| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / (1.1) | |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // (1.2) | |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / (2.1) | |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // (2.2) | |
| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / (3.1) | |
| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // (3.2) | |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (4.1) | |
| bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // (4.2) | |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / (5.1) | |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (5.2) | |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / (6.1) | |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (6.2) | |
| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / (7.1) | |
| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // (7.2) | |
| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / (8.1) | |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // (8.2) | |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / (9.1) | |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // (9.2) | |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / (10.1) | |
| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // (10.2) | |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / (11.1) | |
| cāraṇajāraṇamātrātkurute rasamindragopanibham // (11.2) | |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / (12.1) | |
| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // (12.2) | |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / (13.1) | |
| ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // (13.2) | |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / (14.1) | |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // (14.2) | |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / (15.1) | |
| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // (15.2) | |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / (16.1) | |
| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // (16.2) | |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / (17.1) | |
| paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // (17.2) | |
| taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / (18.1) | |
| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // (18.2) | |
| patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / (19.1) | |
| druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // (19.2) |
0 secs.