| śrīdevyuvāca / (1.1) | |
| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / (1.2) | |
| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| sarpākṣī vahnikarkoṭī kañcukī jalabindujā / (2.2) | |
| śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // (2.3) | |
| maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / (3.1) | |
| anantā kākajaṅghā ca kākamācī kapotikā // (3.2) | |
| viṣṇukrāntā sahacarā sahādevī mahābalā / (4.1) | |
| balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // (4.2) | |
| pāṭhā cāmalakī nīlī jvālinī padmacāriṇī / (5.1) | |
| phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // (5.2) | |
| ākhuparṇī triparṇī ca dviparṇī caikaparṇikā / (6.1) | |
| tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // (6.2) | |
| kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā / (7.1) | |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / (7.2) | |
| dolāsvedaḥ prakartavyo mūlenānena suvrate // (7.3) | |
| caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā / (8.1) | |
| śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // (8.2) | |
| raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / (9.1) | |
| śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // (9.2) | |
| ekavīrā narakasā rudantī brahmacāriṇī / (10.1) | |
| uccaṭā māninīkandā kumārī raktacitrakaḥ // (10.2) | |
| lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā / (11.1) | |
| himāvatī somalatā modā vyāghranakhī śamī // (11.2) | |
| kāñcanī vanarājī ca kākamācī ca keśinī / (12.1) | |
| ajamārī koṭarākṣī hanūmatyaṅganāyikā // (12.2) | |
| narajīvā hemapuṣpī kākamuṇḍī ca kālikā / (13.1) | |
| toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā / (13.2) | |
| tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // (13.3) | |
| kaṭutumbī ca gosandhī devadālīndravāruṇī / (14.1) | |
| vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // (14.2) | |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // (15.2) | |
| gojihvā kākajaṅghā ca mahākālī ca śambarī / (16.1) | |
| śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / (16.2) | |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // (16.3) | |
| raktasnuhī somalatā rudantī raktacitrakaḥ / (17.1) | |
| śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // (17.2) | |
| triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / (18.1) | |
| devadālī śaṅkhapuṣpī kākamācī hanūmatī // (18.2) | |
| nīlajyotis tṛṇajyotirutkaṭā hemavallarī / (19.1) | |
| tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // (19.2) | |
| nāgajihvā nāgakarṇī vīrā vartulaparṇikā / (20.1) | |
| arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī / (20.2) | |
| indurī devadeveśi rasabandhakarāḥ priye // (20.3) | |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / (21.1) | |
| mriyate badhyate caiva rasaḥ svedanamardanāt // (21.2) | |
| sūryāvartaśca kadalī vandhyā kośātakī tathā / (22.1) | |
| vajrakandodakakaṇā kākamācī ca śigrukaḥ // (22.2) | |
| devadālī ca deveśi drāvikāḥ parikīrtitāḥ / (23.1) | |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // (23.2) | |
| kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ / (24.1) | |
| varāhakarṇī saṭirī haṃsadāvī śatāvarī // (24.2) | |
| tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / (25.1) | |
| arjunī kṣīranālī ca kāravello 'rkapattrikā / (25.2) | |
| vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // (25.3) | |
| brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ / (26.1) | |
| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // (26.2) | |
| bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī / (27.1) | |
| hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / (27.2) | |
| ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // (27.3) | |
| mantrasiddhāsanā devī tathā kaṅkālakhecarī / (28.1) | |
| indirā ca kṣamāpālī pañcamī tu niśācarī / (28.2) | |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // (28.3) | |
| rasasya bandhane śastamekaikaṃ suravandite / (29.1) | |
| rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / (29.2) | |
| dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // (29.3) | |
| trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / (30.1) | |
| tilāpāmārgakadalī palāśaśigrumocikāḥ / (30.2) | |
| mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // (30.3) | |
| amlavetasajambīraluṅgāmlacaṇakāmlakam / (31.1) | |
| nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // (31.2) | |
| sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / (32.1) | |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // (32.2) | |
| saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca / (33.1) | |
| śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // (33.2) | |
| snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / (34.1) | |
| pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / (34.2) | |
| kusumbhakaṅguṇīnaktātilasarṣapajāni tu // (34.3) | |
| hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // (35.0) | |
| pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // (36.0) | |
| vasā pañcavidhā matsyameṣāhinarabarhijā // (37.0) | |
| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // (38.0) | |
| mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā / (39.1) | |
| raktavargastu deveśi pītavargamataḥ śṛṇu / (39.2) | |
| kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // (39.3) | |
| śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // (40.0) | |
| guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // (41.0) | |
| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // (42.0) | |
| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / (43.1) | |
| viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // (43.2) | |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / (44.1) | |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // (44.2) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (45.1) |
0 secs.