| ÅK, 1, 25, 24.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Context |
| ÅK, 1, 26, 199.2 |
| āvartamāne kanake pītā tāre sitaprabhā // | Context |
| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Context |
| BhPr, 1, 8, 161.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| BhPr, 1, 8, 194.1 |
| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Context |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Context |
| BhPr, 2, 3, 1.1 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Context |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Context |
| RArṇ, 11, 175.0 |
| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Context |
| RArṇ, 12, 24.2 |
| kālikārahitaṃ tena jāyate kanakaprabham // | Context |
| RArṇ, 12, 51.2 |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Context |
| RArṇ, 12, 54.2 |
| anale dhāmayettat tu sutaptajvalanaprabham // | Context |
| RArṇ, 12, 118.2 |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Context |
| RArṇ, 12, 168.2 |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Context |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Context |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Context |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Context |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Context |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Context |
| RArṇ, 17, 30.1 |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Context |
| RArṇ, 17, 125.2 |
| puṭanācchvetakanakaṃ kurute kuṅkumaprabham // | Context |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Context |
| RArṇ, 4, 49.1 |
| āvartamāne kanake pītā tāre sitā prabhā / | Context |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RArṇ, 4, 51.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Context |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Context |
| RArṇ, 6, 127.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Context |
| RArṇ, 6, 127.2 |
| mayūravālasadṛśaś cānyo marakataprabhaḥ // | Context |
| RArṇ, 6, 128.2 |
| sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / | Context |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RArṇ, 7, 100.2 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Context |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Context |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Context |
| RCūM, 10, 117.2 |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Context |
| RCūM, 11, 70.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RCūM, 14, 85.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Context |
| RCūM, 15, 50.1 |
| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Context |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Context |
| RCūM, 4, 26.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Context |
| RKDh, 1, 1, 192.1 |
| sacchidre saṃpuṭe nālamunmattakusumaprabham / | Context |
| RKDh, 1, 1, 233.1 |
| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Context |
| RKDh, 1, 2, 14.1 |
| āvartyamāne kanake pītā tāre sitaprabhā / | Context |
| RKDh, 1, 2, 15.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RKDh, 1, 2, 16.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Context |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Context |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Context |
| RMañj, 4, 8.1 |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context |
| RMañj, 4, 10.1 |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Context |
| RPSudh, 2, 99.1 |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Context |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Context |
| RPSudh, 4, 68.2 |
| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Context |
| RPSudh, 4, 91.1 |
| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Context |
| RPSudh, 5, 54.1 |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Context |
| RPSudh, 5, 89.2 |
| tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // | Context |
| RPSudh, 5, 124.2 |
| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Context |
| RRÅ, V.kh., 12, 24.1 |
| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / | Context |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Context |
| RRÅ, V.kh., 13, 62.2 |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Context |
| RRÅ, V.kh., 15, 50.1 |
| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Context |
| RRÅ, V.kh., 15, 68.2 |
| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // | Context |
| RRÅ, V.kh., 15, 78.2 |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // | Context |
| RRÅ, V.kh., 18, 182.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Context |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Context |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 4, 88.2 |
| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // | Context |
| RRÅ, V.kh., 4, 90.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Context |
| RRÅ, V.kh., 6, 17.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 6, 25.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 6, 83.1 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Context |
| RRÅ, V.kh., 7, 32.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Context |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Context |
| RRÅ, V.kh., 7, 108.2 |
| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Context |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Context |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Context |
| RRÅ, V.kh., 9, 107.2 |
| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Context |
| RRS, 2, 25.2 |
| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Context |
| RRS, 2, 59.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Context |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Context |
| RRS, 2, 60.2 |
| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Context |
| RRS, 2, 149.2 |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Context |
| RRS, 3, 114.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RRS, 3, 159.2 |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Context |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Context |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context |
| RRS, 5, 80.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Context |
| RRS, 8, 23.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Context |
| ŚdhSaṃh, 2, 11, 103.2 |
| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Context |