| ÅK, 1, 25, 7.1 | 
	| peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / | Kontext | 
	| ÅK, 1, 25, 30.1 | 
	| na yāti prakṛtiṃ dhmānādapunarbhavamucyate / | Kontext | 
	| ÅK, 1, 25, 73.1 | 
	| dināni katicit sthitvā yātyasau phullikā matā / | Kontext | 
	| ÅK, 2, 1, 105.1 | 
	| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext | 
	| BhPr, 2, 3, 136.1 | 
	| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext | 
	| BhPr, 2, 3, 180.3 | 
	| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| MPālNigh, 4, 1.1 | 
	| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Kontext | 
	| RAdhy, 1, 34.1 | 
	| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext | 
	| RAdhy, 1, 34.2 | 
	| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext | 
	| RAdhy, 1, 35.2 | 
	| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext | 
	| RAdhy, 1, 36.1 | 
	| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext | 
	| RAdhy, 1, 54.2 | 
	| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext | 
	| RAdhy, 1, 68.2 | 
	| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext | 
	| RAdhy, 1, 135.2 | 
	| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext | 
	| RAdhy, 1, 391.2 | 
	| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // | Kontext | 
	| RAdhy, 1, 403.2 | 
	| palitaṃ mūlato yāti valināśo bhaved dhruvam // | Kontext | 
	| RAdhy, 1, 415.1 | 
	| kṣepyo yāti so yathā / | Kontext | 
	| RAdhy, 1, 456.2 | 
	| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext | 
	| RArṇ, 1, 29.2 | 
	| jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // | Kontext | 
	| RArṇ, 1, 55.2 | 
	| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext | 
	| RArṇ, 10, 48.2 | 
	| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext | 
	| RArṇ, 15, 11.3 | 
	| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext | 
	| RArṇ, 17, 88.2 | 
	| bhujago hematāṃ yāti nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 4, 21.2 | 
	| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext | 
	| RArṇ, 6, 21.2 | 
	| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext | 
	| RArṇ, 6, 66.2 | 
	| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext | 
	| RArṇ, 7, 61.1 | 
	| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext | 
	| RArṇ, 8, 40.2 | 
	| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Kontext | 
	| RArṇ, 8, 59.3 | 
	| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext | 
	| RājNigh, 13, 113.1 | 
	| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RājNigh, 13, 211.2 | 
	| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext | 
	| RCint, 7, 64.1 | 
	| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Kontext | 
	| RCint, 8, 215.1 | 
	| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext | 
	| RCint, 8, 227.2 | 
	| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Kontext | 
	| RCint, 8, 229.3 | 
	| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext | 
	| RCūM, 12, 63.2 | 
	| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext | 
	| RCūM, 15, 20.2 | 
	| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext | 
	| RCūM, 16, 67.1 | 
	| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext | 
	| RCūM, 4, 9.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext | 
	| RCūM, 4, 75.1 | 
	| dināni katicit sthitvā yātyasau palikā matā / | Kontext | 
	| RHT, 11, 2.1 | 
	| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext | 
	| RHT, 16, 1.2 | 
	| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext | 
	| RHT, 4, 6.2 | 
	| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext | 
	| RHT, 5, 2.1 | 
	| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext | 
	| RHT, 5, 6.1 | 
	| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext | 
	| RHT, 5, 20.2 | 
	| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext | 
	| RHT, 5, 35.1 | 
	| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext | 
	| RHT, 6, 7.1 | 
	| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext | 
	| RKDh, 1, 1, 51.2 | 
	| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext | 
	| RKDh, 1, 1, 179.1 | 
	| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Kontext | 
	| RMañj, 1, 9.2 | 
	| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Kontext | 
	| RMañj, 4, 31.3 | 
	| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // | Kontext | 
	| RMañj, 5, 34.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RPSudh, 1, 75.2 | 
	| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Kontext | 
	| RPSudh, 6, 17.2 | 
	| cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // | Kontext | 
	| RPSudh, 7, 34.1 | 
	| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Kontext | 
	| RRÅ, R.kh., 3, 45.2 | 
	| jārito yāti sūto'sau jarādāridryaroganut // | Kontext | 
	| RRÅ, R.kh., 6, 32.0 | 
	| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 7, 24.1 | 
	| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext | 
	| RRÅ, R.kh., 7, 40.2 | 
	| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext | 
	| RRÅ, V.kh., 1, 32.1 | 
	| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Kontext | 
	| RRÅ, V.kh., 17, 35.2 | 
	| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 17, 55.3 | 
	| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext | 
	| RRÅ, V.kh., 20, 111.2 | 
	| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 8.1 | 
	| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Kontext | 
	| RRS, 11, 67.1 | 
	| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext | 
	| RRS, 11, 68.2 | 
	| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext | 
	| RRS, 11, 71.1 | 
	| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext | 
	| RRS, 3, 7.1 | 
	| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext | 
	| RRS, 5, 5.2 | 
	| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext | 
	| RRS, 5, 53.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RRS, 5, 162.2 | 
	| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext | 
	| RRS, 8, 8.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext | 
	| RRS, 8, 52.2 | 
	| dināni katicitsthitvā yātyasau cullakā matā // | Kontext | 
	| RSK, 2, 57.2 | 
	| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // | Kontext | 
	| RSK, 2, 61.2 | 
	| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext | 
	| RSK, 2, 62.1 | 
	| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext | 
	| RSK, 3, 4.1 | 
	| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 27.1 | 
	| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 37.1 | 
	| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / | Kontext | 
	| ŚdhSaṃh, 2, 11, 88.1 | 
	| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.2 | 
	| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 41.2 | 
	| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext |