| ÅK, 1, 26, 64.2 | 
	| śilātālakagandhāśmajāraṇāya prakīrtitam // | Kontext | 
	| ÅK, 2, 1, 48.1 | 
	| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / | Kontext | 
	| ÅK, 2, 1, 52.2 | 
	| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // | Kontext | 
	| ÅK, 2, 1, 54.2 | 
	| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext | 
	| ÅK, 2, 1, 55.2 | 
	| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // | Kontext | 
	| ÅK, 2, 1, 57.1 | 
	| tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / | Kontext | 
	| ÅK, 2, 1, 58.2 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // | Kontext | 
	| ÅK, 2, 1, 59.2 | 
	| tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // | Kontext | 
	| ÅK, 2, 1, 60.2 | 
	| tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // | Kontext | 
	| ÅK, 2, 1, 64.1 | 
	| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / | Kontext | 
	| ÅK, 2, 1, 72.2 | 
	| tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // | Kontext | 
	| ÅK, 2, 1, 87.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // | Kontext | 
	| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 127.1 | 
	| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Kontext | 
	| BhPr, 1, 8, 129.1 | 
	| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext | 
	| BhPr, 2, 3, 48.1 | 
	| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Kontext | 
	| BhPr, 2, 3, 51.1 | 
	| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext | 
	| BhPr, 2, 3, 220.1 | 
	| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Kontext | 
	| BhPr, 2, 3, 221.2 | 
	| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Kontext | 
	| BhPr, 2, 3, 222.1 | 
	| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Kontext | 
	| BhPr, 2, 3, 228.1 | 
	| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Kontext | 
	| BhPr, 2, 3, 229.1 | 
	| tālakasyaiva bhedo'sti manoguptaitadantaram / | Kontext | 
	| BhPr, 2, 3, 229.2 | 
	| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Kontext | 
	| RAdhy, 1, 394.2 | 
	| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext | 
	| RArṇ, 12, 13.1 | 
	| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / | Kontext | 
	| RArṇ, 12, 66.2 | 
	| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Kontext | 
	| RArṇ, 12, 115.1 | 
	| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext | 
	| RArṇ, 12, 281.1 | 
	| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Kontext | 
	| RArṇ, 12, 346.2 | 
	| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Kontext | 
	| RArṇ, 15, 107.1 | 
	| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext | 
	| RArṇ, 15, 109.2 | 
	| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext | 
	| RArṇ, 15, 184.1 | 
	| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Kontext | 
	| RArṇ, 17, 36.1 | 
	| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext | 
	| RArṇ, 6, 85.2 | 
	| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Kontext | 
	| RArṇ, 6, 90.1 | 
	| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext | 
	| RArṇ, 6, 97.1 | 
	| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Kontext | 
	| RArṇ, 7, 74.2 | 
	| kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // | Kontext | 
	| RArṇ, 7, 75.3 | 
	| ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // | Kontext | 
	| RArṇ, 7, 77.2 | 
	| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext | 
	| RArṇ, 7, 116.2 | 
	| guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Kontext | 
	| RArṇ, 7, 126.1 | 
	| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Kontext | 
	| RArṇ, 8, 21.3 | 
	| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext | 
	| RArṇ, 8, 31.1 | 
	| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Kontext | 
	| RArṇ, 8, 56.1 | 
	| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Kontext | 
	| RArṇ, 8, 60.1 | 
	| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext | 
	| RArṇ, 8, 67.1 | 
	| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext | 
	| RArṇ, 9, 8.1 | 
	| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Kontext | 
	| RājNigh, 13, 64.2 | 
	| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Kontext | 
	| RCint, 3, 160.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RCint, 6, 51.2 | 
	| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext | 
	| RCint, 7, 71.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCint, 7, 75.1 | 
	| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Kontext | 
	| RCint, 7, 76.2 | 
	| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Kontext | 
	| RCint, 7, 78.2 | 
	| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / | Kontext | 
	| RCint, 7, 79.1 | 
	| jaipālasattvavātāribījamiśraṃ ca tālakam / | Kontext | 
	| RCint, 7, 81.1 | 
	| hiṅgulasya ca tālakādeśca bandhane / | Kontext | 
	| RCūM, 10, 124.2 | 
	| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Kontext | 
	| RCūM, 11, 43.2 | 
	| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Kontext | 
	| RCūM, 11, 47.2 | 
	| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext | 
	| RCūM, 12, 56.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCūM, 13, 21.2 | 
	| vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // | Kontext | 
	| RCūM, 13, 32.1 | 
	| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCūM, 5, 66.1 | 
	| śilātālakagandhāśmajāraṇāya prakīrtitam / | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 17, 6.1 | 
	| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext | 
	| RHT, 18, 36.2 | 
	| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Kontext | 
	| RHT, 18, 69.1 | 
	| tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / | Kontext | 
	| RHT, 18, 73.1 | 
	| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Kontext | 
	| RHT, 4, 16.1 | 
	| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext | 
	| RHT, 4, 17.1 | 
	| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 18.1 | 
	| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext | 
	| RHT, 5, 18.1 | 
	| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Kontext | 
	| RHT, 5, 20.1 | 
	| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext | 
	| RHT, 5, 24.1 | 
	| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Kontext | 
	| RHT, 5, 27.1 | 
	| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext | 
	| RHT, 5, 42.2 | 
	| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Kontext | 
	| RHT, 8, 10.1 | 
	| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext | 
	| RKDh, 1, 1, 246.1 | 
	| lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / | Kontext | 
	| RMañj, 3, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Kontext | 
	| RMañj, 3, 28.2 | 
	| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext | 
	| RMañj, 3, 71.1 | 
	| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Kontext | 
	| RMañj, 3, 73.1 | 
	| svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / | Kontext | 
	| RMañj, 3, 73.2 | 
	| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Kontext | 
	| RMañj, 3, 100.2 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RMañj, 5, 18.1 | 
	| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext | 
	| RMañj, 6, 36.2 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Kontext | 
	| RMañj, 6, 58.2 | 
	| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Kontext | 
	| RMañj, 6, 96.2 | 
	| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Kontext | 
	| RMañj, 6, 182.1 | 
	| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext | 
	| RMañj, 6, 247.2 | 
	| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Kontext | 
	| RMañj, 6, 330.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext | 
	| RPSudh, 4, 40.2 | 
	| tālakena tadardhena śilayā ca tadardhayā // | Kontext | 
	| RPSudh, 4, 46.1 | 
	| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Kontext | 
	| RPSudh, 5, 96.2 | 
	| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Kontext | 
	| RPSudh, 5, 111.2 | 
	| tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // | Kontext | 
	| RPSudh, 5, 130.1 | 
	| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Kontext | 
	| RPSudh, 6, 1.1 | 
	| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Kontext | 
	| RPSudh, 6, 2.1 | 
	| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Kontext | 
	| RPSudh, 6, 3.1 | 
	| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Kontext | 
	| RRÅ, R.kh., 5, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Kontext | 
	| RRÅ, R.kh., 5, 11.2 | 
	| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 7, 2.1 | 
	| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Kontext | 
	| RRÅ, R.kh., 7, 4.2 | 
	| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // | Kontext | 
	| RRÅ, R.kh., 7, 6.1 | 
	| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext | 
	| RRÅ, R.kh., 7, 7.2 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 8.1 | 
	| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Kontext | 
	| RRÅ, R.kh., 7, 48.2 | 
	| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Kontext | 
	| RRÅ, R.kh., 7, 49.4 | 
	| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Kontext | 
	| RRÅ, R.kh., 7, 51.1 | 
	| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 44.2 | 
	| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Kontext | 
	| RRÅ, V.kh., 1, 57.1 | 
	| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Kontext | 
	| RRÅ, V.kh., 10, 5.2 | 
	| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext | 
	| RRÅ, V.kh., 12, 17.1 | 
	| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext | 
	| RRÅ, V.kh., 13, 37.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 13, 43.2 | 
	| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext | 
	| RRÅ, V.kh., 13, 50.1 | 
	| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 92.1 | 
	| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / | Kontext | 
	| RRÅ, V.kh., 14, 89.1 | 
	| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 14, 100.2 | 
	| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Kontext | 
	| RRÅ, V.kh., 18, 135.2 | 
	| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext | 
	| RRÅ, V.kh., 18, 144.2 | 
	| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext | 
	| RRÅ, V.kh., 19, 9.1 | 
	| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 19, 13.1 | 
	| piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / | Kontext | 
	| RRÅ, V.kh., 2, 27.1 | 
	| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext | 
	| RRÅ, V.kh., 2, 29.1 | 
	| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext | 
	| RRÅ, V.kh., 2, 39.2 | 
	| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Kontext | 
	| RRÅ, V.kh., 20, 23.1 | 
	| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext | 
	| RRÅ, V.kh., 20, 99.2 | 
	| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Kontext | 
	| RRÅ, V.kh., 20, 122.1 | 
	| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext | 
	| RRÅ, V.kh., 3, 42.2 | 
	| ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // | Kontext | 
	| RRÅ, V.kh., 3, 82.1 | 
	| sacūrṇeṇāranālena dolāyantreṇa tālakam / | Kontext | 
	| RRÅ, V.kh., 3, 83.2 | 
	| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 3, 115.1 | 
	| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 87.1 | 
	| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Kontext | 
	| RRÅ, V.kh., 6, 37.2 | 
	| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 8, 98.1 | 
	| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 114.1 | 
	| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext | 
	| RRÅ, V.kh., 8, 118.4 | 
	| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // | Kontext | 
	| RRÅ, V.kh., 8, 120.1 | 
	| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext | 
	| RRÅ, V.kh., 8, 130.1 | 
	| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Kontext | 
	| RRS, 2, 159.1 | 
	| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext | 
	| RRS, 3, 76.1 | 
	| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam / | Kontext | 
	| RRS, 3, 77.3 | 
	| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext | 
	| RRS, 3, 78.2 | 
	| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // | Kontext | 
	| RRS, 3, 86.2 | 
	| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Kontext | 
	| RRS, 3, 90.1 | 
	| drāvite triphale tāmre kṣipettālakapoṭalīm / | Kontext | 
	| RRS, 4, 62.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RRS, 5, 38.1 | 
	| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext | 
	| RSK, 2, 28.1 | 
	| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 21.1 | 
	| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Kontext | 
	| ŚdhSaṃh, 2, 11, 24.1 | 
	| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext | 
	| ŚdhSaṃh, 2, 11, 73.2 | 
	| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 75.1 | 
	| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 81.1 | 
	| matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 50.2 | 
	| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 149.1 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext |