| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / (1.1) | |
| mūtrāṇi hastikarabhamahiṣīkharavājinām // (1.2) | |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / (2.1) | |
| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // (2.2) | |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / (3.1) | |
| ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // (3.2) | |
| palāśakadalīśigrutilāpāmārgamokṣakāḥ / (4.1) | |
| mūlakas tintiḍībodhiraktarājagiris tathā // (4.2) | |
| kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / (5.1) | |
| kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // (5.2) | |
| ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / (6.1) | |
| amlavetasajambīranimbukaṃ rājanimbukam // (6.2) | |
| badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā / (7.1) | |
| caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // (7.2) | |
| karamardaṃ ca kolāmlamamlavargo'yamucyate / (8.1) | |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // (8.2) | |
| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / (9.1) | |
| sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // (9.2) | |
| lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ / (10.1) | |
| drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // (10.2) | |
| śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / (11.1) | |
| pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // (11.2) | |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / (12.1) | |
| ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (12.2) | |
| lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā / (13.1) | |
| nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // (13.2) | |
| dīpanaḥ pācano bhedī rase kvāpi ca yujyate / (14.1) | |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // (14.2) | |
| tilātasīkusumbhānāṃ nimbasya karajasya ca / (15.1) | |
| rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // (15.2) | |
| madhūkasya ca tailaiśca tailavargo rase hitaḥ / (16.1) | |
| hastyaśvavanitādhenugardabhīchāgikāvikāḥ // (16.2) | |
| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / (17.1) | |
| dugdhikā caitattathaivottamakarṇikā // (17.2) | |
| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / (18.1) | |
| mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // (18.2) | |
| kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ / (19.1) | |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // (19.2) | |
| bhekakūrmavarāhāhinaramāṃsasamutthayā / (20.1) | |
| vasayā ca vasāvargo rasakarmaṇi śasyate // (20.2) | |
| pārāvatasya cāṣasya kapotasya kalāpinaḥ / (21.1) | |
| gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ // (21.2) | |
| śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / (22.1) | |
| kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // (22.2) | |
| adrī ca bandhujīvaṃ ca tathā karpūragandhinī / (23.1) | |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (23.2) | |
| kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (24.1) | |
| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // (24.2) | |
| tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / (25.1) | |
| sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // (25.2) | |
| kadalī krūravallī ca triphalā nīlikā nalaḥ / (26.1) | |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (26.2) | |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (27.1) | |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (27.2) | |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / (28.1) | |
| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (28.2) | |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // (28.3) | |
| mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / (29.1) | |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (29.2) | |
| guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / (30.1) | |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // (30.2) | |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / (31.1) | |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (31.2) |
0 secs.