| śrībhairavī / (1.1) | |
| devadeva cidānanda saccidānandadāyaka / (1.2) | |
| tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // (1.3) | |
| idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / (2.1) | |
| gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // (2.2) | |
| padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / (3.1) | |
| saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // (3.2) | |
| śrībhairavaḥ / (4.1) | |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / (4.2) | |
| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // (4.3) | |
| kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / (5.1) | |
| kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // (5.2) | |
| poddāraśṛṅgī sindūrastuvariśca rasāñjanam / (6.1) | |
| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // (6.2) | |
| puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / (7.1) | |
| sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // (7.2) | |
| sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / (8.1) | |
| gorocano'mlavetaśca kācacchagaṇavālukāḥ // (8.2) | |
| ete uparasāḥ khyātā rasarājasya karmaṇi / (9.1) | |
| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // (9.2) | |
| bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam / (10.1) | |
| dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // (10.2) | |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / (11.1) | |
| gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // (11.2) | |
| sūryakāntaś candrakāntas tārakāntastu kāntakaḥ / (12.1) | |
| vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // (12.2) | |
| perojaśca navaitāni hyuparatnāni nirdiśet / (13.1) | |
| utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // (13.2) | |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (14.1) | |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // (14.2) | |
| bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / (15.1) | |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (15.2) | |
| kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / (16.1) | |
| meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // (16.2) | |
| eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / (17.1) | |
| ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // (17.2) | |
| lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / (18.1) | |
| sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // (18.2) | |
| taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat / (19.1) | |
| punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // (19.2) | |
| yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / (20.1) | |
| bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // (20.2) | |
| tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / (21.1) | |
| baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // (21.2) | |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / (22.1) | |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (22.2) | |
| kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / (23.1) | |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (23.2) | |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / (24.1) | |
| ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // (24.2) | |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / (25.1) | |
| tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (25.2) | |
| ādāya matsyapittena saptadhā bhāvyamātape / (26.1) | |
| tataḥ kośātakībījacūrṇena saha peṣayet // (26.2) | |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / (27.1) | |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (27.2) | |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (28.1) | |
| bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // (28.2) | |
| gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / (29.1) | |
| bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // (29.2) | |
| tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / (30.1) | |
| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // (30.2) | |
| evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / (31.1) | |
| devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // (31.2) | |
| mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / (32.1) | |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (32.2) | |
| ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ / (33.1) | |
| dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // (33.2) | |
| śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam / (34.1) | |
| kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // (34.2) | |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (35.1) | |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (35.2) | |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (36.1) | |
| idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // (36.2) | |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (37.1) | |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // (37.2) | |
| tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // (38.2) | |
| gandhakastu kuberākṣītailena ciramarditaḥ / (39.1) | |
| dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // (39.2) | |
| yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / (40.1) | |
| pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // (40.2) | |
| mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / (41.1) | |
| evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // (41.2) | |
| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / (42.1) | |
| na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // (42.2) | |
| iti gandhakatattvajñāḥ kecidanye pracakṣate / (43.1) | |
| yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // (43.2) | |
| vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / (44.1) | |
| tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // (44.2) | |
| saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet / (45.1) | |
| pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // (45.2) | |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / (46.1) | |
| visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // (46.2) | |
| akṣirogapraśamano vṛṣyo viṣagadārtijit / (47.1) | |
| sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // (47.2) | |
| haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / (48.1) | |
| girijālalitaṃ pītam atigandhaṃ biḍālakam // (48.2) | |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / (49.1) | |
| svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // (49.2) | |
| tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / (50.1) | |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (50.2) | |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / (51.1) | |
| vātaśleṣmapramehādikaram āyurnibarhaṇam // (51.2) | |
| tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / (52.1) | |
| tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // (52.2) | |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ / (53.1) | |
| vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // (53.2) | |
| sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / (54.1) | |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (54.2) | |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / (55.1) | |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // (55.2) | |
| utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / (56.1) | |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (56.2) | |
| tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / (57.1) | |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (57.2) | |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (58.1) | |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // (58.2) | |
| lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / (59.1) | |
| tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // (59.2) | |
| puṭetpātālayantreṇa sattvaṃ patati niścayam / (60.1) | |
| tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // (60.2) | |
| pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / (61.1) | |
| lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // (61.2) | |
| ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / (62.1) | |
| dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // (62.2) | |
| tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / (63.1) | |
| puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // (63.2) | |
| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / (64.1) | |
| kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // (64.2) | |
| tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / (65.1) | |
| bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // (65.2) | |
| śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / (66.1) | |
| samaṃ snuhyarkapayasā mardayeddivasadvayam // (66.2) | |
| tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / (67.1) | |
| sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // (67.2) | |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / (68.1) | |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // (68.2) | |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / (69.1) | |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (69.2) | |
| ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / (70.1) | |
| bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // (70.2) | |
| tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam / (71.1) | |
| ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // (71.2) | |
| bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati / (72.1) | |
| tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // (72.2) | |
| saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / (73.1) | |
| manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // (73.2) | |
| nepālikā nāgajihvā kalyāṇī saptanāmakā / (74.1) | |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // (74.2) | |
| khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / (75.1) | |
| śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // (75.2) | |
| tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / (76.1) | |
| cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // (76.2) | |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / (77.1) | |
| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // (77.2) | |
| karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / (78.1) | |
| ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // (78.2) | |
| saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / (79.1) | |
| jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // (79.2) | |
| dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (80.1) | |
| kṣālayedāranālena sarvayogeṣu yojayet // (80.2) | |
| agastyasya rase bhāvyā saptāhācchodhitā śilā / (81.1) | |
| tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // (81.2) | |
| gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / (82.1) | |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // (82.2) | |
| dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / (83.1) | |
| gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // (83.2) | |
| sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / (84.1) | |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // (84.2) | |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / (85.1) | |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // (85.2) | |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / (86.1) | |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // (86.2) | |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (87.1) | |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // (87.2) | |
| manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / (88.1) | |
| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // (88.2) | |
| mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / (89.1) | |
| tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // (89.2) | |
| mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / (90.1) | |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (90.2) | |
| tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / (91.1) | |
| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // (91.2) | |
| suvarṇākārabhedācca pratyekaṃ tatpunastridhā / (92.1) | |
| kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // (92.2) | |
| prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / (93.1) | |
| mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // (93.2) | |
| mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / (94.1) | |
| vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // (94.2) | |
| ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (95.1) | |
| dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // (95.2) | |
| eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / (96.1) | |
| mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // (96.2) | |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (97.1) | |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // (97.2) | |
| tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / (98.1) | |
| agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // (98.2) | |
| dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / (99.1) | |
| tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // (99.2) | |
| punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati / (100.1) | |
| kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // (100.2) | |
| gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / (101.1) | |
| sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // (101.2) | |
| ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / (102.1) | |
| uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // (102.2) | |
| puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / (103.1) | |
| śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // (103.2) | |
| mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / (104.1) | |
| piṇḍe nikṣipya vipaceddolāyantre kulutthaje // (104.2) | |
| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / (105.1) | |
| taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // (105.2) | |
| mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / (106.1) | |
| kulutthakodravakvāthanaramūtrāmlavetasaiḥ // (106.2) | |
| ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā / (107.1) | |
| ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // (107.2) | |
| dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam / (108.1) | |
| eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // (108.2) | |
| suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (109.1) | |
| punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // (109.2) | |
| saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / (110.1) | |
| ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (110.2) | |
| godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / (111.1) | |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (111.2) | |
| abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / (112.1) | |
| dolāyantre sāranāle mākṣikaṃ svedayeddinam // (112.2) | |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / (113.1) | |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // (113.2) | |
| gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / (114.1) | |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // (114.2) | |
| kadalīkandatoyena mākṣikaṃ śatadhātape / (115.1) | |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // (115.2) | |
| pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / (116.1) | |
| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // (116.2) | |
| kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam / (117.1) | |
| mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // (117.2) | |
| kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt / (118.1) | |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // (118.2) | |
| ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham / (119.1) | |
| mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // (119.2) | |
| mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / (120.1) | |
| mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // (120.2) | |
| vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet / (121.1) | |
| snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // (121.2) | |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (122.1) | |
| pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // (122.2) | |
| stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (123.1) | |
| mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // (123.2) | |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (124.1) | |
| mṛdvagninā pacettāvadyāvaddravati golakam // (124.2) | |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / (125.1) | |
| vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // (125.2) | |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / (126.1) | |
| kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // (126.2) | |
| jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / (127.1) | |
| yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // (127.2) | |
| kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / (128.1) | |
| gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // (128.2) | |
| tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / (129.1) | |
| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // (129.2) | |
| dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / (130.1) | |
| aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // (130.2) | |
| vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / (131.1) | |
| vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // (131.2) | |
| phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / (132.1) | |
| samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // (132.2) | |
| tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / (133.1) | |
| phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // (133.2) | |
| puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / (134.1) | |
| yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // (134.2) | |
| śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / (135.1) | |
| itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // (135.2) | |
| ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / (136.1) | |
| prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // (136.2) | |
| mṛdusattvaṃ nāgasamam indragopakasannibham / (137.1) | |
| patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // (137.2) | |
| śukladīptiraśabdaśca yadā vaiśvānaro bhavet / (138.1) | |
| tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // (138.2) | |
| kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / (139.1) | |
| uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // (139.2) | |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (140.1) | |
| durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // (140.2) | |
| utpattyādi ghanasyādau kathitaṃ tadrasāyane / (141.1) | |
| adhunā sampravakṣyāmi tatkriyās tadguṇānapi // (141.2) | |
| dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / (142.1) | |
| śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // (142.2) | |
| mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā / (143.1) | |
| kāsamardarasaiḥ pañca varāgomūtrakairapi // (143.2) | |
| nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / (144.1) | |
| ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // (144.2) | |
| peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / (145.1) | |
| kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // (145.2) | |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (146.1) | |
| ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // (146.2) | |
| niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / (147.1) | |
| tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // (147.2) | |
| yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / (148.1) | |
| ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // (148.2) | |
| pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / (149.1) | |
| sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // (149.2) | |
| saṃskāraḥ pañcadhā prokto ghanasya parameśvari / (150.1) | |
| dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // (150.2) | |
| sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā / (151.1) | |
| māraṇe ghanasattvasya ghanapatrasya māraṇe // (151.2) | |
| kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / (152.1) | |
| mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // (152.2) | |
| gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / (153.1) | |
| kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // (153.2) | |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (154.1) | |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (154.2) | |
| dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / (155.1) | |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // (155.2) | |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (156.1) | |
| viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (156.2) | |
| dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / (157.1) | |
| puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // (157.2) | |
| viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / (158.1) | |
| kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // (158.2) | |
| puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ / (159.1) | |
| taṇḍulaṃ vajravallī ca tālamūlī punarnavā // (159.2) | |
| śārṅgerī maricaṃ caiva balā ca payasā saha / (160.1) | |
| pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // (160.2) | |
| kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ / (161.1) | |
| evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // (161.2) | |
| dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet / (162.1) | |
| peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // (162.2) | |
| tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / (163.1) | |
| ūrdhvapātre nivāryātha siñcedamlena kena tam // (163.2) | |
| dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / (164.1) | |
| agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // (164.2) | |
| piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / (165.1) | |
| sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // (165.2) | |
| ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ / (166.1) | |
| matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // (166.2) | |
| evaṃ gajapuṭaiḥ pācyaṃ 'bhrakam / (167.1) | |
| pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // (167.2) | |
| dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / (168.1) | |
| pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // (168.2) | |
| kokilākṣarasaiḥ sapta kumārīsvarasaistathā / (169.1) | |
| śvetadūrvārasaistadvadvyāghrīkandarasaistathā // (169.2) | |
| punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ / (170.1) | |
| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // (170.2) | |
| dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ / (171.1) | |
| vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // (171.2) | |
| dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // (172.1) | |
| ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / (173.1) | |
| piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / (174.1) | |
| evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // (174.2) | |
| yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / (175.1) | |
| dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // (175.2) | |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / (176.1) | |
| dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // (176.2) | |
| yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet / (177.1) | |
| evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // (177.2) | |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / (178.1) | |
| paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // (178.2) | |
| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / (179.1) | |
| ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // (179.2) | |
| sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / (180.1) | |
| abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // (180.2) | |
| patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / (181.1) | |
| tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // (181.2) | |
| sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / (182.1) | |
| hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // (182.2) | |
| rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ / (183.1) | |
| hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // (183.2) | |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / (184.1) | |
| adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // (184.2) | |
| hematārakriyāmārge yojayetparameśvari / (185.1) | |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // (185.2) | |
| tasya sattvaṃ sūta eva daradasya tribhedataḥ / (186.1) | |
| hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // (186.2) | |
| carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / (187.1) | |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // (187.2) | |
| rasāyane sarvasūtaharaṇe sarvarañjane / (188.1) | |
| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // (188.2) | |
| rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / (189.1) | |
| maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // (189.2) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (190.1) | |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // (190.2) | |
| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / (191.1) | PROC |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // (191.2) | |
| ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / (192.1) | |
| navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // (192.2) | |
| gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / (193.1) | |
| gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // (193.2) | |
| pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / (194.1) | |
| śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // (194.2) | |
| cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / (195.1) | |
| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // (195.2) | |
| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (196.1) | |
| dehavedhī lohavedhī capalā rasabandhinī // (196.2) | |
| capalā bahubhedā ca sarvalohasvarūpataḥ / (197.1) | |
| ravimayaḥ sīsātmā vaṅgarūpadhṛk // (197.2) | |
| tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / (198.1) | |
| sattvalohasvarūpāste haritalohabhāk // (198.2) | |
| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / (199.1) | |
| puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // (199.2) | |
| naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / (200.1) | |
| aśanāttasya saṃsparśānmriyate sadya eva hi // (200.2) | |
| dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ / (201.1) | |
| evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // (201.2) | |
| tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / (202.1) | |
| sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // (202.2) | |
| vaṅgastambhe nāgarāje krame vātīva śasyate / (203.1) | |
| sarvalohāni kurvanti suvarṇaṃ tārameva ca // (203.2) | |
| yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / (204.1) | |
| śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // (204.2) | |
| vajreṇa rasarājena bījena ca samāśritā / (205.1) | |
| dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // (205.2) | |
| niṣpatya tena dehasya capalena mahātmanā / (206.1) | |
| aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // (206.2) | |
| śilādhāturdvidhā prokto gomūtrādyo rasāyanam / (207.1) | |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // (207.2) | |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (208.1) | |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (208.2) | |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (209.1) | |
| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // (209.2) | |
| sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / (210.1) | |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (210.2) | |
| śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit / (211.1) | |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (211.2) | |
| śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / (212.1) | |
| vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // (212.2) | |
| salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu / (213.1) | |
| gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / (213.2) | |
| snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // (213.3) | |
| sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // (214.1) | |
| vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / (215.1) | |
| kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // (215.2) | |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / (216.1) | |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (216.2) | |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / (217.1) | |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // (217.2) | |
| bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / (218.1) | |
| kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // (218.2) | |
| yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / (219.1) | |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / (219.2) | |
| tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / (219.3) | |
| baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // (219.4) | |
| sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / (220.1) | |
| sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // (220.2) | |
| rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / (221.1) | |
| suvarṇādīni lohāni raktāni grasati kṣaṇāt // (221.2) | |
| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / (222.1) | |
| yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // (222.2) | |
| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / (223.1) | |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (223.2) | |
| evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / (224.1) | |
| bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // (224.2) | |
| ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / (225.1) | |
| asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // (225.2) | |
| raktabhūmijabhūnāgān pañjarasthena barhiṇā / (226.1) | |
| bhakṣayettu śaratkāle nityaṃ tanmalamāharet // (226.2) | |
| lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / (227.1) | |
| ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // (227.2) | |
| matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / (228.1) | |
| mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // (228.2) | |
| sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / (229.1) | |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (229.2) | |
| evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / (230.1) | |
| haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // (230.2) | |
| tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / (231.1) | |
| agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // (231.2) | |
| vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / (232.1) | |
| agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // (232.2) | |
| sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ / (233.1) | |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (233.2) | |
| jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / (234.1) | |
| jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // (234.2) | |
| syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / (235.1) | |
| pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // (235.2) | |
| agnijāras tridoṣaghno dhanurvātādivātanut / (236.1) | |
| mardano rasavīryasya dīpano jāraṇastathā // (236.2) | |
| kharparī rasakaṃ tutthakharparyamṛtasambhavā / (237.1) | |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (237.2) | |
| sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ / (238.1) | |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (238.2) | |
| ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ / (239.1) | |
| acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / (240.1) | |
| lohapāradarañjanaḥ // (240.2) | |
| nāgārjunena nirdiṣṭau rasasya rasakāvubhau / (241.1) | |
| śreṣṭhau siddharasau khyātau dehalohakarau parau // (241.2) | |
| rasaśca rasakaś yenāgnisahanau kṛtau / (242.1) | |
| dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // (242.2) | |
| jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam / (243.1) | |
| pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // (243.2) | |
| nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / (244.1) | |
| grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // (244.2) | |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (245.1) | |
| taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // (245.2) | |
| mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca / (246.1) | |
| mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // (246.2) | |
| mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / (247.1) | |
| apsu ca plavate kṣiptametanmāyūratutthakam // (247.2) | |
| athavā śukapicchābhamantaḥ kāñcanabindubhiḥ / (248.1) | |
| aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // (248.2) | |
| bhaved ayastāmranibham etanmāyūratutthakam / (249.1) | |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (249.2) | |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / (250.1) | |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (250.2) | |
| tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / (251.1) | |
| mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // (251.2) | |
| indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ / (252.1) | |
| tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // (252.2) | |
| viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / (253.1) | |
| kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // (253.2) | |
| kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / (254.1) | |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // (254.2) | |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / (255.1) | |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (255.2) | |
| tridoṣaśamanaṃ bhedi rasabandhanakārakam / (256.1) | |
| dehalohakaraṃ netryaṃ girisindūramīritam // (256.2) | |
| ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ / (257.1) | |
| lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // (257.2) | |
| mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / (258.1) | |
| aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // (258.2) | |
| rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / (259.1) | |
| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // (259.2) | |
| saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / (260.1) | |
| pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / (260.2) | |
| mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī // (260.3) | |
| viṣasyādau kathitaṃ hi rasāyanam // (261.1) | |
| amṛtaṃ viṣam ugraṃ mahauṣadham / (262.1) | |
| garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // (262.2) | |
| sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / (263.1) | |
| sannipātādirogāṇāṃ vinivṛttikaraṃ priye // (263.2) | |
| kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (264.1) | |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // (264.2) | |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / (265.1) | |
| kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // (265.2) | |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / (266.1) | |
| kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // (266.2) | |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / (267.1) | |
| mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // (267.2) | |
| gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ / (268.1) | |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (268.2) | |
| bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / (269.1) | |
| citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // (269.2) | |
| khagastu phaṭakī dugdhapāṣāṇo netrarogahā / (270.1) | |
| karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // (270.2) | |
| sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (271.1) | |
| arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // (271.2) | |
| sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // (272.2) | |
| sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / (273.1) | |
| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // (273.2) | |
| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / (274.1) | |
| sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // (274.2) | |
| kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / (275.1) | |
| hiṅgule ye guṇāḥ santi te priye // (275.2) | |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (276.1) | |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // (276.2) | |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / (277.1) | |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (277.2) | |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / (278.1) | |
| tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // (278.2) | |
| kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / (279.1) | |
| raktapittapraśamanaṃ netrarogavināśanam // (279.2) | |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / (280.1) | |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // (280.2) | |
| nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (281.1) | |
| kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // (281.2) | |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / (282.1) | |
| cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (282.2) | |
| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / (283.1) | |
| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // (283.2) | |
| sauvīramañjanaṃ caiva raktapittaharaṃ hitam / (284.1) | |
| viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (284.2) | |
| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / (285.1) | |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (285.2) | |
| valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / (286.1) | |
| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // (286.2) | |
| sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / (287.1) | |
| rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // (287.2) | |
| sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / (288.1) | |
| netryaṃ hidhmāvamicchardikaphapittāsrakopanut // (288.2) | |
| śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / (289.1) | |
| dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // (289.2) | |
| yatra yatra patanti sma prarūḍhā gulmarūpataḥ / (290.1) | |
| teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // (290.2) | |
| caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / (291.1) | |
| dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // (291.2) | |
| śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / (292.1) | |
| dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // (292.2) | |
| jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / (293.1) | |
| dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // (293.2) | |
| aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / (294.1) | |
| grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // (294.2) | |
| puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam / (295.1) | |
| rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // (295.2) | |
| puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / (296.1) | |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // (296.2) | |
| śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (297.1) | |
| kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // (297.2) | |
| sasvano dīrghanādaśca bahunādo harapriyaḥ / (298.1) | |
| kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // (298.2) | |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (299.1) | |
| gulmaśūlakaphaśvāsanāśano viṣadoṣahā // (299.2) | |
| kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / (300.1) | |
| śuktir muktāprasūścaiva mahāśuktiśca śuktikā // (300.2) | |
| muktāsphoṭastautikastu mauktikaprasavā ca sā / (301.1) | |
| jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // (301.2) | |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (302.1) | |
| śūlapraśamanī rucyā madhurā dīpanī parā // (302.2) | |
| jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā / (303.1) | |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // (303.2) | |
| tathā viṣaharā rucyā pācanī baladāyinī / (304.1) | |
| kapardako varāṭaśca kapardaśca varāṭikā // (304.2) | |
