| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / (1.1) | |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // (1.2) | |
| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / (2.1) | |
| śigro rasaśatabhāvyaistāmradalānyapi jārayati // (2.2) | |
| sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / (3.1) | |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // (3.2) | |
| kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / (4.1) | |
| varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // (4.2) | |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / (5.1) | |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // (5.2) | |
| tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / (6.1) | |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // (6.2) | |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / (7.1) | |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // (7.2) | |
| jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt / (8.1) | |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // (8.2) | |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / (9.1) | |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // (9.2) |
0 secs.