| athāto jāraṇā puṇyā rasasiddhividhāyinī / (1.1) | |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // (1.2) | |
| iha niṣpattrakagrāsaṃ yo rasāya prayacchati / (2.1) | |
| toṣitastena gaurīśo jagattritayadānataḥ // (2.2) | |
| pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / (3.1) | |
| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // (3.2) | |
| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / (4.1) | |
| kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // (4.2) | |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / (5.1) | |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // (5.2) | |
| jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / (6.1) | |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // (6.2) | |
| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / (7.1) | |
| utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // (7.2) | |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / (8.1) | |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // (8.2) | |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / (9.1) | |
| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // (9.2) | |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / (10.1) | |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // (10.2) | |
| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // (11.0) | |
| kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / (12.1) | |
| strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // (12.2) | |
| tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / (13.1) | |
| dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // (13.2) | |
| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / (14.1) | |
| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // (14.2) | |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / (15.1) | |
| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // (15.2) | |
| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / (16.1) | |
| tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // (16.2) | |
| etau pūtī mahādoṣau nāgavaṅgau niruttamau / (17.1) | |
| rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // (17.2) | |
| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / (18.1) | |
| daśāṃśatāmrapātrastharaseśvaravimarditam // (18.2) | |
| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / (19.1) | |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // (19.2) | |
| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / (20.1) | |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // (20.2) | |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / (21.1) | |
| karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // (21.2) | |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / (22.1) | |
| tato nikṣipya lohāśmakambūnāmeva bhājane // (22.2) | |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / (23.1) | |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // (23.2) | |
| vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / (24.1) | |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // (24.2) | |
| sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / (25.1) | |
| evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // (25.2) | |
| ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / (26.1) | |
| pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // (26.2) | |
| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / (27.1) | |
| yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // (27.2) | |
| mardanoktavidhānena yāmamātraṃ vimardayet / (28.1) | |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // (28.2) | |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / (29.1) | |
| saṃmardito bhavedvāpi roganāśanaśaktimān // (29.2) | |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / (30.1) | |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // (30.2) | |
| rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / (31.1) | |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // (31.2) | |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / (32.1) | |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // (32.2) | |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / (33.1) | |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // (33.2) | |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / (34.1) | |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // (34.2) | |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / (35.1) | |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // (35.2) | |
| valipalitavihīnaḥ so'pi rogādvihīnaḥ // (36.0) | |
| tena tena hi yogena yojanīyo mahārasaḥ / (37.1) | |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // (37.2) | |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / (38.1) | |
| cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // (38.2) | |
| jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / (39.1) | |
| pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // (39.2) | |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / (40.1) | |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // (40.2) | |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / (41.1) | |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // (41.2) | |
| guñjāmātro rasendro'yam arkavāriniṣevitam / (42.1) | |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // (42.2) | |
| amunā kramayogena grāso deyastṛtīyakaḥ / (43.1) | |
| pañcamādhyāyanirdiṣṭe yantre caivāntarālike / (43.2) | |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // (43.3) | |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / (44.1) | |
| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // (44.2) | |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / (45.1) | |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // (45.2) | |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / (46.1) | |
| hinasti sakalān rogān saptavāreṇa rogiṇam // (46.2) | |
| baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / (47.1) | |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // (47.2) | |
| valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / (48.1) | |
| pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // (48.2) | |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / (49.1) | |
| jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / (49.2) | |
| sevanādramate cāsāvaṅganānāṃ śataṃ tathā // (49.3) | |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / (50.1) | |
| raso'sau bandhamāyāto modayatyeva niścitam // (50.2) | |
| mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / (51.1) | |
| nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // (51.2) | |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / (52.1) | |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // (52.2) | |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / (53.1) | |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // (53.2) | |
| viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / (54.1) | |
| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // (54.2) | |
| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / (55.1) | |
| sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // (55.2) | |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / (56.1) | |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // (56.2) | |
| sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / (57.1) | |
| māsena kurute dehaṃ tacchatāyuṣajīvinam // (57.2) | |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / (58.1) | |
| vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // (58.2) | |
| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / (59.1) | |
| rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (59.2) | |
| koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // (59.3) | |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / (60.1) | |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // (60.2) | |
| grāsastu saptamo deyo vāradvitayayogataḥ / (61.1) | |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // (61.2) | |
| ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / (62.1) | |
| triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // (62.2) | |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / (63.1) | |
| pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // (63.2) | |
| vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / (64.1) | |
| śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / (64.2) | |
| kurute nātra sandeho nandino vacanaṃ yataḥ // (64.3) | |
| rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / (65.1) | |
| dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // (65.2) | |
| tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / (66.1) | |
| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // (66.2) | |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / (67.1) | |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // (67.2) | |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / (68.1) | |
| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // (68.2) | |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / (69.1) | |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // (69.2) | |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / (70.1) | |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // (70.2) | |
| rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (71.1) | |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // (71.2) | |
| manthānabhairavādyaiśca śatakoṭipravistaraiḥ / (72.1) | |
| koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / (72.2) | |
| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // (72.3) | |
| sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / (73.1) | |
| yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // (73.2) | |
| gandhavatyaparijñānādayathāvacca sādhanāt / (74.1) | |
| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // (74.2) | |
| ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / (75.1) | |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // (75.2) | |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / (76.1) | |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // (76.2) | |
| vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / (77.1) | |
| bālastu kalpanīyena dehalohavidhāyakaḥ // (77.2) | |
| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / (78.1) | |
| svarṇena sāritasūto yuvā siddhividhāyakaḥ // (78.2) | |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / (79.1) | |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // (79.2) | |
| tatra bālaḥ kumāraśca neṣyate tu rasāyane / (80.1) | |
| taruṇo roganāśārthaṃ deharakṣākarastathā // (80.2) | |
| vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / (81.1) | |
| kiṃcid bhavettulyābhrajāritaḥ // (81.2) | |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / (82.1) | |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // (82.2) | |
| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / (83.1) | |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // (83.2) | |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / (84.1) | |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / (84.2) | |
| grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // (84.3) | |
| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / (85.1) | |
| suvarṇasya ca bījāni vidhāya parijārayet // (85.2) | |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / (86.1) | |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // (86.2) | |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / (87.1) | |
| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // (87.2) | |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / (88.1) | |
| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // (88.2) | |
| tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / (89.1) | |
| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / (89.2) | |
| kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // (89.3) | |
| krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / (90.1) | |
| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // (90.2) | |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / (91.1) | |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // (91.2) | |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / (92.1) | |
| uttarottaratastasya guṇaḥ keneha varṇyate / (92.2) | |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // (92.3) | |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / (93.1) | |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // (93.2) | |
| pādāṃśenārdhabhāgena tripādena samāṃśataḥ / (94.1) | |
| dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // (94.2) | |
| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / (95.1) | |
| jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // (95.2) | |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / (96.1) | |
| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // (96.2) | |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / (97.1) | |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // (97.2) | |
| vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / (98.1) | |
| vinihanti na sandehaḥ kuryācchatadhanaṃ naram // (98.2) |
0 secs.