ÅK, 2, 1, 140.1 |
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
ÅK, 2, 1, 216.1 |
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / | Kontext |
ÅK, 2, 1, 235.1 |
syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / | Kontext |
ÅK, 2, 1, 235.2 |
pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // | Kontext |
ÅK, 2, 1, 252.2 |
tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // | Kontext |
ÅK, 2, 1, 296.2 |
nāśayed viṣakāsārtisarvanetrāmayāpaham // | Kontext |
ÅK, 2, 1, 310.1 |
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / | Kontext |
ÅK, 2, 1, 350.2 |
śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // | Kontext |
BhPr, 1, 8, 2.1 |
valīpalitakhālityakārśyābalyajarāmayān / | Kontext |
BhPr, 1, 8, 43.1 |
ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Kontext |
BhPr, 1, 8, 92.2 |
sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // | Kontext |
BhPr, 1, 8, 105.1 |
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
BhPr, 2, 3, 89.1 |
khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Kontext |
BhPr, 2, 3, 201.1 |
tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
KaiNigh, 2, 120.2 |
nihanti kaphavātāmaśvāsaśūlagalāmayān // | Kontext |
KaiNigh, 2, 121.1 |
gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / | Kontext |
KaiNigh, 2, 133.1 |
śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Kontext |
MPālNigh, 4, 22.2 |
hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext |
RArṇ, 11, 216.2 |
kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext |
RArṇ, 11, 217.3 |
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // | Kontext |
RājNigh, 13, 46.2 |
nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
RājNigh, 13, 80.1 |
puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / | Kontext |
RājNigh, 13, 92.2 |
nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Kontext |
RājNigh, 13, 102.1 |
tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext |
RājNigh, 13, 125.2 |
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // | Kontext |
RCint, 8, 35.2 |
ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext |
RCint, 8, 209.2 |
nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // | Kontext |
RCint, 8, 238.2 |
vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext |
RCint, 8, 275.1 |
apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Kontext |
RCūM, 10, 53.1 |
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
RCūM, 10, 53.2 |
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
RCūM, 10, 53.2 |
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
RCūM, 10, 67.2 |
yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
RCūM, 10, 94.2 |
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext |
RCūM, 10, 101.1 |
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
RCūM, 10, 105.2 |
pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
RCūM, 10, 105.2 |
pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
RCūM, 10, 131.1 |
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
RCūM, 11, 82.2 |
sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
RCūM, 12, 26.1 |
āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Kontext |
RCūM, 13, 17.1 |
tattadrogānupānaiśca nihanti sakalāmayān / | Kontext |
RCūM, 13, 17.2 |
vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // | Kontext |
RCūM, 13, 27.1 |
pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / | Kontext |
RCūM, 13, 28.1 |
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / | Kontext |
RCūM, 14, 22.2 |
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext |
RCūM, 14, 23.2 |
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
RCūM, 14, 70.2 |
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
RCūM, 14, 75.2 |
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
RCūM, 14, 75.2 |
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
RCūM, 14, 94.2 |
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
RCūM, 14, 115.1 |
etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext |
RCūM, 14, 120.1 |
kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext |
RCūM, 14, 129.2 |
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
RCūM, 14, 129.2 |
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
RCūM, 14, 133.2 |
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // | Kontext |
RCūM, 14, 215.1 |
kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
RCūM, 14, 215.1 |
kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
RCūM, 14, 215.2 |
śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
RMañj, 2, 32.1 |
bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
RMañj, 3, 75.2 |
bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
RMañj, 5, 49.2 |
mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // | Kontext |
RMañj, 6, 35.2 |
ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
RMañj, 6, 157.2 |
mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
RMañj, 6, 167.1 |
sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / | Kontext |
RMañj, 6, 312.2 |
rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
RPSudh, 3, 47.1 |
vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / | Kontext |
RPSudh, 4, 91.3 |
medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
RPSudh, 4, 94.2 |
kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
RPSudh, 5, 28.1 |
bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / | Kontext |
RPSudh, 5, 91.1 |
sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Kontext |
RPSudh, 6, 71.1 |
vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / | Kontext |
RRÅ, R.kh., 8, 101.0 |
lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // | Kontext |
RRÅ, R.kh., 9, 53.2 |
nighnanti yuktyā hyakhilāmayāni / | Kontext |
RRS, 11, 77.2 |
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Kontext |
RRS, 11, 83.2 |
sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
RRS, 2, 51.1 |
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
RRS, 2, 51.2 |
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
RRS, 2, 51.2 |
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
RRS, 2, 70.2 |
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext |
RRS, 2, 77.1 |
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
RRS, 2, 101.2 |
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
RRS, 2, 101.2 |
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
RRS, 2, 108.1 |
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
RRS, 2, 114.2 |
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
RRS, 2, 114.2 |
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
RRS, 3, 59.2 |
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
RRS, 4, 33.1 |
āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
RRS, 5, 10.2 |
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext |
RRS, 5, 19.2 |
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
RRS, 5, 62.1 |
doṣatrayasamudbhūtānāmayāñjayati dhruvam / | Kontext |
RRS, 5, 66.2 |
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext |
RRS, 5, 96.2 |
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
RRS, 5, 109.2 |
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
RRS, 5, 114.1 |
kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext |
RRS, 5, 139.1 |
lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
RRS, 5, 140.1 |
mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext |
RRS, 5, 155.2 |
mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // | Kontext |
RSK, 2, 12.1 |
vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Kontext |
RSK, 2, 24.1 |
hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
RSK, 2, 48.2 |
hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
ŚdhSaṃh, 2, 12, 288.2 |
jayetsarvāmayānkālādidaṃ loharasāyanam // | Kontext |