| ÅK, 1, 25, 2.1 | 
	| pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / | Kontext | 
	| RAdhy, 1, 51.2 | 
	| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // | Kontext | 
	| RAdhy, 1, 58.2 | 
	| triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // | Kontext | 
	| RAdhy, 1, 71.1 | 
	| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext | 
	| RAdhy, 1, 77.1 | 
	| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Kontext | 
	| RAdhy, 1, 163.2 | 
	| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext | 
	| RAdhy, 1, 182.2 | 
	| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // | Kontext | 
	| RArṇ, 11, 50.1 | 
	| catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / | Kontext | 
	| RArṇ, 11, 52.1 | 
	| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RArṇ, 14, 142.2 | 
	| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext | 
	| RArṇ, 15, 22.1 | 
	| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext | 
	| RArṇ, 17, 79.1 | 
	| athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam / | Kontext | 
	| RArṇ, 7, 77.1 | 
	| dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / | Kontext | 
	| RCint, 3, 79.1 | 
	| catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / | Kontext | 
	| RCint, 3, 84.2 | 
	| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext | 
	| RCint, 3, 109.1 | 
	| catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ / | Kontext | 
	| RCint, 3, 110.1 | 
	| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RCint, 8, 33.2 | 
	| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Kontext | 
	| RCūM, 12, 43.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 14, 140.1 | 
	| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / | Kontext | 
	| RCūM, 14, 171.1 | 
	| trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / | Kontext | 
	| RCūM, 15, 36.1 | 
	| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext | 
	| RHT, 15, 7.1 | 
	| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext | 
	| RMañj, 2, 10.2 | 
	| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext | 
	| RMañj, 3, 67.1 | 
	| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext | 
	| RMañj, 6, 116.2 | 
	| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext | 
	| RMañj, 6, 178.2 | 
	| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext | 
	| RPSudh, 1, 82.2 | 
	| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Kontext | 
	| RPSudh, 4, 18.1 | 
	| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext | 
	| RPSudh, 4, 47.1 | 
	| viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Kontext | 
	| RPSudh, 4, 71.2 | 
	| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext | 
	| RPSudh, 7, 38.1 | 
	| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext | 
	| RPSudh, 7, 39.1 | 
	| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 2, 32.1 | 
	| kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÅ, R.kh., 3, 8.1 | 
	| catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 8, 15.1 | 
	| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext | 
	| RRÅ, V.kh., 10, 43.1 | 
	| dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam / | Kontext | 
	| RRÅ, V.kh., 12, 10.2 | 
	| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext | 
	| RRÅ, V.kh., 12, 56.1 | 
	| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÅ, V.kh., 12, 71.2 | 
	| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 14, 4.1 | 
	| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / | Kontext | 
	| RRÅ, V.kh., 14, 14.1 | 
	| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext | 
	| RRÅ, V.kh., 18, 143.1 | 
	| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Kontext | 
	| RRÅ, V.kh., 18, 144.2 | 
	| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext | 
	| RRÅ, V.kh., 20, 131.1 | 
	| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 136.1 | 
	| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext | 
	| RRÅ, V.kh., 4, 21.2 | 
	| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 6, 111.2 | 
	| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 8, 120.1 | 
	| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext | 
	| RRS, 4, 47.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 5, 164.2 | 
	| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // | Kontext | 
	| RRS, 5, 200.2 | 
	| trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // | Kontext | 
	| RSK, 2, 6.2 | 
	| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext | 
	| RSK, 2, 63.1 | 
	| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 27.1 | 
	| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 30.1 | 
	| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.2 | 
	| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 268.1 | 
	| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |