| ÅK, 2, 1, 316.2 | 
	|   ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // | Kontext | 
	| ÅK, 2, 1, 329.2 | 
	|   sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // | Kontext | 
	| BhPr, 1, 8, 9.1 | 
	|   tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext | 
	| BhPr, 1, 8, 19.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext | 
	| BhPr, 1, 8, 25.1 | 
	|   kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| BhPr, 1, 8, 31.1 | 
	|   raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext | 
	| BhPr, 1, 8, 41.2 | 
	|   rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Kontext | 
	| BhPr, 1, 8, 71.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext | 
	| BhPr, 1, 8, 75.1 | 
	|   rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / | Kontext | 
	| BhPr, 1, 8, 140.0 | 
	|   ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Kontext | 
	| BhPr, 2, 3, 2.1 | 
	|   tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext | 
	| BhPr, 2, 3, 44.1 | 
	|   kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Kontext | 
	| BhPr, 2, 3, 54.1 | 
	|   kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext | 
	| BhPr, 2, 3, 78.1 | 
	|   vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Kontext | 
	| BhPr, 2, 3, 102.2 | 
	|   rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Kontext | 
	| BhPr, 2, 3, 124.2 | 
	|   guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext | 
	| BhPr, 2, 3, 125.1 | 
	|   rītikā tu bhaved rūkṣā satiktā lavaṇā rase / | Kontext | 
	| KaiNigh, 2, 14.1 | 
	|   rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Kontext | 
	| KaiNigh, 2, 15.1 | 
	|   varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / | Kontext | 
	| KaiNigh, 2, 16.2 | 
	|   rītistiktā himā rūkṣā vātalā kaphapittajit // | Kontext | 
	| KaiNigh, 2, 21.1 | 
	|   rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Kontext | 
	| KaiNigh, 2, 25.1 | 
	|   rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / | Kontext | 
	| KaiNigh, 2, 87.1 | 
	|   gorocanā himā tiktā rūkṣā maṅgalakāntidā / | Kontext | 
	| KaiNigh, 2, 96.1 | 
	|   madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext | 
	| KaiNigh, 2, 105.2 | 
	|   dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Kontext | 
	| KaiNigh, 2, 125.1 | 
	|   dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Kontext | 
	| KaiNigh, 2, 128.1 | 
	|   ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Kontext | 
	| MPālNigh, 4, 10.3 | 
	|   pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // | Kontext | 
	| MPālNigh, 4, 11.2 | 
	|   raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext | 
	| MPālNigh, 4, 15.2 | 
	|   śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Kontext | 
	| RArṇ, 7, 38.1 | 
	|   rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext | 
	| RājNigh, 13, 33.2 | 
	|   rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // | Kontext | 
	| RājNigh, 13, 45.1 | 
	|   lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext | 
	| RājNigh, 13, 155.2 | 
	|   matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext | 
	| RājNigh, 13, 161.2 | 
	|   rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext | 
	| RājNigh, 13, 166.1 | 
	|   śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Kontext | 
	| RājNigh, 13, 171.1 | 
	|   kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Kontext | 
	| RājNigh, 13, 175.3 | 
	|   nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext | 
	| RājNigh, 13, 182.2 | 
	|   rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext | 
	| RājNigh, 13, 193.1 | 
	|   vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext | 
	| RCint, 8, 154.1 | 
	|   pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Kontext | 
	| RCūM, 12, 9.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 12, 12.1 | 
	|   pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext | 
	| RCūM, 12, 15.2 | 
	|   cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext | 
	| RCūM, 12, 18.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RCūM, 12, 46.2 | 
	|   cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // | Kontext | 
	| RCūM, 12, 49.1 | 
	|   vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RCūM, 14, 11.1 | 
	|   rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Kontext | 
	| RCūM, 14, 31.1 | 
	|   dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RCūM, 14, 43.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RCūM, 14, 87.1 | 
	|   rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext | 
	| RCūM, 14, 133.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Kontext | 
	| RCūM, 14, 163.1 | 
	|   pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext | 
	| RCūM, 14, 164.1 | 
	|   rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext | 
	| RCūM, 14, 175.1 | 
	|   yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RCūM, 14, 180.1 | 
	|   himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext | 
	| RCūM, 15, 13.1 | 
	|   īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RMañj, 4, 3.2 | 
	|   ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext | 
	| RMañj, 5, 49.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Kontext | 
	| RPSudh, 4, 91.2 | 
	|   baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Kontext | 
	| RPSudh, 4, 94.1 | 
	|   baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Kontext | 
	| RPSudh, 4, 107.2 | 
	|   ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext | 
	| RPSudh, 4, 110.1 | 
	|   raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext | 
	| RPSudh, 7, 7.1 | 
	|   saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Kontext | 
	| RPSudh, 7, 9.1 | 
	|   rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext | 
	| RPSudh, 7, 12.1 | 
	|   rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext | 
	| RPSudh, 7, 15.1 | 
	|   nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext | 
	| RPSudh, 7, 18.1 | 
	|   rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext | 
	| RPSudh, 7, 43.1 | 
	|   nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Kontext | 
	| RPSudh, 7, 47.1 | 
	|   vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext | 
	| RRÅ, R.kh., 9, 63.1 | 
	|   kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Kontext | 
	| RRÅ, R.kh., 9, 64.1 | 
	|   rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram / | Kontext | 
	| RRS, 4, 16.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 4, 22.2 | 
	|   cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext | 
	| RRS, 4, 25.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RRS, 4, 51.1 | 
	|   komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Kontext | 
	| RRS, 4, 55.1 | 
	|   vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RRS, 5, 26.1 | 
	|   dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext | 
	| RRS, 5, 45.2 | 
	|   rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RRS, 5, 81.1 | 
	|   rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext | 
	| RRS, 5, 155.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Kontext | 
	| RRS, 5, 193.1 | 
	|   rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext | 
	| RRS, 5, 196.1 | 
	|   pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Kontext | 
	| RRS, 5, 206.1 | 
	|   tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext | 
	| RRS, 5, 213.1 | 
	|   himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Kontext | 
	| RSK, 2, 15.1 | 
	|   mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext | 
	| RSK, 2, 53.1 | 
	|   mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Kontext |