| ÅK, 1, 25, 8.2 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext |
| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Kontext |
| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 1, 8, 46.3 |
| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext |
| BhPr, 1, 8, 81.1 |
| chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / | Kontext |
| BhPr, 1, 8, 95.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 1, 8, 111.3 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 1, 8, 124.2 |
| hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 197.1 |
| devāsuraraṇe devairhatasya pṛthumālinaḥ / | Kontext |
| BhPr, 2, 3, 14.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| BhPr, 2, 3, 199.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| BhPr, 2, 3, 208.2 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 2, 3, 217.2 |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| KaiNigh, 2, 14.1 |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Kontext |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Kontext |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext |
| KaiNigh, 2, 37.2 |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Kontext |
| KaiNigh, 2, 65.2 |
| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 85.1 |
| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| KaiNigh, 2, 126.1 |
| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / | Kontext |
| MPālNigh, 4, 22.2 |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 33.2 |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Kontext |
| RAdhy, 1, 21.2 |
| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext |
| RAdhy, 1, 270.1 |
| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / | Kontext |
| RAdhy, 1, 271.1 |
| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / | Kontext |
| RAdhy, 1, 295.1 |
| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Kontext |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext |
| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RArṇ, 10, 42.1 |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Kontext |
| RArṇ, 10, 42.2 |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 160.2 |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Kontext |
| RArṇ, 12, 85.1 |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / | Kontext |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext |
| RArṇ, 15, 70.2 |
| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext |
| RArṇ, 15, 153.2 |
| mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // | Kontext |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 41.1 |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext |
| RArṇ, 8, 22.1 |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 66.1 |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 126.1 |
| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 3, 217.1 |
| na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCint, 6, 47.0 |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Kontext |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCint, 8, 77.2 |
| hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // | Kontext |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCint, 8, 249.1 |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext |
| RCint, 8, 266.2 |
| evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCint, 8, 275.2 |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext |
| RCūM, 10, 84.1 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 11, 11.1 |
| apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / | Kontext |
| RCūM, 11, 22.2 |
| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Kontext |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 11, 94.1 |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / | Kontext |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Kontext |
| RCūM, 11, 102.1 |
| hatvā hatvā guṇān bhūyo vikārān kurvate na hi / | Kontext |
| RCūM, 13, 18.2 |
| nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // | Kontext |
| RCūM, 13, 25.2 |
| vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // | Kontext |
| RCūM, 13, 75.2 |
| palārdhasitayā yuktamanyathā hanti rogiṇam // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 154.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 4, 11.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Kontext |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RCūM, 9, 31.1 |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Kontext |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RKDh, 1, 1, 122.2 |
| tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // | Kontext |
| RKDh, 1, 2, 56.12 |
| kālāyasadoṣahate jātīphalāderlavaṃgakāntasya / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RMañj, 1, 25.1 |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 65.2 |
| viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 119.2 |
| śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // | Kontext |
| RMañj, 6, 135.1 |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / | Kontext |
| RMañj, 6, 152.1 |
| hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / | Kontext |
| RMañj, 6, 189.1 |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Kontext |
| RMañj, 6, 194.1 |
| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Kontext |
| RMañj, 6, 342.3 |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 3, 52.1 |
| parpaṭī rasarājaśca rogānhantyanupānataḥ / | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RPSudh, 4, 53.2 |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Kontext |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Kontext |
| RPSudh, 4, 93.3 |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 116.0 |
| palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // | Kontext |
| RPSudh, 5, 133.2 |
| strīrogānhanti sarvāṃśca śvāsakāsapurogamān // | Kontext |
| RPSudh, 6, 42.2 |
| mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Kontext |
| RPSudh, 7, 13.1 |
| pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / | Kontext |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRÅ, R.kh., 2, 7.1 |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Kontext |
| RRÅ, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÅ, R.kh., 5, 18.1 |
| kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 5, 46.2 |
| sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / | Kontext |
| RRÅ, R.kh., 8, 6.1 |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 9, 63.2 |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // | Kontext |
| RRÅ, V.kh., 4, 123.2 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext |
| RRS, 10, 97.1 |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Kontext |
| RRS, 11, 34.1 |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Kontext |
| RRS, 11, 34.2 |
| citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // | Kontext |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Kontext |
| RRS, 3, 23.2 |
| apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // | Kontext |
| RRS, 3, 34.3 |
| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Kontext |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 3, 130.1 |
| gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / | Kontext |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RRS, 5, 179.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RRS, 8, 10.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Kontext |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
| RSK, 2, 30.2 |
| mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| ŚdhSaṃh, 2, 11, 13.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |
| ŚdhSaṃh, 2, 12, 116.1 |
| ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / | Kontext |
| ŚdhSaṃh, 2, 12, 117.2 |
| viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 180.1 |
| sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 207.2 |
| ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // | Kontext |
| ŚdhSaṃh, 2, 12, 226.2 |
| ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // | Kontext |
| ŚdhSaṃh, 2, 12, 252.1 |
| hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi / | Kontext |
| ŚdhSaṃh, 2, 12, 286.2 |
| pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // | Kontext |