| ÅK, 1, 25, 56.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // | Kontext | 
	| ÅK, 1, 26, 56.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Kontext | 
	| ÅK, 1, 26, 164.1 | 
	| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext | 
	| ÅK, 2, 1, 245.1 | 
	| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext | 
	| ÅK, 2, 1, 274.1 | 
	| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Kontext | 
	| BhPr, 1, 8, 107.1 | 
	| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Kontext | 
	| BhPr, 1, 8, 108.1 | 
	| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Kontext | 
	| BhPr, 2, 3, 75.1 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| BhPr, 2, 3, 205.2 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext | 
	| KaiNigh, 2, 18.1 | 
	| guruśreṣṭhaṃ salavaṇaṃ kastāraṃ vikaṭaṃ rajaḥ / | Kontext | 
	| MPālNigh, 4, 14.2 | 
	| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Kontext | 
	| RArṇ, 10, 32.2 | 
	| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext | 
	| RArṇ, 10, 33.1 | 
	| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Kontext | 
	| RArṇ, 11, 22.2 | 
	| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Kontext | 
	| RArṇ, 11, 44.1 | 
	| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / | Kontext | 
	| RArṇ, 12, 37.1 | 
	| narasārarasaṃ dattvā dvipadīrajasā saha / | Kontext | 
	| RArṇ, 12, 39.2 | 
	| dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // | Kontext | 
	| RArṇ, 12, 170.1 | 
	| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Kontext | 
	| RArṇ, 12, 348.2 | 
	| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 13, 18.1 | 
	| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext | 
	| RArṇ, 14, 2.2 | 
	| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext | 
	| RArṇ, 14, 3.2 | 
	| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext | 
	| RArṇ, 14, 50.1 | 
	| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext | 
	| RArṇ, 15, 17.2 | 
	| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // | Kontext | 
	| RArṇ, 15, 72.2 | 
	| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext | 
	| RArṇ, 15, 75.2 | 
	| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext | 
	| RArṇ, 15, 183.1 | 
	| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext | 
	| RArṇ, 15, 190.1 | 
	| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Kontext | 
	| RArṇ, 16, 2.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext | 
	| RArṇ, 16, 3.1 | 
	| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Kontext | 
	| RArṇ, 17, 9.2 | 
	| viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // | Kontext | 
	| RArṇ, 6, 14.2 | 
	| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext | 
	| RArṇ, 6, 24.1 | 
	| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 30.1 | 
	| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 90.2 | 
	| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Kontext | 
	| RArṇ, 6, 91.1 | 
	| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Kontext | 
	| RArṇ, 6, 138.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Kontext | 
	| RArṇ, 7, 40.1 | 
	| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Kontext | 
	| RArṇ, 7, 60.1 | 
	| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Kontext | 
	| RArṇ, 7, 60.2 | 
	| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| RArṇ, 7, 61.1 | 
	| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext | 
	| RArṇ, 7, 62.2 | 
	| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Kontext | 
	| RArṇ, 7, 118.1 | 
	| devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / | Kontext | 
	| RArṇ, 7, 120.1 | 
	| samāṃśaṃ suragopasya suradālyāśca yadrajaḥ / | Kontext | 
	| RArṇ, 7, 134.2 | 
	| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext | 
	| RArṇ, 7, 136.1 | 
	| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / | Kontext | 
	| RCint, 2, 26.2 | 
	| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCint, 3, 177.1 | 
	| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext | 
	| RCint, 4, 10.2 | 
	| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext | 
	| RCint, 5, 4.2 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext | 
	| RCint, 5, 16.1 | 
	| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext | 
	| RCint, 6, 57.1 | 
	| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Kontext | 
	| RCint, 8, 6.1 | 
	| kacakaciti na dantāgre kurvanti samāni ketakīrajasā / | Kontext | 
	| RCint, 8, 22.1 | 
	| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 142.2 | 
	| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // | Kontext | 
	| RCint, 8, 143.2 | 
	| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext | 
	| RCint, 8, 159.1 | 
	| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext | 
	| RCūM, 10, 49.1 | 
	| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext | 
	| RCūM, 10, 128.3 | 
	| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext | 
	| RCūM, 13, 45.2 | 
	| guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // | Kontext | 
	| RCūM, 13, 66.1 | 
	| tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / | Kontext | 
	| RCūM, 14, 3.1 | 
	| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Kontext | 
	| RCūM, 14, 107.1 | 
	| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext | 
	| RCūM, 14, 166.1 | 
	| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext | 
	| RCūM, 14, 225.1 | 
	| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Kontext | 
	| RCūM, 3, 20.1 | 
	| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Kontext | 
	| RCūM, 4, 58.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext | 
	| RCūM, 4, 72.1 | 
	| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext | 
	| RCūM, 5, 58.1 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RCūM, 5, 111.1 | 
	| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext | 
	| RHT, 15, 7.1 | 
	| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext | 
	| RHT, 3, 15.1 | 
	| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext | 
	| RHT, 4, 8.2 | 
	| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Kontext | 
	| RHT, 9, 14.2 | 
	| nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // | Kontext | 
	| RKDh, 1, 1, 142.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RKDh, 1, 1, 206.1 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RKDh, 1, 1, 251.2 | 
	| triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / | Kontext | 
	| RKDh, 1, 2, 61.2 | 
	| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext | 
	| RKDh, 1, 2, 62.1 | 
	| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Kontext | 
	| RMañj, 2, 4.1 | 
	| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext | 
	| RMañj, 3, 4.1 | 
	| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Kontext | 
	| RMañj, 3, 4.2 | 
	| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Kontext | 
	| RMañj, 5, 39.2 | 
	| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext | 
	| RMañj, 5, 54.2 | 
	| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext | 
	| RMañj, 6, 200.2 | 
	| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext | 
	| RPSudh, 1, 104.1 | 
	| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext | 
	| RPSudh, 3, 3.1 | 
	| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Kontext | 
	| RPSudh, 3, 14.2 | 
	| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext | 
	| RPSudh, 4, 20.1 | 
	| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Kontext | 
	| RRÅ, V.kh., 18, 11.1 | 
	| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext | 
	| RRÅ, V.kh., 18, 134.2 | 
	| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Kontext | 
	| RRÅ, V.kh., 3, 46.2 | 
	| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext | 
	| RRÅ, V.kh., 3, 88.1 | 
	| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext | 
	| RRÅ, V.kh., 4, 13.2 | 
	| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 15.2 | 
	| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext | 
	| RRS, 11, 1.2 | 
	| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Kontext | 
	| RRS, 11, 2.1 | 
	| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Kontext | 
	| RRS, 11, 4.2 | 
	| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Kontext | 
	| RRS, 11, 5.1 | 
	| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 2, 46.2 | 
	| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext | 
	| RRS, 2, 163.2 | 
	| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext | 
	| RRS, 3, 6.1 | 
	| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Kontext | 
	| RRS, 3, 6.2 | 
	| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Kontext | 
	| RRS, 3, 7.1 | 
	| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext | 
	| RRS, 3, 8.2 | 
	| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Kontext | 
	| RRS, 3, 57.0 | 
	| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext | 
	| RRS, 5, 4.1 | 
	| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Kontext | 
	| RRS, 5, 109.1 | 
	| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext | 
	| RRS, 5, 119.1 | 
	| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext | 
	| RRS, 5, 158.2 | 
	| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Kontext | 
	| RRS, 5, 197.1 | 
	| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext | 
	| RRS, 5, 234.1 | 
	| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Kontext | 
	| RRS, 7, 13.3 | 
	| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Kontext | 
	| RRS, 8, 49.1 | 
	| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext | 
	| RRS, 9, 60.2 | 
	| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext | 
	| RSK, 2, 27.1 | 
	| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.2 | 
	| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 14.1 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 27.1 | 
	| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 290.0 | 
	| no preview | Kontext |