| raso niyantryate yena yantraṃ taditi kathyate / (1.1) | |
| khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // (1.2) | |
| khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / (2.1) | |
| khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // (2.2) | |
| khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / (3.1) | |
| ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // (3.2) | |
| caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / (4.1) | |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // (4.2) | |
| khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / (5.1) | |
| ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // (5.2) | |
| caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / (6.1) | |
| mardanī ca śikhopari // (6.2) | |
| ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / (7.1) | |
| ayasā kāntalohena lohakhalvamapīdṛśam // (7.2) | |
| adhastād droṇikā kāryā vahniprajvālanocitā / (8.1) | |
| utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / (8.2) | |
| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // (8.3) | |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye // (9.1) | |
| tattadaucityayogena khalveṣvanyeṣu śodhayet / (10.1) | |
| lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // (10.2) | |
| mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam / (11.1) | |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // (11.2) | |
| tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1) | |
| tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // (12.2) | |
| pradravatyativegena sveditā nātra saṃśayaḥ / (13.1) | |
| kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // (13.2) | |
| yantre lohamaye pātre pārśvayorvalayadvayam / (14.1) | |
| tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // (14.2) | |
| pūrvapātropari nyasya svalpapātropari kṣipet / (15.1) | |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2) | |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1) | |
| tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // (16.2) | |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1) | |
| aṣṭāṅgulamitā samyak vartulā cipiṭā tale // (17.2) | |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1) | |
| caturaṅgulavistārā nimnayā dṛḍhabaddhayā // (18.2) | |
| tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā / (19.1) | |
| navāṅgulakavistārakarṇena ca samanvitā // (19.2) | |
| pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / (20.1) | |
| sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // (20.2) | |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1) | |
| ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2) | |
| upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / (22.1) | |
| sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // (22.2) | |
| kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / (23.1) | |
| adhaḥpātanayantraṃ hi tadetatparikīrtitam // (23.2) | |
| kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / (24.1) | |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (24.2) | |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / (25.1) | |
| adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2) | |
| itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / (26.1) | |
| tiryakpātanametaddhi vārtikairabhidhīyate // (26.2) | |
| pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1) | |
| pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // (27.2) | |
| tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / (28.1) | |
| dvivibhāgena vipākena dravyān anyonyayogataḥ // (28.2) | |
| pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / (29.1) | |
| khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā / (30.1) | |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2) | |
| aparaṃ pṛthulaṃ samyak pratarastasya madhyame / (31.1) | |
| ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2) | |
| ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / (32.1) | |
| puṭamaucityayogena dīyate tannigadyate // (32.2) | |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1) | |
| kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // (33.2) | |
| vitastyā samitāṃ kāntalohena parinirmitām / (34.1) | |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2) | |
| dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / (35.1) | |
| pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // (35.2) | |
| pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / (36.1) | |
| tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // (36.2) | |
| yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / (37.1) | |
| sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // (37.2) | |
| evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / (38.1) | |
| anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // (38.2) | |
| tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1) | |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2) | |
| kāntalohamayīṃ khārīṃ dadyāddravyasya copari / (40.1) | |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2) | |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / (41.1) | |
| pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // (41.2) | |
| lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / (42.1) | |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2) | |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / (43.1) | |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // (43.2) | |
| khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / (44.1) | |
| sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // (44.2) | |
| kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / (45.1) | |
| caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // (45.2) | |
| etaddhi pālikāyantraṃ balijāraṇahetave / (46.1) | |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2) | |
| ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / (47.1) | |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2) | |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / (48.1) | |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // (48.2) | |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1) | |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2) | |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1) | |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2) | |
| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / (51.1) | |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2) | |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1) | |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2) | |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / (53.1) | |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // (53.2) | |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1) | |
| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // (54.2) | |
| tataścācchādayetsamyaggostanākāramūṣayā / (55.1) | |
| samyaktoyamṛdā ruddhvā samyagatrocyamānayā // (55.2) | |
| lehavat kṛtabarbūrakvāthena parimiśritam / (56.1) | |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // (56.2) | |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / (57.1) | |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (57.2) | |
| vahnimṛtsā bhavedghoravahnitāpasahā khalu / (58.1) | |
| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // (58.2) | |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (59.1) | |
| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // (59.2) | |
| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / (60.1) | |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // (60.2) | |
| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (61.1) | |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // (61.2) | |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / (62.1) | |
| prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // (62.2) | |
| tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / (63.1) | |
| nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // (63.2) | |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam / (64.1) | |
| śilātālakagandhāśmajāraṇāya prakīrtitam // (64.2) | |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (65.1) | |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // (65.2) | |
| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / (66.1) | |
| vitastipramitotsedhāṃ tatastatra niveśayet // (66.2) | |
| supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / (67.1) | |
| ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // (67.2) | |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / (68.1) | |
| na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // (68.2) | |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / (69.1) | |
| tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // (69.2) | |
| tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / (70.1) | |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // (70.2) | |
| ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / (71.1) | |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca // (71.2) | |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / (72.1) | |
| sandhibandhe viśuṣke ca kṣipedupari vālukām // (72.2) | |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / (73.1) | |
| evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // (73.2) | |
| pidhānalagnadhūmo'sau galitvā nipatedrase / (74.1) | |
| evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // (74.2) | |
| karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / (75.1) | |
| koṣṭhikāyantrametaddhi nandinā parikīrtitam // (75.2) | |
| pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / (76.1) | |
| pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // (76.2) | |
| evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (77.1) | |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // (77.2) | |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / (78.1) | |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // (78.2) | |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / (79.1) | |
| pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // (79.2) | |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / (80.1) | |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // (80.2) | |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / (81.1) | |
| rasaścarati vegena drutiṃ garbhe dravanti ca // (81.2) | |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / (82.1) | |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // (82.2) | |
| tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / (83.1) | |
| dhūpayecca yathāyogaṃ rasairuparasairapi // (83.2) | |
| dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / (84.1) | |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // (84.2) | |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / (85.1) | |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // (85.2) | |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / (86.1) | |
| kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (86.2) | |
| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / (87.1) | |
| yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // (87.2) | |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / (88.1) | |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // (88.2) | |
| jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / (89.1) | |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // (89.2) | |
| somānalamidaṃ proktaṃ jārayedgaganādikam / (90.1) | |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // (90.2) | |
| niruddhaṃ vipacedetannālikāyantramīritam / (91.1) | |
| susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // (91.2) | |
| aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / (92.1) | |
| susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // (92.2) | |
| tatra pātālayantre tu sūtakādi nipātayet / (93.1) | |
| kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // (93.2) | |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / (94.1) | |
| dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // (94.2) | |
| tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham / (95.1) | |
| pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // (95.2) | |
| droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / (96.1) | |
| nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // (96.2) | |
| pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / (97.1) | |
| kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // (97.2) | |
| cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / (98.1) | |
| tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // (98.2) | |
| gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / (99.1) | |
| guḍapuṣpaphalādīnām āhared drutimuttamām // (99.2) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (100.1) | |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (100.2) | |
| svedayettattalagataṃ ḍolāyantramiti smṛtam / (101.1) | |
| cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // (101.2) | |
| tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / (102.1) | |
| koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // (102.2) | |
| tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām / (103.1) | |
| mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // (103.2) | |
| loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / (104.1) | |
| suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // (104.2) | |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / (105.1) | |
| kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // (105.2) | |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / (106.1) | |
| garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // (106.2) | |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (107.1) | |
| aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // (107.2) | |
| pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / (108.1) | |
| haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // (108.2) | |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (109.1) | |
| mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // (109.2) | |
| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / (110.1) | |
| deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // (110.2) | |
| jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / (111.1) | |
| mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // (111.2) | |
| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / (112.1) | |
| dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // (112.2) | |
| nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / (113.1) | |
| stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // (113.2) | |
| vṛntākamūṣāyugalaṃ padmavartalohena kārayet / (114.1) | |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // (114.2) | |
| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / (115.1) | |
| mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // (115.2) | |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / (116.1) | |
| sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // (116.2) | |
| salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ / (117.1) | |
| nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // (117.2) | |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / (118.1) | |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // (118.2) | |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / (119.1) | |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // (119.2) | |
| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / (120.1) | |
| susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // (120.2) | |
| adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / (121.1) | |
| upariṣṭād sthālīmanyāṃ susaṃdhitām // (121.2) | |
| mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / (122.1) | |
| rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // (122.2) | |
| adho mṛdvagninā pākastvetat khecarayantrakam / (123.1) | |
| prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // (123.2) | |
| sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / (124.1) | |
| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // (124.2) | |
| kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / (125.1) | |
| sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // (125.2) | |
| śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / (126.1) | |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // (126.2) | |
| bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet / (127.1) | |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // (127.2) | |
| cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / (128.1) | |
| etaddhi vālukāyantraṃ rasagolādikānpacet // (128.2) | |
| evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (129.1) | |
| antaḥkṛtarasālepatāmrapātramukhasya ca // (129.2) | |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / (130.1) | |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // (130.2) | |
| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / (131.1) | |
| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // (131.2) | |
| kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / (132.1) | |
| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // (132.2) | |
| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / (133.1) | |
| kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // (133.2) | |
| adho'gniṃ jvālayedetannālikāyantramucyate / (134.1) | |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // (134.2) | |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / (135.1) | |
| viśālavadanāṃ sthālīṃ garte sajalagomaye // (135.2) | |
| vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / (136.1) | |
| pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // (136.2) | |
| tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / (137.1) | |
| bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // (137.2) | |
| chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / (138.1) | |
| idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // (138.2) | |
| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / (139.1) | |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // (139.2) | |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / (140.1) | |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // (140.2) | |
| dhūpayantramidaṃ devi nandinā parikīrtitam / (141.1) | |
| vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // (141.2) | |
| tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / (142.1) | |
| tanmukhe nikṣipetkeśānvinyasettadadhomukham // (142.2) | |
| sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / (143.1) | |
| ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // (143.2) | |
| adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / (144.1) | |
| viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // (144.2) | |
| tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / (145.1) | |
| vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // (145.2) | |
| vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / (146.1) | |
| evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // (146.2) | |
| uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / (147.1) | |
| nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // (147.2) | |
| adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / (148.1) | |
| mūṣā hi krauñcikā proktā kumudī karahāṭikā // (148.2) | |
| pācanī vahnimitrā ca rasavādibhiriṣyate / (149.1) | |
| muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // (149.2) | |
| upādānaṃ bhavettasyā mṛttikā lohameva ca / (150.1) | |
| mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // (150.2) | |
| durjanapraṇipātena māninām / (151.1) | |
| mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // (151.2) | |
| andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam / (152.1) | |
| mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // (152.2) | |
| cirādhmānasahā sā hi mūṣārthamatiśasyate / (153.1) | |
| tadabhāve ca vālmīkī kaulālī vā samīryate // (153.2) | |
| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (154.1) | |
| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // (154.2) | |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / (155.1) | |
| laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // (155.2) | |
| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / (156.1) | |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (156.2) | |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / (157.1) | |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // (157.2) | |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / (158.1) | |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (158.2) | |
| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (159.1) | |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // (159.2) | |
| krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / (160.1) | |
| tayā viracitā mūṣā vajradrāvaṇake hitā // (160.2) | |
| yāmayugmaparidhmānānnāsau dravati vahninā / (161.1) | |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // (161.2) | |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (162.1) | |
| vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // (162.2) | |
| gārāśca mṛttikā tulyā sarvairetairvinirmitā / (163.1) | |
| vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (163.2) | |
| raktavargarajoyuktā raktavargāmbusādhitā / (164.1) | |
| varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // (164.2) | |
| mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / (165.1) | |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (165.2) | |
| evaṃ hi śvetavargeṇa rūpyamūṣā samīritā / (166.1) | |
| tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // (166.2) | |
| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / (167.1) | |
| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // (167.2) | |
| dravībhāvam mūṣāyāṃ dhmānayogataḥ / (168.1) | |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (168.2) | |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (169.1) | |
| dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // (169.2) | |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (170.1) | |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (170.2) | |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / (171.1) | |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (171.2) | |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (172.1) | |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (172.2) | |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (173.1) | |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // (173.2) | |
| nirvaktrā golakākārā puṭanadravyagarbhiṇī / (174.1) | |
| golamūṣeti sā proktā gatvaradravyarodhinī // (174.2) | |
| tale yā kūrparākārā kramādupari vistṛtā / (175.1) | |
| sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // (175.2) | |
| sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / (176.1) | |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā // (176.2) | |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / (177.1) | |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (177.2) | |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (178.1) | |
| mūṣā sā musalākhyā ca cakribaddharase tathā // (178.2) | |
| dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā / (179.1) | |
| gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // (179.2) | |
| gārā dagdhāstuṣā dagdhā valmīkamṛttikā / (180.1) | |
| śaṇatvak ca samāyuktā mūṣā vajropamā matā // (180.2) | |
| prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / (181.1) | |
| prakāśamūṣā vijñeyā śarāvākārasaṃyutā // (181.2) | |
| dravyanirvahaṇe sā ca vārtikaistu praśasyate / (182.1) | |
| andhramūṣā ca kartavyā gostanākārasannibhā // (182.2) | |
| pidhānena samāyuktā kiṃcid unnatamastakā / (183.1) | |
| patralepe tathā raṅge dvandvamelāpake hitam // (183.2) | |
| saiva chidrānvitā nandagambhīrā sāraṇocitā / (184.1) | |
| tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (184.2) | |
| bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / (185.1) | |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // (185.2) | |
| kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / (186.1) | |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // (186.2) | |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / (187.1) | |
| gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // (187.2) | |
| vāśā vajralatā patraṃ valmīkasya mṛdā saha / (188.1) | |
| peṣayedvajratoyena yāvacchuklatvatāṃ gatam // (188.2) | |
| mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / (189.1) | |
| valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // (189.2) | |
| ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām / (190.1) | |
| samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // (190.2) | |
| yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / (191.1) | |
| śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // (191.2) | |
| vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / (192.1) | |
| mokṣakṣārasya bhāgau dvāv yatkṛtau sā tu mūṣā syāduttamā tāraśodhane / (193.1) | |
| raktavargeṇa saṃmiśrā raktavargapariplutā // (193.2) | |
| raktavargakṛtālepā samuktā svarṇakarmasu / (194.1) | |
| śuklavargeṇa saṃmiśrā śuklavargapariplutā // (194.2) | |
| śuklavargakṛtālepā śuklaśuddhiṣu śasyate / (195.1) | |
| viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // (195.2) | |
| viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe / (196.1) | |
| kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // (196.2) | |
| kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / (197.1) | |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // (197.2) | |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / (198.1) | |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // (198.2) | |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / (199.1) | |
| āvartamāne kanake pītā tāre sitaprabhā // (199.2) | |
| śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / (200.1) | |
| yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // (200.2) | |
| oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / (201.1) | |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // (201.2) | |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / (202.1) | |
| rājahastasamutsedhā tadardhāyāmavistarā // (202.2) | |
| caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / (203.1) | |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam // (203.2) | |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / (204.1) | |
| dohalyadho vidhātavyaṃ dhamanāya yathocitam // (204.2) | |
| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / (205.1) | |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // (205.2) | |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / (206.1) | |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // (206.2) | |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / (207.1) | |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // (207.2) | |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / (208.1) | |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // (208.2) | |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / (209.1) | |
| caturaṅgulavistāranimnatvena samanvitam // (209.2) | |
| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / (210.1) | |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // (210.2) | |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / (211.1) | |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // (211.2) | |
| pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / (212.1) | |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (212.2) | |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / (213.1) | |
| caturaṅgulataścordhvaṃ valayena samanvitā // (213.2) | |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (214.1) | |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // (214.2) | |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / (215.1) | |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // (215.2) | |
| vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / (216.1) | |
| gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // (216.2) | |
| koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / (217.1) | |
| dvādaśāṅgulakotsedhā sā caturaṅgulā // (217.2) | |
| tiryakpradhamanā yā sā mṛdudravyaviśodhanī / (218.1) | |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // (218.2) | |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / (219.1) | |
| lohāderapunarbhāvo guṇādhikyaṃ tathogratā // (219.2) | |
| majjanaṃ rekhāpūrṇatā puṭato bhavet / (220.1) | |
| puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // (220.2) | |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ / (221.1) | |
| yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // (221.2) | |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / (222.1) | |
| pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // (222.2) | |
| ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / (223.1) | |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // (223.2) | |
| vanotpalasahasreṇa pūrite puṭanauṣadham / (224.1) | |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // (224.2) | |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / (225.1) | |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (225.2) | |
| rājahastapramāṇena caturaśraṃ ca nimnakam / (226.1) | |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (226.2) | |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / (227.1) | |
| pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // (227.2) | |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (228.1) | |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (228.2) | |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (229.1) | |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (229.2) | |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / (230.1) | |
| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // (230.2) | |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (231.1) | |
| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (231.2) | |
| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (232.1) | |
| tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (232.2) | |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (233.1) | |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // (233.2) | |
| adhastādupariṣṭācca kovikā chādyate khalu / (234.1) | |
| vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // (234.2) | |
| vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / (235.1) | |
| upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // (235.2) | |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / (236.1) | |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // (236.2) | |
| anuktapuṭamāne tu sādhyadravyabalābalāt / (237.1) | |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (237.2) | |
| kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / (238.1) | |
| rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // (238.2) | |
| caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā / (239.1) | |
| kañcolī grāhikā ceti nāmānyekārthakāni hi // (239.2) | |
| rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / (240.1) | |
| garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // (240.2) | |
| garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam / (241.1) | |
| varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // (241.2) | |
| śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / (242.1) | |
| adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // (242.2) | |
| athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / (243.1) | |
| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // (243.2) | |
| mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / (244.1) | |
| aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // (244.2) | |
| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // (245.1) |
0 secs.