| ÅK, 1, 25, 17.2 |
| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // | Kontext |
| ÅK, 1, 25, 69.2 |
| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext |
| ÅK, 1, 26, 167.1 |
| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext |
| ÅK, 2, 1, 196.2 |
| dehavedhī lohavedhī capalā rasabandhinī // | Kontext |
| ÅK, 2, 1, 206.1 |
| niṣpatya tena dehasya capalena mahātmanā / | Kontext |
| ÅK, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| ÅK, 2, 1, 241.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau parau // | Kontext |
| ÅK, 2, 1, 242.2 |
| dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // | Kontext |
| ÅK, 2, 1, 256.2 |
| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext |
| BhPr, 1, 8, 2.2 |
| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Kontext |
| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| BhPr, 1, 8, 171.1 |
| vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt / | Kontext |
| BhPr, 1, 8, 201.1 |
| rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 2, 3, 138.2 |
| śilājamevaṃ dehasya bhavatyatyupakārakam // | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 13.2 |
| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Kontext |
| RAdhy, 1, 19.2 |
| kuryātāṃ cilharī dehe vaṅganāgakapālike // | Kontext |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 142.2 |
| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Kontext |
| RAdhy, 1, 202.2 |
| sa hi siddharasānāṃ hi dehaloho nibadhyati // | Kontext |
| RAdhy, 1, 438.2 |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext |
| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Kontext |
| RArṇ, 1, 8.1 |
| ajarāmaradehasya śivatādātmyavedanam / | Kontext |
| RArṇ, 1, 31.1 |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext |
| RArṇ, 1, 36.2 |
| mama deharaso yasmāt rasastenāyamucyate // | Kontext |
| RArṇ, 10, 6.1 |
| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Kontext |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Kontext |
| RArṇ, 11, 80.1 |
| jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext |
| RArṇ, 11, 209.2 |
| vedhayeddehalohāni rañjito rasabhairavaḥ // | Kontext |
| RArṇ, 11, 214.1 |
| vedhakaṃ yastu jānāti dehe lohe rasāyane / | Kontext |
| RArṇ, 11, 215.1 |
| dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam / | Kontext |
| RArṇ, 11, 217.3 |
| dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // | Kontext |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext |
| RArṇ, 12, 66.1 |
| śivadehāt samutpannā oṣadhī turasiṃhanī / | Kontext |
| RArṇ, 12, 105.0 |
| śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // | Kontext |
| RArṇ, 12, 209.1 |
| anulomavilomena dehe'dhiṣṭhāpya kartarīm / | Kontext |
| RArṇ, 12, 299.2 |
| māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // | Kontext |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext |
| RArṇ, 13, 5.2 |
| vasudehakaro devi sāmānyo hi bhavedayam // | Kontext |
| RArṇ, 13, 31.2 |
| anena drutiyogena dehalohakaro rasaḥ // | Kontext |
| RArṇ, 14, 18.2 |
| yathā lohe tathā dehe kramate nātra saṃśayaḥ // | Kontext |
| RArṇ, 14, 48.2 |
| yathā lohe tathā dehe kramate nānyathā kvacit // | Kontext |
| RArṇ, 14, 83.2 |
| īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Kontext |
| RArṇ, 14, 148.2 |
| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext |
| RArṇ, 14, 148.2 |
| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext |
| RArṇ, 14, 167.2 |
| śatasāhasravedhī ca dehasiddhipradāyakaḥ // | Kontext |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 33.2 |
| dehalohakaro yaśca pārado lauhavat priye // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 17, 165.1 |
| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Kontext |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext |
| RArṇ, 17, 166.1 |
| pūrvaṃ lohe parīkṣeta tato dehe prayojayet / | Kontext |
| RArṇ, 6, 7.2 |
| nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // | Kontext |
| RArṇ, 6, 55.2 |
| jīvadehe praveśe ca dehasaukhyabalapradam // | Kontext |
| RArṇ, 6, 55.2 |
| jīvadehe praveśe ca dehasaukhyabalapradam // | Kontext |
| RArṇ, 6, 56.1 |
| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext |
| RArṇ, 6, 57.2 |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext |
| RArṇ, 6, 124.1 |
| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Kontext |
| RArṇ, 6, 128.1 |
| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Kontext |
| RArṇ, 7, 26.2 |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Kontext |
| RArṇ, 7, 27.2 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 7, 153.2 |
| etallohadvayaṃ devi viśeṣād deharakṣaṇam // | Kontext |
| RājNigh, 13, 39.2 |
| rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // | Kontext |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Kontext |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext |
| RājNigh, 13, 110.2 |
| sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Kontext |
| RājNigh, 13, 174.2 |
| sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // | Kontext |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Kontext |
| RCint, 3, 190.2 |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // | Kontext |
| RCint, 7, 54.2 |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // | Kontext |
| RCint, 8, 51.1 |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 231.1 |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Kontext |
| RCint, 8, 250.2 |
| dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // | Kontext |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext |
| RCūM, 10, 114.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RCūM, 11, 106.2 |
| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 13, 51.2 |
| dehasiddhiṃ karotyeva viśvavismayakāriṇīm / | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 37.3 |
| rañjayanti ca raktāni dehalohobhayārthakṛt // | Kontext |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext |
| RCūM, 14, 211.1 |
| aṅkolatailametaddhi dehalohavidhāyakam / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext |
| RCūM, 15, 19.1 |
| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext |
| RCūM, 16, 16.2 |
| tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 57.2 |
| māsena kurute dehaṃ tacchatāyuṣajīvinam // | Kontext |
| RCūM, 16, 77.2 |
| bālastu kalpanīyena dehalohavidhāyakaḥ // | Kontext |
| RCūM, 16, 78.1 |
| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext |
| RCūM, 16, 79.1 |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Kontext |
| RCūM, 16, 80.2 |
| taruṇo roganāśārthaṃ deharakṣākarastathā // | Kontext |
| RCūM, 16, 81.1 |
| vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / | Kontext |
| RCūM, 16, 83.1 |
| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext |
| RCūM, 4, 20.1 |
| tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / | Kontext |
| RCūM, 4, 71.2 |
| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext |
| RCūM, 5, 113.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext |
| RHT, 16, 1.2 |
| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext |
| RKDh, 1, 2, 56.3 |
| kaphapittānilaprāyā dehāstatra mahītale / | Kontext |
| RKDh, 1, 2, 56.7 |
| vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / | Kontext |
| RKDh, 1, 2, 56.9 |
| śirojā dehasiddhyartham ityevaṃ trividhā matā / | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext |
| RMañj, 2, 50.1 |
| mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Kontext |
| RMañj, 2, 50.2 |
| rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / | Kontext |
| RMañj, 2, 56.2 |
| sevito'sau sadā dehe roganāśāya kalpate // | Kontext |
| RMañj, 3, 19.2 |
| strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Kontext |
| RMañj, 3, 41.2 |
| taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // | Kontext |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext |
| RPSudh, 1, 20.1 |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 1, 77.0 |
| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Kontext |
| RPSudh, 1, 103.1 |
| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext |
| RPSudh, 1, 161.1 |
| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext |
| RPSudh, 1, 162.2 |
| tāvanmānena dehasya bhakṣito rogahā bhavet // | Kontext |
| RPSudh, 10, 17.2 |
| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RPSudh, 2, 6.1 |
| drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 2, 70.1 |
| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext |
| RPSudh, 5, 90.0 |
| dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // | Kontext |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext |
| RPSudh, 6, 88.2 |
| dehalohakaro netryo girisindūra īritaḥ // | Kontext |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext |
| RRÅ, R.kh., 1, 3.2 |
| vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // | Kontext |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Kontext |
| RRÅ, R.kh., 1, 13.1 |
| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Kontext |
| RRÅ, R.kh., 2, 25.2 |
| na krameddehalohābhyāṃ rogahartā bhaveddhruvam // | Kontext |
| RRÅ, R.kh., 4, 50.1 |
| māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / | Kontext |
| RRÅ, R.kh., 4, 50.2 |
| rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // | Kontext |
| RRÅ, R.kh., 5, 17.2 |
| dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Kontext |
| RRÅ, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 6, 5.2 |
| sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram // | Kontext |
| RRÅ, R.kh., 6, 44.0 |
| sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Kontext |
| RRÅ, R.kh., 8, 101.0 |
| lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // | Kontext |
| RRÅ, R.kh., 9, 63.2 |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // | Kontext |
| RRÅ, V.kh., 1, 3.2 |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Kontext |
| RRÅ, V.kh., 1, 7.1 |
| rasībhavanti lohāni dehā api susevanāt / | Kontext |
| RRÅ, V.kh., 10, 53.1 |
| krāmaṇena vinā sūto na krameddehalohayoḥ / | Kontext |
| RRÅ, V.kh., 11, 3.2 |
| rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // | Kontext |
| RRÅ, V.kh., 12, 34.2 |
| vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 20, 137.3 |
| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 4.2 |
| trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // | Kontext |
| RRÅ, V.kh., 3, 5.2 |
| strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // | Kontext |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 79.2 |
| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Kontext |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Kontext |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext |
| RRS, 2, 60.1 |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Kontext |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 2, 137.1 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 2, 145.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |
| RRS, 3, 146.2 |
| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |
| RRS, 5, 203.3 |
| dehalohakarī proktā yuktā rasarasāyane // | Kontext |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| RSK, 1, 47.1 |
| sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Kontext |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 1.2 |
| sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // | Kontext |