| carācaraścaro varyo bālakrīḍanakaśca sa / (305.1) | |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // (305.2) | |
| rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / (306.1) | |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (306.2) | |
| pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (307.1) | |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // (307.2) | |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (308.1) | |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate // (308.2) | |
| tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / (309.1) | |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // (309.2) | |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / (310.1) | |
| sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // (310.2) | |
| stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ / (311.1) | |
| sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // (311.2) | |
| udāvartakrimighnaṃ ca biḍavadvastraśodhanam / (312.1) | |
| karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // (312.2) | |
| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / (313.1) | |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // (313.2) | |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (314.1) | |
| gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // (314.2) | |
| dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam / (315.1) | |
| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // (315.2) | |
| ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / (316.1) | |
| ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // (316.2) | |
| tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / (317.1) | |
| rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // (317.2) | |
| deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ / (318.1) | |
| rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // (318.2) | |
| nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / (319.1) | |
| rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // (319.2) | |
| vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / (320.1) | |
| dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / (320.2) | |
| vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // (320.3) | |
| marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // (321.0) | |
| bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / (322.1) | |
| gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // (322.2) | |
| padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / (323.1) | |
| mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // (323.2) | |
| vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / (324.1) | |
| eraṇḍabījataile vā tilataile'thavā ghṛte // (324.2) | |
| pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / (325.1) | |
| dolāyantre pacettāvadyāvannirmalatā bhavet // (325.2) | |
| evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / (326.1) | |
| piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // (326.2) | |
| yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / (327.1) | |
| yavaśūko yavāhvaśca yavapākyo yavārujaḥ // (327.2) | |
| yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / (328.1) | |
| āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // (328.2) | |
| sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / (329.1) | |
| sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // (329.2) | |
| gulmānāhavamighnaśca mehajāṭhararogahṛt / (330.1) | |
| loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // (330.2) | |
| jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca / (331.1) | |
| loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // (331.2) | |
| kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / (332.1) | |
| vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // (332.2) | |
| sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / (333.1) | |
| vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // (333.2) | |
| gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / (334.1) | |
| sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // (334.2) | |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // (335.2) | |
| saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / (336.1) | |
| śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // (336.2) | |
| saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / (337.1) | |
| pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // (337.2) | |
| saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / (338.1) | |
| rasavīryavipākeṣu guṇāḍhyaṃ sitam // (338.2) | |
| nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam / (339.1) | |
| kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // (339.2) | |
| kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā / (340.1) | |
| kuruvindaṃ kācamalaṃ ca caturdaśa // (340.2) | |
| kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / (341.1) | |
| dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // (341.2) | |
| biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / (342.1) | |
| supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // (342.2) | |
| biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / (343.1) | |
| rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // (343.2) | |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / (344.1) | |
| akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // (344.2) | |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / (345.1) | |
| ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // (345.2) | |
| amlo'mlavetaso vedhī rasāmlo vītavetasaḥ / (346.1) | |
| vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // (346.2) | |
| nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ / (347.1) | |
| amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // (347.2) | |
| sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // (348.2) | |
| amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit / (349.1) | |
| kaphārśaḥsamagulmāmam arocakaharaṃ param // (349.2) | |
| kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / (350.1) | |
| śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // (350.2) | |
| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / (351.1) | |
| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // (351.2) | |
| rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / (352.1) | |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // (352.2) | |
| kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / (353.1) | |
| sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // (353.2) | |
| sā vālukā śramaghnī saṃsekātsannipātaghnī / (354.1) | |
| kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // (354.2) | |
| śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / (355.1) | |
| śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // (355.2) | |
| godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / (356.1) | |
| mardayedāyase pātre dinaikaṃ tacca śudhyati // (356.2) | |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (357.1) | |
| saptavāraṃ prayatnena śuddhimāyāti niścayam // (357.2) | |
| sūryāvartaṃ vajrakandaṃ kadalī devadālikā / (358.1) | |
| śigruḥ kośātakī vandhyā kākamācī ca vālukā // (358.2) | |
| āsāmekarasenaiva trikṣārair lavaṇaiḥ saha / (359.1) | |
| bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (359.2) | |
| sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / (360.1) | |
| sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // (360.2) | |
| tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / (361.1) | |
| śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // (361.2) | |
| punarnavāmeghanādakapijambīratindukaiḥ / (362.1) | |
| agastipuṣpakumudayavaciñcāmlavetasaiḥ // (362.2) | |
| vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ / (363.1) | |
| kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // (363.2) | |
| meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ / (364.1) | |
| tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // (364.2) | |
| etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / (365.1) | |
| abhrapatrādyuparasān śuddhihetoḥ prapācayet // (365.2) |
0 secs.