| ÅK, 1, 25, 101.2 | 
	| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext | 
	| ÅK, 1, 25, 103.1 | 
	| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext | 
	| ÅK, 1, 26, 31.2 | 
	| ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext | 
	| ÅK, 1, 26, 32.1 | 
	| ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext | 
	| ÅK, 1, 26, 41.1 | 
	| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / | Kontext | 
	| ÅK, 1, 26, 108.1 | 
	| pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / | Kontext | 
	| ÅK, 1, 26, 157.2 | 
	| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 1, 26, 157.2 | 
	| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 1, 26, 166.2 | 
	| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 1, 26, 166.2 | 
	| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // | Kontext | 
	| ÅK, 2, 1, 308.2 | 
	| rasendrajāraṇe proktā biḍadravyeṣu śasyate // | Kontext | 
	| ÅK, 2, 1, 312.1 | 
	| udāvartakrimighnaṃ ca biḍavadvastraśodhanam / | Kontext | 
	| ÅK, 2, 1, 342.1 | 
	| biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / | Kontext | 
	| ÅK, 2, 1, 343.1 | 
	| biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / | Kontext | 
	| KaiNigh, 2, 94.2 | 
	| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Kontext | 
	| KaiNigh, 2, 104.1 | 
	| viḍgandhaṃ lavaṇaṃ pākyaṃ ghaṭikālavaṇaṃ viḍam / | Kontext | 
	| KaiNigh, 2, 105.1 | 
	| viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / | Kontext | 
	| KaiNigh, 2, 117.1 | 
	| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Kontext | 
	| RAdhy, 1, 132.2 | 
	| viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // | Kontext | 
	| RAdhy, 1, 147.2 | 
	| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext | 
	| RAdhy, 1, 148.1 | 
	| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 152.1 | 
	| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 155.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 168.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 171.2 | 
	| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Kontext | 
	| RAdhy, 1, 185.1 | 
	| athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / | Kontext | 
	| RAdhy, 1, 185.2 | 
	| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Kontext | 
	| RAdhy, 1, 190.2 | 
	| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext | 
	| RAdhy, 1, 287.2 | 
	| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Kontext | 
	| RArṇ, 11, 70.1 | 
	| ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet / | Kontext | 
	| RArṇ, 11, 89.2 | 
	| viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // | Kontext | 
	| RArṇ, 11, 111.2 | 
	| kāñcanaṃ jārayet paścāt viḍayogena pārvati // | Kontext | 
	| RArṇ, 11, 123.2 | 
	| pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // | Kontext | 
	| RArṇ, 11, 191.1 | 
	| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext | 
	| RArṇ, 16, 19.1 | 
	| dolāyāṃ svedayeddevi viḍayogena jārayet / | Kontext | 
	| RArṇ, 16, 21.1 | 
	| viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / | Kontext | 
	| RArṇ, 16, 22.2 | 
	| tatkṣepājjāyate devi viḍayogena jāraṇam // | Kontext | 
	| RArṇ, 17, 5.1 | 
	| jārayedviḍayogena prāgvaccātha punaḥ punaḥ / | Kontext | 
	| RArṇ, 17, 106.1 | 
	| bhallātarājikātailaśaṅkhacūrṇaviḍena ca / | Kontext | 
	| RArṇ, 4, 2.2 | 
	| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Kontext | 
	| RArṇ, 4, 29.1 | 
	| pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ / | Kontext | 
	| RArṇ, 4, 46.1 | 
	| viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe / | Kontext | 
	| RArṇ, 8, 88.1 | 
	| evamuktāni bījāni jārayedviḍayogataḥ / | Kontext | 
	| RArṇ, 9, 1.3 | 
	| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Kontext | 
	| RArṇ, 9, 2.4 | 
	| śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // | Kontext | 
	| RArṇ, 9, 3.2 | 
	| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Kontext | 
	| RArṇ, 9, 6.2 | 
	| viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // | Kontext | 
	| RArṇ, 9, 8.2 | 
	| kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // | Kontext | 
	| RArṇ, 9, 14.3 | 
	| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext | 
	| RArṇ, 9, 15.2 | 
	| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext | 
	| RArṇ, 9, 16.3 | 
	| bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // | Kontext | 
	| RArṇ, 9, 17.2 | 
	| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // | Kontext | 
	| RArṇ, 9, 18.2 | 
	| haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // | Kontext | 
	| RCint, 3, 59.1 | 
	| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / | Kontext | 
