| ÅK, 1, 25, 84.1 |
| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / | Kontext |
| BhPr, 2, 3, 100.1 |
| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Kontext |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext |
| BhPr, 2, 3, 239.1 |
| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RAdhy, 1, 70.1 |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Kontext |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Kontext |
| RAdhy, 1, 360.2 |
| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 364.2 |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Kontext |
| RAdhy, 1, 365.2 |
| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Kontext |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Kontext |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Kontext |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Kontext |
| RArṇ, 15, 45.2 |
| śalyāviśalyāmūlasya vāriṇā mardayeddinam // | Kontext |
| RArṇ, 17, 82.1 |
| rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā / | Kontext |
| RArṇ, 6, 21.1 |
| dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / | Kontext |
| RArṇ, 6, 136.1 |
| vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā / | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
| RArṇ, 8, 77.2 |
| śilayā ca triguṇayā kvathitenājavāriṇā // | Kontext |
| RCint, 6, 5.1 |
| taptāni sarvalohāni kadalīmūlavāriṇi / | Kontext |
| RCint, 7, 44.1 |
| putrajīvakamajjā vā pīto nimbukavāriṇā / | Kontext |
| RCint, 8, 108.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RCint, 8, 166.1 |
| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / | Kontext |
| RCint, 8, 207.1 |
| eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / | Kontext |
| RCint, 8, 214.1 |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext |
| RCūM, 11, 29.1 |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RCūM, 12, 21.2 |
| ambudendradhanurvāri naraṃ puṃvajramucyate // | Kontext |
| RCūM, 14, 51.2 |
| tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // | Kontext |
| RCūM, 14, 113.1 |
| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext |
| RCūM, 14, 156.2 |
| sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // | Kontext |
| RCūM, 14, 216.1 |
| nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / | Kontext |
| RCūM, 15, 63.1 |
| caṇakakṣāratoyena rājanimbukavāriṇā / | Kontext |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 2, 48.2 |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // | Kontext |
| RMañj, 1, 1.1 |
| yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / | Kontext |
| RMañj, 2, 16.2 |
| vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // | Kontext |
| RMañj, 3, 35.1 |
| vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / | Kontext |
| RMañj, 6, 73.1 |
| dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / | Kontext |
| RMañj, 6, 102.1 |
| samudraphalanīreṇa vijayāvāriṇā tathā / | Kontext |
| RMañj, 6, 185.1 |
| sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / | Kontext |
| RMañj, 6, 201.1 |
| viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / | Kontext |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Kontext |
| RMañj, 6, 342.3 |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // | Kontext |
| RPSudh, 1, 34.2 |
| lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // | Kontext |
| RPSudh, 4, 27.2 |
| mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // | Kontext |
| RPSudh, 4, 89.1 |
| mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / | Kontext |
| RPSudh, 6, 46.2 |
| mahiṣasya purīṣeṇa snāyācchītena vāriṇā // | Kontext |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext |
| RRÅ, R.kh., 7, 32.1 |
| kulatthasya paceddroṇe vāridroṇena buddhimān / | Kontext |
| RRÅ, V.kh., 7, 44.2 |
| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
| RRS, 11, 98.1 |
| munipattrarasaṃ caiva śālmalīvṛntavāri ca / | Kontext |
| RRS, 11, 120.1 |
| aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / | Kontext |
| RRS, 2, 63.2 |
| amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // | Kontext |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext |
| RRS, 3, 40.2 |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |
| RRS, 5, 125.1 |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext |
| RRS, 5, 185.2 |
| sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // | Kontext |
| RRS, 8, 30.2 |
| haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // | Kontext |
| RSK, 2, 18.2 |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 68.1 |
| triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 145.2 |
| haridrāvāriṇā caiva mocakandarasena ca // | Kontext |