| ÅK, 1, 26, 82.2 |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Context |
| ÅK, 2, 1, 73.1 |
| saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / | Context |
| ÅK, 2, 1, 181.1 |
| patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / | Context |
| ÅK, 2, 1, 210.1 |
| sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / | Context |
| ÅK, 2, 1, 210.1 |
| sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / | Context |
| BhPr, 1, 8, 33.3 |
| cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| BhPr, 2, 3, 81.2 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Context |
| MPālNigh, 4, 12.3 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| RArṇ, 1, 41.1 |
| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / | Context |
| RArṇ, 1, 57.2 |
| rasārṇavaṃ mahātantramidaṃ paramadurlabham // | Context |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Context |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Context |
| RArṇ, 15, 33.1 |
| vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Context |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context |
| RArṇ, 17, 30.2 |
| tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Context |
| RArṇ, 17, 32.1 |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Context |
| RCint, 3, 54.1 |
| śivaśaktisamāyogātprāpyate paramaṃ padam / | Context |
| RCint, 3, 204.2 |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Context |
| RCūM, 13, 18.1 |
| bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / | Context |
| RCūM, 13, 40.2 |
| dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam / | Context |
| RCūM, 13, 63.1 |
| idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / | Context |
| RCūM, 13, 64.2 |
| dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / | Context |
| RCūM, 13, 64.3 |
| paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // | Context |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 5, 84.1 |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Context |
| RPSudh, 1, 165.2 |
| sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // | Context |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Context |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Context |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Context |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Context |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context |
| RPSudh, 5, 3.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // | Context |
| RPSudh, 5, 4.2 |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Context |
| RPSudh, 5, 91.2 |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Context |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Context |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context |
| RRÅ, R.kh., 7, 41.2 |
| śudhyante nātra sandehaḥ sarveṣu paramā amī // | Context |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Context |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 19, 80.2 |
| tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Context |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Context |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Context |