| sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / (1.1) | |
| kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // (1.2) | |
| triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / (2.1) | |
| puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ // (2.2) | |
| evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca / (3.1) | |
| tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // (3.2) | |
| tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / (4.1) | |
| lohapātre paridrāvya bādareṇālpavahninā // (4.2) | |
| māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet / (5.1) | |
| athārdrakarasaistāṃ tu mardayitvātha kajjalīm // (5.2) | |
| samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / (6.1) | |
| vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // (6.2) | |
| vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā / (7.1) | |
| nihanti sakalān rogān jarāpalitasaṃyutān // (7.2) | |
| jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / (8.1) | |
| kṣayādijān gadān sarvāṃstattadrogānupānataḥ // (8.2) | |
| jayantīrasaniṣpiṣṭaṃ śukapicchena māritam / (9.1) | |
| mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // (9.2) | |
| triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam / (10.1) | |
| dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // (10.2) | |
| puṭed viṃśativārāṇi vidrāvya paṭagālitam / (11.1) | |
| sarvatulyena balinā rasena kṛtakajjalīm // (11.2) | |
| vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet / (12.1) | |
| vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // (12.2) | |
| saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / (13.1) | |
| pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // (13.2) | |
| rasāyanavidhānena kurute vatsareṇa hi / (14.1) | |
| valīpalitanirmuktaṃ vārdhakyena vivarjitam // (14.2) | |
| śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam / (15.1) | |
| mattadantibalopetaṃ vivāde vijayānvitam // (15.2) | |
| līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / (16.1) | |
| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // (16.2) | |
| tattadrogānupānaiśca nihanti sakalāmayān / (17.1) | |
| vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // (17.2) | |
| bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / (18.1) | |
| nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // (18.2) | |
| haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam / (19.1) | |
| garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // (19.2) | |
| catuṣpalaṃ pravālasya bhasmano mṛtatārakam / (20.1) | |
| tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // (20.2) | |
| triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam / (21.1) | |
| vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // (21.2) | |
| vimardya luṅgatoyena yāvaddinacatuṣṭayam / (22.1) | |
| sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // (22.2) | |
| vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / (23.1) | |
| pravālādīni bhasmāni vinikṣipya vimiśrya ca // (23.2) | |
| nirvāpya goghṛte samyag dvādaśābdapurātane / (24.1) | |
| śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // (24.2) | |
| vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / (25.1) | |
| vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // (25.2) | |
| kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / (26.1) | |
| kumbhakāmalikārogam udāvartaṃ mahodaram // (26.2) | |
| pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / (27.1) | |
| gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // (27.2) | |
| smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / (28.1) | |
| vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ // (28.2) | |
| bhūyo bhūyo visūcyartir dehino yasya jāyate / (29.1) | |
| raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / (29.2) | |
| āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // (29.3) | |
| tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam / (30.1) | |
| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // (30.2) | |
| lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / (31.1) | |
| puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ // (31.2) | |
| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / (32.1) | |
| saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // (32.2) | |
| evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / (33.1) | |
| citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // (33.2) | |
| tridoṣajān gadānsarvān kaphavātodbhavānapi / (34.1) | |
| asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ / (34.2) | |
| karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt // (34.3) | |
| puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / (35.1) | |
| tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // (35.2) | |
| tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam / (36.1) | |
| vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // (36.2) | |
| tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha / (37.1) | |
| tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // (37.2) | |
| nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / (38.1) | |
| iti siddhamidaṃ proktaṃ puṣparāgarasāyanam // (38.2) | |
| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / (39.1) | |
| gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // (39.2) | |
| rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ / (40.1) | |
| dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam / (40.2) | |
| bahunātra kimuktena sarvarogavināśanam // (40.3) | |
| ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam / (41.1) | |
| tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // (41.2) | |
| tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam / (42.1) | |
| aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ // (42.2) | |
| śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / (43.1) | |
| vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // (43.2) | |
| tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / (44.1) | |
| puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // (44.2) | |
| sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / (45.1) | |
| guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // (45.2) | |
| vartayitvā tu taṃ golaṃ kalkenānena lepayet / (46.1) | |
| ardhāṅguladalenātha pariśoṣya kharātape // (46.2) | |
| nikṣiped vālukāyantre prapaceddinapañcakam / (47.1) | |
| tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ // (47.2) | |
| mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim / (48.1) | |
| paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake // (48.2) | |
| guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / (49.1) | |
| jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // (49.2) | |
| tattadrogānupānena dātavyaṃ bhiṣajā khalu / (50.1) | |
| na so'sti rogo loke'sminyo hyanena na śāmyati // (50.2) | |
| rasāyanaprakāreṇa sevito maṇḍalatrayam / (51.1) | |
| dehasiddhiṃ karotyeva viśvavismayakāriṇīm / (51.2) | |
| bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam // (51.3) | |
| nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / (52.1) | |
| svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // (52.2) | |
| samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam / (53.1) | |
| sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // (53.2) | |
| mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / (54.1) | |
| ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // (54.2) | |
| śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / (55.1) | |
| iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // (55.2) | |
| nihanti sakalānrogānguñjāmātraṃ niṣevitam / (56.1) | |
| jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // (56.2) | |
| udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā / (57.1) | |
| tattadbhaiṣajyayogena tattadroganibarhaṇam // (57.2) | |
| gomedaṃ gandhayogena lakucadravayoginā / (58.1) | |
| puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // (58.2) | |
| suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / (59.1) | |
| krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // (59.2) | |
| tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / (60.1) | |
| nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // (60.2) | |
| tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau / (61.1) | |
| pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // (61.2) | |
| vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / (62.1) | |
| paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // (62.2) | |
| idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / (63.1) | |
| yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ // (63.2) | |
| karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram / (64.1) | |
| dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / (64.2) | |
| paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // (64.3) | |
| kāntakalkena vaidūryaṃ saha gandhena māritam / (65.1) | |
| tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // (65.2) | |
| tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / (66.1) | |
| mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // (66.2) | |
| militaṃ mocasāreṇa golīkṛtya viśoṣayet / (67.1) | |
| aṅgulārdhadalenaiva śilājena vimardayet // (67.2) | |
| vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / (68.1) | |
| svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // (68.2) | |
| mardayitvā viśoṣyātha pīlumūlajalaistathā / (69.1) | |
| tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // (69.2) | |
| cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / (70.1) | |
| mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam // (70.2) | |
| ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam / (71.1) | |
| dātavyaṃ citratoyairvā sannipāte visaṃjñake // (71.2) | |
| dantabandhe tu saṃjāte vallamātramamuṃ rasam / (72.1) | |
| pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // (72.2) | |
| jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / (73.1) | |
| śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // (73.2) | |
| yat kiṃcid yācate tasmai tattaddeyamabhīpsitam / (74.1) | |
| āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // (74.2) | |
| tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam / (75.1) | |
| palārdhasitayā yuktamanyathā hanti rogiṇam // (75.2) | |
| ekadoṣodbhave roge saṃsargajanite tathā / (76.1) | |
| na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam // (76.2) | |
| dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / (77.1) | |
| haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // (77.2) | |
| harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / (78.1) | |
| āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // (78.2) |
0 secs.