	| RCint, 3, 64.2 | 
	| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Kontext | 
	| RCint, 3, 66.3 | 
	| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext | 
	| RCint, 3, 67.2 | 
	| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext | 
	| RCint, 3, 73.1 | 
	| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCint, 3, 74.1 | 
	| pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Kontext | 
	| RCint, 3, 76.1 | 
	| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext | 
	| RCint, 3, 77.2 | 
	| ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // | Kontext | 
	| RCint, 3, 78.0 | 
	| evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 3, 86.2 | 
	| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext | 
	| RCint, 3, 88.2 | 
	| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext | 
	| RCint, 3, 142.2 | 
	| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext | 
	| RCint, 7, 116.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RCūM, 11, 97.3 | 
	| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // | Kontext | 
	| RCūM, 11, 101.1 | 
	| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext | 
	| RCūM, 16, 20.2 | 
	| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext | 
	| RCūM, 16, 25.1 | 
	| sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 16, 32.2 | 
	| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext | 
	| RCūM, 16, 96.2 | 
	| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Kontext | 
	| RCūM, 4, 102.1 | 
	| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext | 
	| RCūM, 4, 103.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RCūM, 5, 31.2 | 
	| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext | 
	| RCūM, 5, 32.1 | 
	| ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext | 
	| RCūM, 5, 41.1 | 
	| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Kontext | 
	| RCūM, 5, 104.2 | 
	| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext | 
	| RCūM, 5, 104.2 | 
	| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext | 
	| RCūM, 5, 113.1 | 
	| tattadviḍamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RCūM, 5, 113.1 | 
	| tattadviḍamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RCūM, 9, 9.1 | 
	| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / | Kontext | 
	| RHT, 5, 7.1 | 
	| na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / | Kontext | 
	| RHT, 5, 27.2 | 
	| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Kontext | 
	| RHT, 5, 30.1 | 
	| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Kontext | 
	| RHT, 5, 58.2 | 
	| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext | 
	| RHT, 6, 19.2 | 
	| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext | 
	| RHT, 7, 1.2 | 
	| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext | 
	| RHT, 7, 2.1 | 
	| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Kontext | 
	| RHT, 7, 9.1 | 
	| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 9, 7.1 | 
	| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Kontext | 
	| RKDh, 1, 1, 6.1 | 
	| mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / | Kontext | 
	| RKDh, 1, 1, 78.1 | 
	| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Kontext | 
	| RKDh, 1, 1, 105.1 | 
	| viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / | Kontext | 
	| RKDh, 1, 1, 105.2 | 
	| upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // | Kontext | 
	| RKDh, 1, 1, 112.2 | 
	| tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // | Kontext | 
	| RKDh, 1, 1, 168.2 | 
	| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Kontext | 
	| RKDh, 1, 1, 169.3 | 
	| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext | 
	| RKDh, 1, 2, 60.7 | 
	| ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ / | Kontext | 
	| RKDh, 1, 2, 60.10 | 
	| viḍasaṃjñāṃ tu labhate taditi pratibodhitam // | Kontext | 
	| RMañj, 2, 8.1 | 
	| athavā biḍayogena śikhipittena lepitam / | Kontext | 
	| RMañj, 3, 92.2 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RMañj, 6, 201.1 | 
	| viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / | Kontext | 
	| RPSudh, 1, 79.1 | 
	| jalayaṃtrasya yogena viḍena sahito rasaḥ / | Kontext | 
	| RPSudh, 1, 82.1 | 
	| biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / | Kontext | 
	| RPSudh, 1, 90.2 | 
	| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // | Kontext | 
	| RPSudh, 1, 91.1 | 
	| yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // | Kontext | 
	| RPSudh, 1, 92.2 | 
	| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Kontext | 
	| RPSudh, 1, 108.1 | 
	| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Kontext | 
	| RPSudh, 10, 10.2 | 
	| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext | 
	| RPSudh, 10, 17.1 | 
	| viḍena racitā yā tu viḍenaiva pralepitā / | Kontext | 
	| RPSudh, 10, 17.1 | 
	| viḍena racitā yā tu viḍenaiva pralepitā / | Kontext | 
	| RPSudh, 6, 75.2 | 
	| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext | 
	| RPSudh, 6, 92.0 | 
	| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext | 
	| RRÅ, R.kh., 3, 13.1 | 
	| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / | Kontext | 
	| RRÅ, R.kh., 3, 13.2 | 
	| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext | 
	| RRÅ, R.kh., 3, 18.2 | 
	| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 61.2 | 
	| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 1.2 | 
	| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext | 
	| RRÅ, V.kh., 10, 61.3 | 
	| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 62.2 | 
	| tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Kontext | 
	| RRÅ, V.kh., 10, 66.2 | 
	| viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 67.2 | 
	| śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak // | Kontext | 
	| RRÅ, V.kh., 10, 69.0 | 
	| jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 70.2 | 
	| jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak // | Kontext | 
	| RRÅ, V.kh., 10, 76.3 | 
	| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 77.2 | 
	| ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 79.2 | 
	| tīvrānalo nāma biḍo vihito hemajāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 81.0 | 
	| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 83.2 | 
	| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 84.2 | 
	| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Kontext | 
	| RRÅ, V.kh., 10, 86.2 | 
	| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext | 
	| RRÅ, V.kh., 12, 12.1 | 
	| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 12, 14.2 | 
	| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 12, 59.2 | 
	| aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 15.2 | 
	| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 14, 40.2 | 
	| pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // | Kontext | 
	| RRÅ, V.kh., 14, 45.1 | 
	| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Kontext | 
	| RRÅ, V.kh., 15, 15.1 | 
	| mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / | Kontext | 
	| RRÅ, V.kh., 15, 117.2 | 
	| pūrvavatkacchape yantre biḍayogena vai tathā // | Kontext | 
	| RRÅ, V.kh., 15, 125.1 | 
	| pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / | Kontext | 
	| RRÅ, V.kh., 16, 23.1 | 
	| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 16, 31.2 | 
	| athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // | Kontext | 
	| RRÅ, V.kh., 16, 106.2 | 
	| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext | 
	| RRÅ, V.kh., 16, 108.1 | 
	| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 16, 109.1 | 
	| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext | 
	| RRÅ, V.kh., 18, 165.1 | 
	| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext | 
	| RRÅ, V.kh., 18, 168.2 | 
	| mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 18, 171.2 | 
	| viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 20, 123.1 | 
	| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Kontext | 
	| RRÅ, V.kh., 9, 118.1 | 
	| krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Kontext | 
	| RRÅ, V.kh., 9, 124.1 | 
	| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 9, 128.1 | 
	| pūrvavatsvedanenaiva viḍayogena jārayet / | Kontext | 
	| RRS, 10, 10.2 | 
	| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext | 
	| RRS, 10, 10.2 | 
	| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext | 
	| RRS, 10, 18.1 | 
	| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext | 
	| RRS, 10, 67.1 | 
	| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Kontext | 
	| RRS, 3, 136.3 | 
	| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // | Kontext | 
	| RRS, 3, 139.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RRS, 8, 85.1 | 
	| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext | 
	| RRS, 8, 86.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RRS, 9, 10.2 | 
	| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext | 
	| RRS, 9, 32.1 | 
	| pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ / | Kontext | 
	| RSK, 2, 35.1 | 
	| kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 258.2 | 
	| vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam // | Kontext |