| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / (1.1) | |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // (1.2) | |
| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / (2.1) | |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // (2.2) | |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / (3.1) | |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // (3.2) | |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / (4.1) | |
| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // (4.2) | |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // (5.0) | |
| jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / (6.1) | |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // (6.2) | |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / (7.1) | |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // (7.2) | |
| uddhṛtyoṣṇāranālena kṣālayellohapātrake / (8.1) | |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // (8.2) | |
| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / (9.1) | |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // (9.2) | |
| ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / (10.1) | |
| dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // (10.2) | |
| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / (11.1) | |
| saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // (11.2) | |
| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / (12.1) | |
| dolāyaṃtre dinaṃ pacet / (12.2) | |
| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // (12.3) | |
| dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / (13.1) | |
| pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // (13.2) | |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / (14.1) | |
| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // (14.2) | |
| tataḥ kacchapayantreṇa jārayettannigadyate / (15.1) | |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // (15.2) | |
| caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / (16.1) | |
| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // (16.2) | |
| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / (17.1) | |
| ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // (17.2) | |
| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / (18.1) | |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // (18.2) | |
| abhāve vyomasattvasya kāntapāṣāṇasattvakam / (19.1) | |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // (19.2) | |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / (20.1) | |
| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // (20.2) | |
| jāritaṃ siddhabījena sārayettannigadyate / (21.1) | |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // (21.2) | |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / (22.1) | |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // (22.2) | |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (23.1) | |
| svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // (23.2) | |
| pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / (24.1) | |
| tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // (24.2) | |
| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / (25.1) | |
| siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // (25.2) | |
| anena siddhabījena pūrvavatsāraṇātrayam / (26.1) | |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // (26.2) | |
| bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / (27.1) | |
| caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // (27.2) | |
| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / (28.1) | |
| atha śuddhasya sattvasya jārayetpūrvabhāṣitam / (28.2) | |
| gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // (28.3) | |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / (29.1) | |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // (29.2) | |
| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / (30.1) | |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // (30.2) | |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / (31.1) | |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // (31.2) | |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / (32.1) | |
| ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // (32.2) | |
| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // (33.0) | |
| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / (34.1) | |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // (34.2) | |
| bhāvayedabhiṣekeṇa pūrvavatśatavārakam / (35.1) | |
| pūrvavaccārayedetadvāsanāmukhite rase // (35.2) | |
| tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam / (36.1) | |
| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // (36.2) | |
| mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / (37.1) | |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / (37.2) | |
| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // (37.3) | |
| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / (38.1) | |
| jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat // (38.2) | |
| tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam / (39.1) | |
| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // (39.2) | |
| pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / (40.1) | |
| pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // (40.2) | |
| tridhātha pakvabījaṃ tu sārayitvātha jārayet / (41.1) | |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // (41.2) | |
| tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / (42.1) | |
| bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // (42.2) | |
| rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / (43.1) | |
| pūrvavat kramayogena rase cāryaṃ ca jārayet // (43.2) | |
| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / (44.1) | |
| cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // (44.2) | |
| jārayecca punaḥ sūte kacchapākhye viḍānvite / (45.1) | |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // (45.2) | |
| unmattamunipatrāṇi rajanī kākamācikā / (46.1) | |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // (46.2) | |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / (47.1) | |
| tato divyauṣadhaireva mardayeddivasatrayam // (47.2) | |
| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / (48.1) | |
| sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // (48.2) | |
| kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / (49.1) | |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // (49.2) | |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / (50.1) | |
| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // (50.2) | |
| kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / (51.1) | |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // (51.2) | |
| sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / (52.1) | |
| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / (52.2) | |
| tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // (52.3) | |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / (53.1) | |
| vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam // (53.2) | |
| dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / (54.1) | |
| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // (54.2) | |
| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / (55.1) | |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // (55.2) | |
| pūrvavatkramayogena dhametsvarṇāvaśeṣitam / (56.1) | |
| ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // (56.2) | |
| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / (57.1) | |
| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // (57.2) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / (58.1) | |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // (58.2) | |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / (59.1) | |
| dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // (59.2) | |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / (60.1) | |
| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // (60.2) | |
| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / (61.1) | |
| tatastena śatāṃśena madhunāktena lepayet // (61.2) | |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / (62.1) | |
| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // (62.2) | |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // (63.0) | |
| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / (64.1) | |
| etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / (64.2) | |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // (64.3) | |
| tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / (65.1) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (65.2) | |
| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / (66.1) | |
| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // (66.2) | |
| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / (67.1) | |
| pūrvavatkramayogena sattvabījena sārayet // (67.2) | |
| sārite jārayettadvadanusāryeṇa jārayet / (68.1) | |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // (68.2) | |
| pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / (69.1) | |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (69.2) | |
| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / (70.1) | |
| dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // (70.2) | |
| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / (71.1) | |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // (71.2) | |
| anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // (72.0) | |
| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / (73.1) | |
| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // (73.2) | |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / (74.1) | |
| tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // (74.2) | |
| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / (75.1) | |
| anenaiva tu bījena sārayejjārayetpunaḥ // (75.2) | |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / (76.1) | |
| krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / (76.2) | |
| caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // (76.3) | |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / (77.1) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // (77.2) | |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / (78.1) | |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // (78.2) | |
| taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / (79.1) | |
| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // (79.2) | |
| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / (80.1) | |
| jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // (80.2) | |
| kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // (81.0) | |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / (82.1) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (82.2) | |
| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / (83.1) | |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // (83.2) | |
| svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / (84.1) | |
| yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // (84.2) | |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / (85.1) | |
| ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // (85.2) | |
| athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / (86.1) | |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // (86.2) | |
| sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / (87.1) | |
| sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // (87.2) | |
| saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / (88.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (88.2) | |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (88.3) | |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / (89.1) | |
| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // (89.2) | |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (90.1) | |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // (90.2) | |
| etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / (91.1) | |
| tatastu tārabījena sārayetsāraṇātrayam // (91.2) | |
| tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / (92.1) | |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // (92.2) | |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / (93.1) | |
| dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // (93.2) | |
| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / (94.1) | |
| tatastaṃ tārabījena sārayetsāraṇātrayam // (94.2) | |
| sahasrāṃśena cānena tāmravedhaṃ pradāpayet / (95.1) | |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // (95.2) | |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / (96.1) | |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // (96.2) | |
| cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / (97.1) | |
| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // (97.2) | |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (98.1) | |
| taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // (98.2) | |
| tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / (99.1) | |
| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // (99.2) | |
| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / (100.1) | |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // (100.2) | |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / (101.1) | |
| etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // (101.2) | |
| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / (102.1) | |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // (102.2) | |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / (103.1) | |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // (103.2) | |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / (104.1) | |
| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // (104.2) | |
| sārayettārabījena vidhinā sāraṇātrayam / (105.1) | |
| anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet / (105.2) | |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // (105.3) | |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / (106.1) | |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // (106.2) |
0 secs.