| ÅK, 1, 26, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext |
| ÅK, 1, 26, 203.2 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam // | Kontext |
| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| ÅK, 2, 1, 219.3 |
| tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / | Kontext |
| RAdhy, 1, 130.2 |
| atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // | Kontext |
| RArṇ, 11, 18.3 |
| marditaṃ carate devi seyaṃ samukhajāraṇā // | Kontext |
| RArṇ, 11, 23.2 |
| carejjaredvā puṭitaṃ yavaciñcārasena ca // | Kontext |
| RArṇ, 11, 27.2 |
| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext |
| RArṇ, 11, 44.2 |
| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Kontext |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 54.1 |
| pañcame carite grāse navanītasamo bhavet / | Kontext |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 11, 150.1 |
| carate jarate sūta āyurdravyapradāyakaḥ / | Kontext |
| RArṇ, 11, 165.0 |
| evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // | Kontext |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext |
| RCint, 3, 96.2 |
| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext |
| RCint, 3, 98.2 |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RCūM, 10, 24.1 |
| tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / | Kontext |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext |
| RCūM, 14, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RCūM, 15, 52.2 |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext |
| RCūM, 16, 5.2 |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // | Kontext |
| RCūM, 16, 5.2 |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // | Kontext |
| RCūM, 16, 16.1 |
| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext |
| RCūM, 16, 87.1 |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Kontext |
| RCūM, 5, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Kontext |
| RCūM, 5, 129.1 |
| ekabhittau caredgartaṃ vitastyābhogasaṃmitam / | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RHT, 12, 1.3 |
| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext |
| RHT, 2, 20.2 |
| deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Kontext |
| RHT, 3, 5.2 |
| sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // | Kontext |
| RHT, 3, 6.2 |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
| RHT, 3, 11.2 |
| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RHT, 4, 2.2 |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext |
| RHT, 4, 18.2 |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext |
| RHT, 4, 20.2 |
| sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // | Kontext |
| RHT, 4, 21.2 |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
| RHT, 4, 22.2 |
| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 8, 12.2 |
| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext |
| RHT, 8, 15.2 |
| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext |
| RHT, 8, 16.2 |
| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext |
| RHT, 8, 18.1 |
| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext |
| RKDh, 1, 1, 123.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |
| RKDh, 1, 1, 271.1 |
| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / | Kontext |
| RMañj, 2, 8.2 |
| caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // | Kontext |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, V.kh., 1, 70.1 |
| caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / | Kontext |
| RRÅ, V.kh., 10, 63.2 |
| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext |
| RRÅ, V.kh., 12, 25.2 |
| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Kontext |
| RRÅ, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 12, 59.2 |
| aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 12, 72.2 |
| saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // | Kontext |
| RRÅ, V.kh., 12, 74.0 |
| saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RRÅ, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 18, 154.2 |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 10, 34.1 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam / | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RRS, 2, 38.2 |
| tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // | Kontext |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
| RRS, 5, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RRS, 9, 58.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |