistiktā himā rūkṣā vātalā kaphapittajit // | Kontext |
| KaiNigh, 2, 24.2 |
| lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Kontext |
| KaiNigh, 2, 42.1 |
| kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / | Kontext |
| KaiNigh, 2, 45.1 |
| manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / | Kontext |
| KaiNigh, 2, 59.2 |
| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext |
| KaiNigh, 2, 75.2 |
| rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 79.2 |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // | Kontext |
| KaiNigh, 2, 84.1 |
| bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / | Kontext |
| KaiNigh, 2, 87.1 |
| gorocanā himā tiktā rūkṣā maṅgalakāntidā / | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| KaiNigh, 2, 107.2 |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Kontext |
| MPālNigh, 4, 4.2 |
| kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam // | Kontext |
| MPālNigh, 4, 12.2 |
| jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / | Kontext |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Kontext |
| MPālNigh, 4, 33.1 |
| kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / | Kontext |
| MPālNigh, 4, 40.2 |
| uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit // | Kontext |
| RArṇ, 7, 14.2 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RājNigh, 13, 11.1 |
| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / | Kontext |
| RājNigh, 13, 19.1 |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext |
| RājNigh, 13, 22.1 |
| trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / | Kontext |
| RājNigh, 13, 30.1 |
| rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / | Kontext |
| RājNigh, 13, 33.1 |
| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Kontext |
| RājNigh, 13, 36.1 |
| idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / | Kontext |
| RājNigh, 13, 45.1 |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext |
| RājNigh, 13, 52.1 |
| sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / | Kontext |
| RājNigh, 13, 58.1 |
| hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham / | Kontext |
| RājNigh, 13, 63.1 |
| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Kontext |
| RājNigh, 13, 73.1 |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RājNigh, 13, 80.1 |
| puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / | Kontext |
| RājNigh, 13, 83.1 |
| mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / | Kontext |
| RājNigh, 13, 88.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Kontext |
| RājNigh, 13, 104.1 |
| kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / | Kontext |
| RājNigh, 13, 119.2 |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // | Kontext |
| RājNigh, 13, 125.1 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Kontext |
| RājNigh, 13, 131.1 |
| khaṭinī madhurā tiktā śītalā pittadāhanut / | Kontext |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext |
| RCint, 3, 214.1 |
| kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat / | Kontext |
| RCint, 7, 96.0 |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // | Kontext |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Kontext |
| RCint, 7, 116.2 |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Kontext |
| RCint, 7, 118.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext |
| RCint, 8, 176.1 |
| vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / | Kontext |
| RCint, 8, 220.1 |
| madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext |
| RCūM, 10, 100.1 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Kontext |
| RCūM, 11, 57.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RCūM, 11, 73.2 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // | Kontext |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RCūM, 14, 133.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Kontext |
| RCūM, 14, 146.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RCūM, 14, 165.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RCūM, 14, 176.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Kontext |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Kontext |
| RMañj, 3, 84.1 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RMañj, 3, 96.1 |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RMañj, 5, 15.2 |
| kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam // | Kontext |
| RMañj, 5, 35.0 |
| tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // | Kontext |
| RMañj, 5, 49.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Kontext |
| RPSudh, 4, 91.2 |
| baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Kontext |
| RPSudh, 5, 106.0 |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // | Kontext |
| RPSudh, 6, 59.1 |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Kontext |
| RPSudh, 6, 82.2 |
| svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RRÅ, R.kh., 8, 30.2 |
| suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // | Kontext |
| RRÅ, R.kh., 8, 91.1 |
| satiktamadhuro nāgo mṛto bhavati bhasmasāt / | Kontext |
| RRÅ, R.kh., 8, 100.2 |
| satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit // | Kontext |
| RRÅ, R.kh., 9, 2.2 |
| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / | Kontext |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext |
| RRS, 2, 106.2 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Kontext |
| RRS, 2, 137.2 |
| rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // | Kontext |
| RRS, 3, 94.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RRS, 3, 118.1 |
| kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam / | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 155.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Kontext |
| RRS, 5, 171.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / | Kontext |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RRS, 5, 194.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RRS, 5, 207.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Kontext |
| RSK, 2, 9.1 |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RSK, 3, 11.1 |
| tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam / | Kontext |
| ŚdhSaṃh, 2, 11, 20.1 |
| suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru / | Kontext |