| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / (1.1) | |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // (1.2) | |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / (2.1) | |
| bhāvayedvātha vṛntākarasenaiva tu saptadhā // (2.2) | |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / (3.1) | |
| karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // (3.2) | |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / (4.1) | |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // (4.2) | |
| jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / (5.1) | |
| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // (5.2) | |
| kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / (6.1) | |
| śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // (6.2) | |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / (7.1) | |
| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // (7.2) | |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (8.1) | |
| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // (8.2) | |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (9.1) | |
| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // (9.2) | |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / (10.1) | |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // (10.2) | |
| taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / (11.1) | |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // (11.2) | |
| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / (12.1) | |
| jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / (12.2) | |
| jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // (12.3) | |
| jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / (13.1) | |
| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // (13.2) | |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / (14.1) | |
| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // (14.2) | |
| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / (15.1) | |
| pūrvavat sāraṇāyantre bījena dviguṇena vai // (15.2) | |
| punastaṃ jārayettadvattathaiva pratisārayet / (16.1) | |
| triguṇena tu bījena pūrvavajjārayetpunaḥ // (16.2) | |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / (17.1) | |
| divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // (17.2) | |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / (18.1) | |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / (18.2) | |
| ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // (18.3) | |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / (19.1) | |
| samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // (19.2) | |
| tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / (20.1) | |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // (20.2) | |
| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / (21.1) | |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // (21.2) | |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // (22.0) | |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / (23.1) | |
| śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam // (23.2) | |
| tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / (24.1) | |
| aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // (24.2) | |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / (25.1) | |
| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // (25.2) | |
| amlavetasajaṃbīrabījapūrakabhūkhagaiḥ / (26.1) | PROC |
| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / (26.2) | |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // (26.3) | |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / (27.1) | |
| dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // (27.2) | |
| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / (28.1) | |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // (28.2) | |
| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / (29.1) | |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // (29.2) | |
| avicchinnaṃ divārātrau yāvatsaptadināvadhi / (30.1) | |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / (30.2) | |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // (30.3) | |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / (31.1) | |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // (31.2) | |
| samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / (32.1) | |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // (32.2) | |
| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / (33.1) | |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // (33.2) | |
| naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / (34.1) | |
| vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // (34.2) | |
| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / (35.1) | |
| tāvadyugasahasrāṇi śivaloke mahīyate // (35.2) | |
| yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / (36.1) | |
| tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // (36.2) | |
| sādhakānāṃ sudhīrāṇām iha loke paratra ca / (37.1) | |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // (37.2) | |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / (38.1) | |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // (38.2) | |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / (39.1) | |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // (39.2) | |
| apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ / (40.1) | |
| punarnavā meghanādo vidāriścitrakaṃ tathā // (40.2) | |
| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / (41.1) | |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // (41.2) | |
| śatāvarī tālamūlī kadalī taṇḍulīyakam / (42.1) | |
| arkaḥ punarnavā śigruryavaciñcā hyanukramāt // (42.2) | |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // (43.0) | |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / (44.1) | |
| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // (44.2) | |
| kadalī musalī śigrurvandhyāṅkollārkapīlukam / (45.1) | |
| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // (45.2) | |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / (46.1) | |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // (46.2) | |
| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / (47.1) | |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // (47.2) | |
| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / (48.1) | |
| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // (48.2) | |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // (49.0) | |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / (50.1) | |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / (50.2) | |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // (50.3) | |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // (51.0) | |
| sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / (52.1) | |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // (52.2) | |
| vyāghrapādī haṃsapādī kadalyagnikumārikāḥ / (53.1) | |
| bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī // (53.2) | |
| vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā / (54.1) | |
| maṇḍūkī agnimathano vikhyātā siddhamūlikā // (54.2) | |
| etāḥ samastā vyastā vā coktasthāne niyojayet // (55.0) | |
| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / (56.1) | |
| dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // (56.2) | |
| tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / (57.1) | |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // (57.2) | |
| cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / (58.1) | |
| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // (58.2) | |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / (59.1) | |
| aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // (59.2) | |
| anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ / (60.1) | |
| jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // (60.2) | |
| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / (61.1) | |
| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (61.2) | |
| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / (62.1) | |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // (62.2) | |
| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / (63.1) | |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // (63.2) | |
| pūrvavat pakvabījena sāraṇādi yathākramam / (64.1) | |
| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // (64.2) | |
| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / (65.1) | |
| evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // (65.2) | |
| sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / (66.1) | |
| kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // (66.2) | |
| ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / (67.1) | |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // (67.2) | |
| tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / (68.1) | |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // (68.2) | |
| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / (69.1) | |
| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // (69.2) | |
| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // (70.0) | |
| atha nirmukhasūtasya vakṣye cāraṇajāraṇe / (71.1) | |
| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // (71.2) | |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / (72.1) | |
| saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // (72.2) | |
| athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / (73.1) | |
| mardayettridinaṃ paścātpātyaṃ pātanayantrake // (73.2) | |
| saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // (74.0) | |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / (75.1) | |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / (75.2) | |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // (75.3) | |
| kapotākhyapuṭaikena tamādāyātha mardayet / (76.1) | |
| mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā // (76.2) | |
| munir ārdrakavarṣābhūmeghanādāpāmārgakam / (77.1) | |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // (77.2) | |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / (78.1) | |
| vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // (78.2) | |
| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / (79.1) | |
| mardayettāmrakhalve tu caṇakāmlairdināvadhi // (79.2) | |
| navasārairayaḥpātraṃ lepayettatra nikṣipet / (80.1) | |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // (80.2) | |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / (81.1) | |
| jārayetpūrvayogena tataścāryaṃ ca jārayet // (81.2) | |
| mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / (82.1) | |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // (82.2) | |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / (83.1) | |
| sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // (83.2) | |
| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / (84.1) | |
| śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // (84.2) | |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / (85.1) | |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // (85.2) |
0 secs.