| grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / (1.1) | |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // (1.2) | |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / (2.1) | |
| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // (2.2) | |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / (3.1) | |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // (3.2) | |
| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / (4.1) | |
| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // (4.2) | |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // (5.2) | |
| itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / (6.1) | |
| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // (6.2) | |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / (7.1) | |
| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // (7.2) | |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / (8.1) | |
| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // (8.2) | |
| dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / (9.1) | |
| śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // (9.2) | |
| nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu / (10.1) | |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // (10.2) | |
| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / (11.1) | |
| catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ // (11.2) | |
| bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā / (12.1) | |
| chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // (12.2) | |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / (13.1) | |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // (13.2) | |
| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / (14.1) | |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // (14.2) | |
| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / (15.1) | |
| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // (15.2) | |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (16.1) | |
| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // (16.2) | |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / (17.1) | |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // (17.2) | |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / (18.1) | |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // (18.2) | |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / (19.1) | |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // (19.2) |
0 secs.