| rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1) | |
| sarvauṣadhamaye deśe ramye kūpasamanvite // (1.2) | |
| yakṣarājasahasrākṣadigvibhāge suśobhane / (2.1) | |
| nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2) | |
| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / (3.1) | |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2) | |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1) | |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // (4.2) | |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / (5.1) | |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // (5.2) | |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / (6.1) | |
| bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // (6.2) | |
| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / (7.1) | |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // (7.2) | |
| karaṇāni vicitrāṇi sarvāṇyapi samāharet / (8.1) | |
| manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // (8.2) | |
| āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ / (9.1) | |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // (9.2) | |
| cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / (10.1) | |
| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // (10.2) | |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (11.1) | |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // (11.2) | |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / (12.1) | |
| śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // (12.2) | |
| kṣuraprāśca tathā pālyo yaccānyattatra yujyate / (13.1) | |
| pālikā karṇikā caiva śākacchedanaśastrikā // (13.2) | |
| śālāsammārjanārthaṃ hi rasapākāntakarma yat / (14.1) | |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // (14.2) | |
| śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet / (15.1) | |
| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // (15.2) | |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / (16.1) | |
| vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // (16.2) | |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / (17.1) | |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (17.2) | |
| karṇikārasya śālmalyāḥ pārijātasya kambayā / (18.1) | |
| caturaṅgulavistārayuktyā nirmitā śubhā // (18.2) | |
| kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / (19.1) | |
| vājivālāmbarānaddhatalā cālanikā parā // (19.2) | |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / (20.1) | |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // (20.2) | |
| kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / (21.1) | |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // (21.2) | |
| karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / (22.1) | |
| kūpikā champikā siddhā golā caiva karaṇḍikā // (22.2) | |
| caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā / (23.1) | |
| kacolī grāhikā ceti nāmānyekārthakāni hi // (23.2) | |
| rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / (24.1) | |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2) | |
| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / (25.1) | |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (25.2) | |
| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (26.1) | |
| sa syādamṛtahastavān // (26.2) | |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / (27.1) | |
| kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // (27.2) | |
| rasapākāvasāne hi sadāghoraṃ ca jāpayet / (28.1) | |
| sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // (28.2) | |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / (29.1) | |
| baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // (29.2) | |
| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / (30.1) | |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // (30.2) | |
| yaminaḥ pathyabhoktāro yojanīyā rasāyane / (31.1) | |
| dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // (31.2) | |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / (32.1) | |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // (32.2) | |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / (33.1) | |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // (33.2) | |
| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / (34.1) | |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // (34.2) | |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / (35.1) | |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (35.2) | |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (35.3) |
0 secs.