| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / (1.1) | |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // (1.2) | |
| divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / (2.1) | |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // (2.2) | |
| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / (3.1) | |
| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // (3.2) | |
| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / (4.1) | |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // (4.2) | |
| divyauṣadhīdravaireva yāmātsvinnātape khare / (5.1) | |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // (5.2) | |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / (6.1) | |
| piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // (6.2) | |
| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / (7.1) | |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // (7.2) | |
| vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / (8.1) | |
| mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // (8.2) | |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / (9.1) | |
| vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // (9.2) | |
| athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ / (10.1) | |
| gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // (10.2) | PROC |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / (11.1) | |
| pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // (11.2) | PROC |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / (12.1) | |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / (12.2) | PROC |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // (12.3) | |
| vākucībrahmadhattūrabījāni cāmlavetasam // (13.0) | PROC |
| kākaviṭkadalīkandatālagandhamanaḥśilā / (14.1) | |
| gugguluṃ pañcaloṇāni gojihvā kokilākṣakam // (14.2) | |
| tiktakośātakī nīlī viṣamuṣṭīndravāruṇī / (15.1) | |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // (15.2) | |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / (16.1) | |
| vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / (16.2) | |
| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // (16.3) | |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // (17.0) | |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / (18.1) | |
| ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // (18.2) | |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / (19.1) | |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // (19.2) | |
| mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / (20.1) | |
| samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // (20.2) | |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / (21.1) | |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // (21.2) | |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / (22.1) | |
| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // (22.2) | |
| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / (23.1) | |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // (23.2) | |
| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / (24.1) | |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // (24.2) | |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / (25.1) | |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / (25.2) | |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (25.3) | |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / (26.1) | |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (26.2) | |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / (27.1) | |
| evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // (27.2) | |
| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / (28.1) | |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / (28.2) | |
| śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // (28.3) | |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (29.1) | |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // (29.2) | |
| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / (30.1) | |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // (30.2) | |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / (31.1) | |
| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (31.2) | |
| tāre tāmre bhujaṅge vā candrārke vātha yojayet / (32.1) | |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (32.2) | |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / (33.1) | PROC |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // (33.2) | |
| mīnākṣī kadalīkandaṃ śvetā raktā punarnavā / (34.1) | |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // (34.2) | |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / (35.1) | |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // (35.2) | |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / (36.1) | |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // (36.2) | |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / (37.1) | |
| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // (37.2) | |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / (38.1) | |
| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // (38.2) | |
| āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / (39.1) | |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // (39.2) | PROC |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (40.1) | |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // (40.2) | |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / (41.1) | |
| mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // (41.2) | |
| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / (42.1) | |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // (42.2) | |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / (43.1) | |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // (43.2) | |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / (44.1) | |
| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // (44.2) | |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / (45.1) | |
| pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // (45.2) | |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / (46.1) | |
| ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // (46.2) | |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / (47.1) | |
| tenaiva śatabhāgena kṣaudreṇa saha peṣayet // (47.2) | |
| candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / (48.1) | |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // (48.2) | |
| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / (49.1) | |
| vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // (49.2) | |
| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / (50.1) | |
| trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam // (50.2) | |
| mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / (51.1) | |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // (51.2) | |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / (52.1) | |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // (52.2) | |
| candrārkaśatabhāgena madhunāktena tena vai / (53.1) | |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // (53.2) | |
| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / (54.1) | |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // (54.2) | |
| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / (55.1) | |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // (55.2) | |
| svarṇena ca samāvartya samena jārayettataḥ / (56.1) | |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // (56.2) | |
| dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / (57.1) | |
| tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // (57.2) | |
| vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / (58.1) | |
| bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet // (58.2) | |
| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / (59.1) | |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // (59.2) | |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / (60.1) | |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // (60.2) | |
| yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / (61.1) | |
| etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam // (61.2) | |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / (62.1) | |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // (62.2) | |
| anena madhuyuktena tārapatrāṇi lepayet / (63.1) | |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // (63.2) | |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / (64.1) | |
| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // (64.2) | |
| drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / (65.1) | |
| ekadvitricatuḥpañcapalāni kramato bhavet // (65.2) | |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (66.1) | |
| śuddhāni nāgapatrāṇi samamānena lepayet // (66.2) | |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / (67.1) | |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // (67.2) | |
| evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam / (68.1) | |
| anena śatabhāgena tāravedhāttu kāñcanam // (68.2) | |
| tena vā mṛtanāgena hyamlapiṣṭena lepayet / (69.1) | |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // (69.2) | |
| nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / (70.1) | |
| anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // (70.2) | |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // (71.0) | |
| dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / (72.1) | |
| bhāvayet khoṭayet paścāt karṣaike drutasūtake // (72.2) | |
| māṣamātraṃ kṣipedetattaptakhalve vimardayet / (73.1) | |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / (73.2) | |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / (73.3) | |
| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // (73.4) | |
| asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / (74.1) | |
| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // (74.2) | |
| tridinaṃ mātuluṅgāmlair etatkalkena lepayet / (75.1) | |
| karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // (75.2) | |
| liptvā tat pātanāyantre pācayeddivasatrayam / (76.1) | |
| piṣṭvā dināvadhi // (76.2) | |
| anena tārapatrāṇi karṣamekaṃ pralepayet / (77.1) | |
| pūrvavat pātanāyantre pācayeddivasatrayam // (77.2) | |
| anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / (78.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2) | |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / (79.1) | |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / (80.1) | |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // (80.2) | |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / (81.1) | |
| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // (81.2) | |
| amlavetasametaistu tadrasaṃ mardayeddinam / (82.1) | |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // (82.2) | |
| kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / (83.1) | |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // (83.2) | |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / (84.1) | |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // (84.2) | |
| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / (85.1) | |
| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // (85.2) | |
| anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / (86.1) | |
| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // (86.2) | |
| pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu / (87.1) | |
| ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // (87.2) | |
| svarṇena ca samāvartya sāraṇātrayasāritam / (88.1) | |
| candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // (88.2) | |
| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / (89.1) | |
| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // (89.2) | |
| ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / (90.1) | |
| dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // (90.2) | |
| śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / (91.1) | |
| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / (91.2) | |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // (91.3) | |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / (92.1) | |
| dattvātha mardayedamlairyāvadbhavati golakam // (92.2) | |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (93.1) | |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (93.2) | |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / (94.1) | |
| tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // (94.2) | |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / (95.1) | |
| drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // (95.2) | |
| tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / (96.1) | |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // (96.2) | |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / (97.1) | |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // (97.2) | |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / (98.1) | |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (98.2) | |
| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / (99.1) | |
| anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // (99.2) | |
| rañjayecchatavārāṇi bhavetkuṃkumasannibham / (100.1) | |
| suvarṇena samāvartya sārayetsāraṇātrayam // (100.2) | |
| sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet / (101.1) | |
| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // (101.2) | |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / (102.1) | |
| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (102.2) | |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / (103.1) | |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (103.2) | |
| taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / (104.1) | |
| pakvabījaṃ bhavettattu drutasūte samaṃ dinam // (104.2) | |
| mardayedamlayogena tasya bhāgacatuṣṭayam / (105.1) | |
| evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // (105.2) | |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / (106.1) | |
| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // (106.2) | |
| ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam / (107.1) | |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // (107.2) | |
| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / (108.1) | |
| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // (108.2) | |
| sahasrāṃśena nāgasya drutasya rajatasya ca / (109.1) | |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // (109.2) | |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / (110.1) | |
| śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // (110.2) | |
| drutapāradamadhye tu kiṃcitkarpūrasaṃyutam / (111.1) | |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // (111.2) | |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / (112.1) | |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // (112.2) | |
| kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam / (113.1) | |
| stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // (113.2) | |
| bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / (114.1) | |
| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (114.2) | |
| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / (115.1) | |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // (115.2) | |
| anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / (116.1) | |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // (116.2) | |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / (117.1) | |
| tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // (117.2) | |
| mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / (118.1) | |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // (118.2) | |
| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / (119.1) | |
| dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // (119.2) | |
| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / (120.1) | |
| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // (120.2) | |
| pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / (121.1) | |
| drutaṃ ca tatsarvamamlavargeṇa mardayet // (121.2) | |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / (122.1) | |
| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // (122.2) | |
| sārayecca tridhā hema candrārkaṃ vedhayettataḥ / (123.1) | |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (123.2) | |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / (124.1) | |
| tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // (124.2) | |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / (125.1) | |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (125.2) | |
| anena śatamāṃśena sitahema ca vedhayet / (126.1) | |
| jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // (126.2) | |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / (127.1) | |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // (127.2) |
0 secs.