| paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ / (1.1) | |
| ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // (1.2) | |
| pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / (2.1) | |
| aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // (2.2) | |
| raseśvaraṃ samuddiśya rasavaidyāya dhīmate / (3.1) | |
| rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // (3.2) | |
| dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / (4.1) | |
| suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // (4.2) | |
| sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / (5.1) | |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / (5.2) | |
| arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // (5.3) | |
| khalve vimardya gandhena dugdhena saha pāradam // (6.1) | |
| peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / (7.1) | |
| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // (7.2) | |
| bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā / (8.1) | |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // (8.2) | |
| samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / (9.1) | |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // (9.2) | |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / (10.1) | |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // (10.2) | |
| sagandhe likucadrāve nirgataṃ varalohakam / (11.1) | |
| tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // (11.2) | |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (12.1) | |
| tārasya rañjanī cāpi bījarāgavidhāyinī // (12.2) | |
| evameva prakartavyā tāraraktī manoharā / (13.1) | |
| rañjanī khalu rūpyasya bījānāmapi rañjanī // (13.2) | |
| mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / (14.1) | |
| sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (14.2) | |
| ābhāsamṛtabandhena rasena saha yojitam / (15.1) | |
| sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // (15.2) | |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / (16.1) | |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // (16.2) | |
| sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / (17.1) | |
| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // (17.2) | |
| rasena sāraṇāyantre tadīyā gulikā kṛtā / (18.1) | |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // (18.2) | |
| kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / (19.1) | |
| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // (19.2) | |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (20.1) | |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (20.2) | |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (21.1) | |
| iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // (21.2) | |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / (22.1) | |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // (22.2) | |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (23.1) | |
| gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // (23.2) | |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (24.1) | |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (24.2) | |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (25.1) | |
| ekatrāvartitāste tu candrārkamiti kathyate // (25.2) | |
| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / (26.1) | |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (26.2) | |
| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / (27.1) | |
| āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // (27.2) | |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / (28.1) | |
| aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // (28.2) | |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / (29.1) | |
| guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // (29.2) | |
| na yāti prakṛtiṃ dhmānādapunarbhavamucyate / (30.1) | |
| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // (30.2) | |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / (31.1) | |
| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // (31.2) | |
| tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / (32.1) | |
| nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // (32.2) | |
| mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / (33.1) | |
| idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // (33.2) | |
| saṃsṛṣṭalohayorekalohasya parināśanam / (34.1) | |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34.2) | |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1) | |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2) | |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1) | |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // (36.2) | |
| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / (37.1) | |
| mūṣākarṇam anuprāptair ekakolīśako mataḥ // (37.2) | |
| śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / (38.1) | |
| kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // (38.2) | |
| drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / (39.1) | |
| durdrāve svedane bādarāḥ śubhāḥ // (39.2) | |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / (40.1) | |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // (40.2) | |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (41.1) | |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // (41.2) | |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / (42.1) | |
| rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // (42.2) | |
| śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / (43.1) | |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // (43.2) | |
| guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / (44.1) | |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // (44.2) | |
| cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / (45.1) | |
| liptvā limpetsitārkasya payasā śilayāpi ca // (45.2) | |
| pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ / (46.1) | |
| puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // (46.2) | |
| nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet / (47.1) | |
| iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // (47.2) | |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / (48.1) | |
| niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // (48.2) | |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / (49.1) | |
| lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // (49.2) | |
| guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / (50.1) | |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // (50.2) | |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / (51.1) | |
| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // (51.2) | |
| drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / (52.1) | |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // (52.2) | |
| vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / (53.1) | |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // (53.2) | |
| capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / (54.1) | |
| itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (54.2) | |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / (55.1) | |
| sa raso dhātuvādeṣu śasyate na rasāyane // (55.2) | |
| ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / (56.1) | |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // (56.2) | |
| kumārīmūlatoyena mardayedekavāsaram / (57.1) | |
| śārṅgerīsvarase vāpi dinamekamanāratam // (57.2) | |
| evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / (58.1) | |
| athaikapalanāgena tāvatā trapuṇāpi ca // (58.2) | |
| daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / (59.1) | |
| yojayitvādyakalkena yathāpūrvaṃ vimardayet // (59.2) | |
| tataḥ śāṇarasendreṇa sattvena rasakasya ca / (60.1) | |
| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // (60.2) | |
| atha prakṣālya soṣṇena kāñjikena praśoṣayet / (61.1) | |
| palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // (61.2) | |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / (62.1) | |
| nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // (62.2) | |
| śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / (63.1) | |
| tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // (63.2) | |
| dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / (64.1) | |
| daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // (64.2) | |
| sakāñjikena saṃpeṣya puṭayogena śodhayet / (65.1) | |
| triniṣkapramite tasminpūrvaproktena bhasmanā // (65.2) | |
| aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / (66.1) | |
| iyatā pūrvasūto'sau kṣīyate na kathaṃcana // (66.2) | |
| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / (67.1) | |
| anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // (67.2) | |
| kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ / (68.1) | |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // (68.2) | |
| sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / (69.1) | |
| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // (69.2) | |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / (70.1) | |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (70.2) | |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / (71.1) | |
| bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // (71.2) | |
| dalairvā varṇikāgrāso bhañjanī vādinirmitā / (72.1) | |
| pataṅgīkalkato jātā lohe tāratvahematā // (72.2) | |
| dināni katicit sthitvā yātyasau phullikā matā / (73.1) | |
| rañjitārdharasāllohādanyadvā cirakālataḥ // (73.2) | |
| viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / (74.1) | |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // (74.2) | |
| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / (75.1) | |
| drute vahnisthite lohe viramyāṣṭanimeṣakam // (75.2) | |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / (76.1) | |
| nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // (76.2) | |
| uktadravye taddravatāḍanametaddhi so'bhiṣekastu / (77.1) | |
| taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // (77.2) | |
| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / (78.1) | |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // (78.2) | |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / (79.1) | |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // (79.2) | |
| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / (80.1) | |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // (80.2) | |
| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / (81.1) | |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // (81.2) | |
| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / (82.1) | |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // (82.2) | |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / (83.1) | |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // (83.2) | |
| tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / (84.1) | |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // (84.2) | |
| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / (85.1) | |
| svedatāpādiyogena svarūpāpādanaṃ punaḥ // (85.2) | |
| tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / (86.1) | |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / (86.2) | |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // (86.3) | |
| jalasaindhavayuktasya rasasya divasatrayam // (87.1) | |
| sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / (88.1) | |
| rodhanāllabdhavīryasya capalatvanivṛttaye // (88.2) | |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / (89.1) | |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // (89.2) | |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / (90.1) | |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // (90.2) | |
| iyatītyucyate yo'sau grāsamānamitīritam / (91.1) | |
| grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // (91.2) | |
| iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / (92.1) | |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // (92.2) | |
| samukhā nirmukhā ceti jāraṇā dvividhā matā / (93.1) | |
| nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (93.2) | |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / (94.1) | |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (94.2) | |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / (95.1) | |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // (95.2) | |
| iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / (96.1) | |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // (96.2) | |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / (97.1) | |
| rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // (97.2) | |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / (98.1) | |
| bahireva drutīkṛtya ghanasatvādikaṃ khalu // (98.2) | |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate / (99.1) | |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // (99.2) | |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / (100.1) | |
| auṣadhājyādiyogena lohadhātvādikaṃ sadā // (100.2) | |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / (101.1) | |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // (101.2) | |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / (102.1) | |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // (102.2) | |
| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / (103.1) | |
| saṃsiddhabījasattvādijāraṇena rasasya hi // (103.2) | |
| pītādirāgajananaṃ rañjanaṃ samudīritam / (104.1) | |
| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // (104.2) | |
| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / (105.1) | |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // (105.2) | |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / (106.1) | |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // (106.2) | |
| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (107.1) | |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // (107.2) | |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / (108.1) | |
| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // (108.2) | |
| suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / (109.1) | |
| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // (109.2) | |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / (110.1) | |
| mukhasthite rase nālyā lohasya dhamanātkhalu // (110.2) | |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / (111.1) | |
| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // (111.2) | |
| prakāśanaṃ ca varṇasya tadutpāṭanamīritam / (112.1) | |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // (112.2) | |
| bhūmau nikhanyate yattatsvedanaṃ samudīritam / (113.1) | |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // (113.2) | |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / (114.1) | |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam // (114.2) | |
| guṇaprabhāvajananau śīghravyāptikarau tathā // (115.1) |
0 secs.