| atha yantrāṇi vakṣyante pārado yena yantryate / (1.1) | |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // (1.2) | |
| dolā palabhalīyantram ūrdhvapātanakaṃ ca yat / (2.1) | |
| adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā // (2.2) | |
| ghaṭīyantraṃ garbhayantramiṣṭikā jalayantrakam / (3.1) | |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // (3.2) | |
| lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam / (4.1) | |
| dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca // (4.2) | |
| vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / (5.1) | |
| somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // (5.2) | |
| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / (6.1) | |
| sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam // (6.2) | |
| kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā / (7.1) | |
| sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam // (7.2) | |
| ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / (8.1) | |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // (8.2) | |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / (9.1) | |
| mūṣā kumudikā proktā kovikā karahāṭikā // (9.2) | |
| pātinī kathyate saiva vahnimitrā prakīrtitā / (10.1) | |
| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // (10.2) | |
| tayā yā racitā mūṣā yogamūṣeti kathyate / (11.1) | |
| gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // (11.2) | |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / (12.1) | |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // (12.2) | |
| vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / (13.1) | |
| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / (13.2) | |
| kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // (13.3) | |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / (14.1) | |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // (14.2) | |
| turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / (15.1) | |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // (15.2) | |
| śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // (16.0) | |
| viḍena racitā yā tu viḍenaiva pralepitā / (17.1) | |
| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // (17.2) | |
| gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca / (18.1) | |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // (18.2) | |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / (19.1) | |
| lepitā matkuṇasyātha śoṇitena balārasaiḥ // (19.2) | |
| caturyāmaṃ dhmāpitā hi dravate naiva vahninā / (20.1) | |
| vajramūṣeti kathitā vajradrāvaṇahetave // (20.2) | |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / (21.1) | |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // (21.2) | |
| aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā / (22.1) | |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // (22.2) | |
| gostanākāramūṣā yā mukhopari vimudritā / (23.1) | |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (23.2) | |
| nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / (24.1) | |
| rasaparpaṭikādīnāṃ svedanāya prakīrtitā // (24.2) | |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (25.1) | |
| pakvamūṣeti sā proktā satvaradravyaśodhinī // (25.2) | |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / (26.1) | |
| mahāmūṣeti sā proktā satvaradravyaśodhinī // (26.2) | |
| ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / (27.1) | |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // (27.2) | |
| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / (28.1) | |
| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // (28.2) | |
| mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / (29.1) | |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // (29.2) | |
| aṃgārakoṣṭhikā nāma rājahastapramāṇakā / (30.1) | |
| dvādaśāṃgulavistārā caturasrā prakīrtitā // (30.2) | |
| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / (31.1) | |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // (31.2) | |
| adhobhāge vidhātavyā dehalī dhamanāya vai / (32.1) | |
| prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // (32.2) | |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / (33.1) | |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // (33.2) | |
| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / (34.1) | |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // (34.2) | |
| eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // (35.0) | |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / (36.1) | |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // (36.2) | |
| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / (37.1) | |
| āpūrya kokilair gartaṃ pradhamedekabhastrayā / (37.2) | |
| pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // (37.3) | |
| vitastipramitā nimnā prādeśapramitā tathā / (38.1) | |
| upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // (38.2) | |
| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / (39.1) | |
| gāragoṣṭhī samuddiṣṭā satvapātanahetave // (39.2) | |
| vitastipramitotsedhā sā budhne caturaṃgulā / (40.1) | |
| tiryakpradhamanākhyā ca mṛdusatvasya pātanī // (40.2) | |
| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / (41.1) | |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // (41.2) | |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / (42.1) | |
| sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // (42.2) | |
| mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // (43.0) | |
| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / (44.1) | |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // (44.2) | |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / (45.1) | |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / (45.2) | |
| adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // (45.3) | |
| aratnimātre kuṇḍe ca vārāhapuṭamucyate / (46.1) | |
| vitastidvayamānena gartaṃ ceccaturasrakam / (46.2) | |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // (46.3) | |
| chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // (47.0) | |
| tuṣairvā gomayairvāpi rasabhasmaprasādhanam / (48.1) | |
| māṇikādvayamānena govaraṃ puṭamucyate // (48.2) | |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / (49.1) | |
| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // (49.2) | |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / (50.1) | |
| upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / (50.2) | |
| tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // (50.3) | |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / (51.1) | |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // (51.2) | |
| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / (52.1) | |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (52.2) | |
| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / (53.1) | |
| chagaṇopalasārī ca navāri chagaṇābhidhāḥ // (53.2) |
0 secs.