| yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ / (1.1) | |
| yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // (1.2) | |
| kailāsaśikhare ramye nānāratnavibhūṣite / (2.1) | |
| nānādrumalatākīrṇe guptasambandhavarjite // (2.2) | |
| devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / (3.1) | |
| praṇamya śirasā devī pārvatī paripṛcchati // (3.2) | |
| śrīdevyuvāca / (4.1) | |
| devadeva mahādeva kāla kāmāṅgadāhaka / (4.2) | |
| kulakaulamahākaulasiddhakaulādināśana // (4.3) | |
| tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / (5.1) | |
| yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // (5.2) | |
| sūcitā sarvatantreṣu yā punarna prakāśitā / (6.1) | |
| jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // (6.2) | |
| śrībhairava uvāca / (7.1) | |
| sādhu sādhu mahābhāge sādhu parvatanandini / (7.2) | |
| sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // (7.3) | |
| ajarāmaradehasya śivatādātmyavedanam / (8.1) | |
| jīvanmuktirmahādevi devānāmapi durlabhā // (8.2) | |
| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / (9.1) | |
| piṇḍe tu patite devi gardabho'pi vimucyate // (9.2) | |
| yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / (10.1) | |
| ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // (10.2) | |
| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / (11.1) | |
| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // (11.2) | |
| kiṃna muktā mahādevi śvānaśūkarajātayaḥ / (12.1) | |
| ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // (12.2) | |
| karāmalakavat sāpi pratyakṣaṃ nopalabhyate / (13.1) | |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // (13.2) | |
| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / (14.1) | |
| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // (14.2) | |
| kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / (15.1) | |
| dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // (15.2) | |
| kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / (16.1) | |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // (16.2) | |
| śrīdevyuvāca / (17.1) | |
| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / (17.2) | |
| tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // (17.3) | |
| śrībhairava uvāca / (18.1) | |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / (18.2) | |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // (18.3) | |
| mūrchito harati vyādhiṃ mṛto jīvayati svayam / (19.1) | |
| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // (19.2) | |
| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / (20.1) | |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // (20.2) | |
| acirājjāyate devi śarīram ajarāmaram / (21.1) | |
| manasaśca yathā dhyānaṃ rasayogādavāpyate // (21.2) | |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / (22.1) | |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // (22.2) | |
| yāvanna śaktipātastu na yāvat pāśakṛntanam / (23.1) | |
| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // (23.2) | |
| madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / (24.1) | |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // (24.2) | |
| kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām / (25.1) | |
| na sidhyati raso devi pibanti mṛgatṛṣṇikām // (25.2) | |
| gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / (26.1) | |
| kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // (26.2) | |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / (27.1) | |
| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // (27.2) | |
| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / (28.1) | |
| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // (28.2) | |
| madyamāṃsaratāprajñā mohitāḥ śivamāyayā / (29.1) | |
| jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // (29.2) | |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / (30.1) | |
| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // (30.2) | |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / (31.1) | |
| tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // (31.2) | |
| śrīdevyuvāca / (32.1) | |
| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / (32.2) | |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // (32.3) | |
| śrībhairava uvāca / (33.1) | |
| sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā / (33.2) | |
| anugrahakaraṃ dhyānaṃ lokānāmupakārakam // (33.3) | |
| tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / (34.1) | |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // (34.2) | |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / (35.1) | |
| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // (35.2) | |
| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / (36.1) | |
| mama deharaso yasmāt rasastenāyamucyate // (36.2) | |
| darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / (37.1) | |
| pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // (37.2) | |
| kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca / (38.1) | |
| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // (38.2) | |
| candanāgurukarpūrakuṅkumāntargato rasaḥ / (39.1) | |
| mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // (39.2) | |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / (40.1) | |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // (40.2) | |
| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / (41.1) | |
| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // (41.2) | |
| smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // (42.0) | |
| svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / (43.1) | |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // (43.2) | |
| adhamaḥ khagavādastu vilavādastu madhyamaḥ / (44.1) | |
| uttamo mantravādastu rasavādo mahottamaḥ // (44.2) | |
| mantratantraparijñāne rasayogasya dūṣakāḥ / (45.1) | |
| prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // (45.2) | |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / (46.1) | |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // (46.2) | |
| astīti bhāṣate kaścit kaścinnāstīti bhāṣate / (47.1) | |
| āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // (47.2) | |
| nāstikenānubhāvena nāsti nāstīti yo vadet / (48.1) | |
| tasya nāsti priye siddhirjanmakoṭiśatairapi // (48.2) | |
| brahmajñānena mukto'sau pāpī yo rasanindakaḥ / (49.1) | |
| nāhaṃ trātā bhave tasya janmakoṭiśatairapi // (49.2) | |
| śvāno'yaṃ jāyate devi yāvat janmasahasrakam / (50.1) | |
| trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / (50.2) | |
| rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // (50.3) | |
| kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / (51.1) | |
| gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // (51.2) | |
| ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / (52.1) | |
| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // (52.2) | |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / (53.1) | |
| tena janmajarāvyādhīn harate sūtakaḥ priye // (53.2) | |
| gurumārādhayet pūrvaṃ viśuddhenāntarātmanā / (54.1) | |
| sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // (54.2) | |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / (55.1) | |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // (55.2) | |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / (56.1) | |
| kārayed rasavādaṃ tu tuṣṭena guruṇā priye // (56.2) | |
| siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / (57.1) | |
| rasārṇavaṃ mahātantramidaṃ paramadurlabham // (57.2) | |
| gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / (58.1) | |
| labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // (58.2) | |
| anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm / (59.1) | |
| bhairavīṃ tanum āśritya sādhayed rasabhairavam // (59.2) | |
| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / (60.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2) |
0 secs.