| Ã…K, 1, 25, 53.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Context |
| Ã…K, 2, 1, 46.2 |
| visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // | Context |
| Ã…K, 2, 1, 88.2 |
| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Context |
| Ã…K, 2, 1, 215.2 |
| kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // | Context |
| Ã…K, 2, 1, 307.2 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // | Context |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context |
| BhPr, 1, 8, 27.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Context |
| BhPr, 1, 8, 49.2 |
| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Context |
| BhPr, 1, 8, 64.3 |
| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Context |
| BhPr, 1, 8, 81.2 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Context |
| BhPr, 1, 8, 111.3 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Context |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Context |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Context |
| BhPr, 1, 8, 157.2 |
| kapardikā himā netrahitā sphoṭakṣayāpahā / | Context |
| BhPr, 2, 3, 19.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context |
| BhPr, 2, 3, 69.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Context |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context |
| BhPr, 2, 3, 116.2 |
| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Context |
| BhPr, 2, 3, 145.1 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Context |
| BhPr, 2, 3, 208.2 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Context |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Context |
| KaiNigh, 2, 6.1 |
| doṣatrayakṣayonmādagarodaraviṣajvarān / | Context |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Context |
| KaiNigh, 2, 37.2 |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Context |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Context |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Context |
| MPālNigh, 4, 22.2 |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Context |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Context |
| MPālNigh, 4, 38.2 |
| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Context |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Context |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Context |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RArṇ, 12, 191.3 |
| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Context |
| RArṇ, 13, 3.1 |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Context |
| RArṇ, 4, 25.1 |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Context |
| RArṇ, 4, 25.1 |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Context |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Context |
| RArṇ, 4, 26.1 |
| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Context |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Context |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Context |
| RArṇ, 7, 14.2 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Context |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Context |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Context |
| RājNigh, 13, 207.2 |
| kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // | Context |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Context |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RCint, 3, 49.1 |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Context |
| RCint, 3, 49.1 |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Context |
| RCint, 3, 97.2 |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Context |
| RCint, 3, 182.2 |
| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Context |
| RCint, 7, 45.2 |
| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / | Context |
| RCint, 7, 116.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / | Context |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Context |
| RCint, 8, 134.2 |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Context |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Context |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context |
| RCint, 8, 273.1 |
| kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā / | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 31.2 |
| kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // | Context |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Context |
| RCūM, 10, 56.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context |
| RCūM, 10, 100.1 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Context |
| RCūM, 10, 112.2 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RCūM, 10, 127.2 |
| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // | Context |
| RCūM, 10, 145.2 |
| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Context |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Context |
| RCūM, 11, 22.2 |
| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Context |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Context |
| RCūM, 11, 100.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Context |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Context |
| RCūM, 12, 10.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context |
| RCūM, 12, 13.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RCūM, 12, 50.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RCūM, 12, 50.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RCūM, 13, 8.2 |
| kṣayādijān gadān sarvāṃstattadrogānupānataḥ // | Context |
| RCūM, 13, 16.2 |
| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // | Context |
| RCūM, 13, 26.1 |
| kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / | Context |
| RCūM, 13, 39.1 |
| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / | Context |
| RCūM, 13, 56.2 |
| jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // | Context |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Context |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Context |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Context |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| RCūM, 14, 120.1 |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Context |
| RCūM, 14, 159.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Context |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Context |
| RCūM, 16, 42.2 |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Context |
| RCūM, 4, 55.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Context |
| RHT, 4, 25.2 |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Context |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Context |
| RMañj, 3, 84.1 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Context |
| RMañj, 3, 91.2 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // | Context |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Context |
| RMañj, 5, 11.2 |
| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // | Context |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Context |
| RMañj, 5, 36.1 |
| kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / | Context |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Context |
| RMañj, 6, 11.1 |
| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / | Context |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Context |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Context |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Context |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Context |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Context |
| RMañj, 6, 166.2 |
| kāse śvāse kṣaye gulme pramehe viṣamajvare // | Context |
| RMañj, 6, 189.2 |
| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Context |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Context |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Context |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Context |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context |
| RPSudh, 4, 54.3 |
| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / | Context |
| RPSudh, 4, 54.4 |
| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Context |
| RPSudh, 5, 9.2 |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Context |
| RPSudh, 5, 22.2 |
| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Context |
| RPSudh, 5, 51.2 |
| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // | Context |
| RPSudh, 5, 57.1 |
| śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / | Context |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Context |
| RPSudh, 5, 107.2 |
| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Context |
| RPSudh, 5, 132.2 |
| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Context |
| RPSudh, 6, 21.2 |
| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Context |
| RPSudh, 6, 52.1 |
| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / | Context |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Context |
| RPSudh, 6, 74.2 |
| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Context |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Context |
| RPSudh, 7, 48.1 |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Context |
| RRÃ…, R.kh., 3, 23.2 |
| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Context |
| RRÃ…, R.kh., 8, 72.1 |
| kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / | Context |
| RRÃ…, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Context |
| RRÃ…, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Context |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 23.3 |
| kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // | Context |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Context |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Context |
| RRS, 2, 106.2 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Context |
| RRS, 2, 143.3 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RRS, 2, 162.1 |
| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / | Context |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Context |
| RRS, 3, 34.3 |
| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Context |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Context |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context |
| RRS, 3, 139.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Context |
| RRS, 3, 160.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context |
| RRS, 4, 13.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Context |
| RRS, 4, 17.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Context |
| RRS, 4, 20.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RRS, 4, 56.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RRS, 4, 56.1 |
| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Context |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Context |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RRS, 5, 61.1 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Context |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Context |
| RRS, 5, 188.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // | Context |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Context |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Context |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Context |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Context |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Context |
| ŚdhSaṃh, 2, 12, 96.1 |
| śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / | Context |
| ŚdhSaṃh, 2, 12, 105.2 |
| jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // | Context |
| ŚdhSaṃh, 2, 12, 113.1 |
| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Context |
| ŚdhSaṃh, 2, 12, 151.2 |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Context |
| ŚdhSaṃh, 2, 12, 162.1 |
| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / | Context |