| ÅK, 1, 26, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / | Kontext | 
	| ÅK, 1, 26, 176.1 | 
	| sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / | Kontext | 
	| ÅK, 2, 1, 158.1 | 
	| viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / | Kontext | 
	| ÅK, 2, 1, 165.2 | 
	| sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // | Kontext | 
	| ÅK, 2, 1, 167.1 | 
	| evaṃ gajapuṭaiḥ pācyaṃ 'bhrakam / | Kontext | 
	| ÅK, 2, 1, 173.1 | 
	| ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / | Kontext | 
	| ÅK, 2, 1, 175.1 | 
	| yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / | Kontext | 
	| ÅK, 2, 1, 179.2 | 
	| ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // | Kontext | 
	| ÅK, 2, 1, 180.2 | 
	| abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // | Kontext | 
	| BhPr, 1, 8, 114.2 | 
	| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext | 
	| BhPr, 2, 3, 210.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| KaiNigh, 2, 30.2 | 
	| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| RAdhy, 1, 110.1 | 
	| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext | 
	| RAdhy, 1, 121.1 | 
	| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Kontext | 
	| RAdhy, 1, 123.1 | 
	| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / | Kontext | 
	| RAdhy, 1, 132.1 | 
	| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext | 
	| RAdhy, 1, 133.3 | 
	| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Kontext | 
	| RAdhy, 1, 138.1 | 
	| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Kontext | 
	| RAdhy, 1, 143.1 | 
	| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 250.3 | 
	| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext | 
	| RAdhy, 1, 406.2 | 
	| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext | 
	| RAdhy, 1, 413.1 | 
	| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext | 
	| RAdhy, 1, 424.1 | 
	| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext | 
	| RAdhy, 1, 437.1 | 
	| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext | 
	| RAdhy, 1, 465.1 | 
	| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Kontext | 
	| RArṇ, 11, 18.1 | 
	| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext | 
	| RArṇ, 11, 26.3 | 
	| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext | 
	| RArṇ, 11, 29.2 | 
	| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext | 
	| RArṇ, 11, 42.2 | 
	| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Kontext | 
	| RArṇ, 11, 43.2 | 
	| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Kontext | 
	| RArṇ, 11, 46.0 | 
	| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Kontext | 
	| RArṇ, 11, 51.2 | 
	| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext | 
	| RArṇ, 11, 57.3 | 
	| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext | 
	| RArṇ, 11, 70.2 | 
	| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext | 
	| RArṇ, 11, 73.1 | 
	| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Kontext | 
	| RArṇ, 11, 80.2 | 
	| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Kontext | 
	| RArṇ, 11, 118.1 | 
	| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext | 
	| RArṇ, 11, 126.1 | 
	| abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / | Kontext | 
	| RArṇ, 11, 185.1 | 
	| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Kontext | 
	| RArṇ, 11, 187.1 | 
	| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Kontext | 
	| RArṇ, 12, 111.2 | 
	| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext | 
	| RArṇ, 12, 119.3 | 
	| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext | 
	| RArṇ, 12, 312.1 | 
	| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Kontext | 
	| RArṇ, 12, 350.1 | 
	| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Kontext | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 12, 373.1 | 
	| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext | 
	| RArṇ, 13, 12.1 | 
	| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Kontext | 
	| RArṇ, 13, 16.2 | 
	| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Kontext | 
	| RArṇ, 14, 5.2 | 
	| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Kontext | 
	| RArṇ, 14, 57.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 66.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 92.1 | 
	| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext | 
	| RArṇ, 14, 130.1 | 
	| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext | 
	| RArṇ, 14, 132.1 | 
	| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext | 
	| RArṇ, 15, 26.1 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext | 
	| RArṇ, 15, 28.2 | 
	| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext | 
	| RArṇ, 15, 31.2 | 
	| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext | 
	| RArṇ, 15, 35.1 | 
	| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext | 
	| RArṇ, 15, 43.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Kontext | 
	| RArṇ, 15, 45.1 | 
	| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Kontext | 
	| RArṇ, 15, 114.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext | 
	| RArṇ, 15, 116.1 | 
	| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Kontext | 
	| RArṇ, 15, 133.2 | 
	| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext | 
	| RArṇ, 15, 134.2 | 
	| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext | 
	| RArṇ, 15, 178.1 | 
	| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Kontext | 
	| RArṇ, 15, 192.1 | 
	| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext | 
	| RArṇ, 16, 100.1 | 
	| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext | 
	| RArṇ, 6, 2.3 | 
	| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext | 
	| RArṇ, 6, 3.0 | 
	| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Kontext | 
	| RArṇ, 6, 8.1 | 
	| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext | 
	| RArṇ, 6, 8.2 | 
	| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext | 
	| RArṇ, 6, 10.1 | 
	| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Kontext | 
	| RArṇ, 6, 16.2 | 
	| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Kontext | 
	| RArṇ, 6, 23.2 | 
	| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext | 
	| RArṇ, 6, 24.1 | 
	| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 25.1 | 
	| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Kontext | 
	| RArṇ, 6, 26.1 | 
	| ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / | Kontext | 
	| RArṇ, 6, 30.1 | 
	| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Kontext | 
	| RArṇ, 6, 37.1 | 
	| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Kontext | 
	| RArṇ, 6, 39.2 | 
	| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Kontext | 
	| RArṇ, 6, 58.2 | 
	| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Kontext | 
	| RArṇ, 6, 64.2 | 
	| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RArṇ, 6, 139.1 | 
	| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Kontext | 
	| RArṇ, 7, 126.2 | 
	| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Kontext | 
	| RArṇ, 7, 145.1 | 
	| abhrakādīni lohāni dravanti hy avicārataḥ / | Kontext | 
	| RArṇ, 8, 4.2 | 
	| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext | 
	| RArṇ, 8, 29.1 | 
	| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Kontext | 
	| RArṇ, 8, 35.1 | 
	| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Kontext | 
	| RArṇ, 8, 46.2 | 
	| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext | 
	| RArṇ, 8, 49.1 | 
	| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Kontext | 
	| RArṇ, 8, 59.1 | 
	| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext | 
	| RArṇ, 8, 67.1 | 
	| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext | 
	| RājNigh, 13, 3.2 | 
	| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 138.1 | 
	| kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCint, 3, 97.1 | 
	| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Kontext | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RCint, 4, 4.1 | 
	| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext | 
	| RCint, 4, 12.1 | 
	| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / | Kontext | 
	| RCint, 4, 16.3 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Kontext | 
	| RCint, 4, 39.2 | 
	| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Kontext | 
	| RCint, 6, 38.1 | 
	| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext | 
	| RCint, 8, 197.1 | 
	| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 199.2 | 
	| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext | 
	| RCint, 8, 236.1 | 
	| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext | 
	| RCūM, 10, 4.1 | 
	| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Kontext | 
	| RCūM, 10, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RCūM, 10, 14.1 | 
	| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Kontext | 
	| RCūM, 10, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RCūM, 10, 16.1 | 
	| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Kontext | 
	| RCūM, 10, 30.2 | 
	| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext | 
	| RCūM, 10, 39.1 | 
	| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Kontext | 
	| RCūM, 10, 139.2 | 
	| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext | 
	| RCūM, 10, 142.1 | 
	| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext | 
	| RCūM, 12, 43.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 13, 1.2 | 
	| kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // | Kontext | 
	| RCūM, 13, 36.2 | 
	| vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 9.1 | 
	| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext | 
	| RCūM, 16, 10.2 | 
	| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Kontext | 
	| RCūM, 16, 32.2 | 
	| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext | 
	| RCūM, 16, 56.2 | 
	| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext | 
	| RCūM, 16, 75.2 | 
	| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext | 
	| RCūM, 16, 76.1 | 
	| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 76.2 | 
	| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext | 
	| RCūM, 16, 77.1 | 
	| vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 82.1 | 
	| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext | 
	| RCūM, 16, 82.2 | 
	| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext | 
	| RCūM, 16, 84.2 | 
	| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext | 
	| RCūM, 16, 86.1 | 
	| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Kontext | 
	| RCūM, 5, 42.1 | 
	| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RHT, 13, 1.1 | 
	| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext | 
	| RHT, 13, 1.2 | 
	| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 2.1 | 
	| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext | 
	| RHT, 13, 2.2 | 
	| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 2.2 | 
	| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext | 
	| RHT, 13, 5.1 | 
	| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 15, 1.1 | 
	| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Kontext | 
	| RHT, 15, 3.2 | 
	| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext | 
	| RHT, 15, 4.2 | 
	| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Kontext | 
	| RHT, 15, 11.1 | 
	| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Kontext | 
	| RHT, 18, 47.1 | 
	| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext | 
	| RHT, 3, 4.1 | 
	| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext | 
	| RHT, 3, 6.2 | 
	| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext | 
	| RHT, 3, 13.1 | 
	| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext | 
	| RHT, 3, 19.1 | 
	| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Kontext | 
	| RHT, 3, 29.1 | 
	| no preview | Kontext | 
	| RHT, 4, 5.2 | 
	| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext | 
	| RHT, 4, 17.1 | 
	| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 25.1 | 
	| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 5, 20.1 | 
	| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext | 
	| RHT, 5, 47.1 | 
	| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 8, 4.1 | 
	| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RHT, 8, 16.1 | 
	| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Kontext | 
	| RKDh, 1, 1, 7.2 | 
	| tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / | Kontext | 
	| RMañj, 2, 55.1 | 
	| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext | 
	| RMañj, 6, 96.1 | 
	| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext | 
	| RMañj, 6, 116.2 | 
	| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext | 
	| RMañj, 6, 158.0 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 310.1 | 
	| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext | 
	| RPSudh, 1, 24.1 | 
	| tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / | Kontext | 
	| RPSudh, 1, 78.1 | 
	| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Kontext | 
	| RPSudh, 1, 95.1 | 
	| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Kontext | 
	| RPSudh, 1, 101.2 | 
	| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // | Kontext | 
	| RPSudh, 1, 116.2 | 
	| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Kontext | 
	| RPSudh, 2, 7.2 | 
	| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext | 
	| RPSudh, 2, 50.1 | 
	| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 5, 13.1 | 
	| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Kontext | 
	| RPSudh, 5, 15.1 | 
	| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Kontext | 
	| RPSudh, 5, 21.2 | 
	| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext | 
	| RPSudh, 5, 22.2 | 
	| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Kontext | 
	| RPSudh, 5, 26.1 | 
	| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Kontext | 
	| RPSudh, 5, 28.2 | 
	| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext | 
	| RPSudh, 5, 29.2 | 
	| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext | 
	| RRÅ, R.kh., 3, 19.1 | 
	| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RRÅ, R.kh., 6, 28.1 | 
	| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Kontext | 
	| RRÅ, R.kh., 6, 29.1 | 
	| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Kontext | 
	| RRÅ, V.kh., 10, 6.0 | 
	| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext | 
	| RRÅ, V.kh., 10, 10.1 | 
	| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Kontext | 
	| RRÅ, V.kh., 10, 27.1 | 
	| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 12, 63.1 | 
	| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Kontext | 
	| RRÅ, V.kh., 12, 82.2 | 
	| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext | 
	| RRÅ, V.kh., 12, 85.1 | 
	| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext | 
	| RRÅ, V.kh., 13, 3.2 | 
	| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 13, 9.2 | 
	| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext | 
	| RRÅ, V.kh., 13, 93.2 | 
	| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 14, 53.1 | 
	| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 77.1 | 
	| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 15, 30.2 | 
	| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Kontext | 
	| RRÅ, V.kh., 17, 24.2 | 
	| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Kontext | 
	| RRÅ, V.kh., 17, 39.1 | 
	| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 159.1 | 
	| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 20, 34.1 | 
	| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext | 
	| RRÅ, V.kh., 20, 35.1 | 
	| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Kontext | 
	| RRÅ, V.kh., 3, 95.1 | 
	| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Kontext | 
	| RRÅ, V.kh., 6, 12.1 | 
	| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 58.1 | 
	| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext | 
	| RRÅ, V.kh., 6, 91.2 | 
	| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext | 
	| RRÅ, V.kh., 6, 114.1 | 
	| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 6, 114.2 | 
	| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 12.2 | 
	| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext | 
	| RRÅ, V.kh., 7, 50.1 | 
	| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 7, 54.1 | 
	| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 7, 85.2 | 
	| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Kontext | 
	| RRÅ, V.kh., 7, 91.3 | 
	| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 8, 39.2 | 
	| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 8, 66.1 | 
	| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Kontext | 
	| RRÅ, V.kh., 9, 48.2 | 
	| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 51.2 | 
	| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 9, 52.1 | 
	| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 54.1 | 
	| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 76.1 | 
	| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext | 
	| RRS, 11, 78.1 | 
	| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext | 
	| RRS, 11, 84.1 | 
	| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 2, 4.1 | 
	| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Kontext | 
	| RRS, 2, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RRS, 2, 9.3 | 
	| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext | 
	| RRS, 2, 14.1 | 
	| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Kontext | 
	| RRS, 2, 15.1 | 
	| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext | 
	| RRS, 2, 16.1 | 
	| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Kontext | 
	| RRS, 2, 23.1 | 
	| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext | 
	| RRS, 2, 85.2 | 
	| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext | 
	| RRS, 4, 47.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RSK, 2, 65.2 | 
	| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Kontext | 
	| ŚdhSaṃh, 2, 11, 60.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 61.1 | 
	| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 234.2 | 
	| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.1 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |