| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / (1.1) | |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // (1.2) | |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / (2.1) | |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // (2.2) | |
| nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / (3.1) | |
| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // (3.2) | |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / (4.1) | |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // (4.2) | |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / (5.1) | |
| atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // (5.2) | |
| rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / (6.1) | |
| lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // (6.2) | |
| na deyaṃ krodhine klībe pittārte rājayakṣmiṇi / (7.1) | |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // (7.2) | |
| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / (8.1) | |
| rasāyanarate dadyādghṛtakṣīrahitāśine // (8.2) | |
| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / (9.1) | |
| etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // (9.2) | |
| samudre mathyamāne tu vāsukervadanāddrutaḥ / (10.1) | |
| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // (10.2) | |
| tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam / (11.1) | |
| mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // (11.2) | |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / (12.1) | |
| vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // (12.2) | |
| purā devaiśca daityaiśca mathito ratnasāgaraḥ / (13.1) | |
| tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // (13.2) | |
| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / (14.1) | |
| tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā // (14.2) | |
| jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / (15.1) | |
| sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // (15.2) | |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / (16.1) | |
| sarvarogaharī kāmajananī kṣutprabodhanī // (16.2) |
0 secs.